| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - (अनुष्टुप्)
राजन् उदितमेतत्ते हरेः कर्माघनाशनम् । गजेन्द्रमोक्षणं पुण्यं रैवतं त्वन्तरं श्रृणु ॥ १ ॥
rājan uditametatte hareḥ karmāghanāśanam . gajendramokṣaṇaṃ puṇyaṃ raivataṃ tvantaraṃ śrṛṇu .. 1 ..
पञ्चमो रैवतो नाम मनुस्तामससोदरः । बलिविन्ध्यादयस्तस्य सुता हार्जुनपूर्वकाः ॥ २ ॥
pañcamo raivato nāma manustāmasasodaraḥ . balivindhyādayastasya sutā hārjunapūrvakāḥ .. 2 ..
विभुरिन्द्रः सुरगणा राजन्भूतरयादयः । हिरण्यरोमा वेदशिरा ऊर्ध्वबाह्वादयो द्विजाः ॥ ३ ॥
vibhurindraḥ suragaṇā rājanbhūtarayādayaḥ . hiraṇyaromā vedaśirā ūrdhvabāhvādayo dvijāḥ .. 3 ..
पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुरसत्तमैः । तयोः स्वकलया जज्ञे वैकुण्ठो भगवान् स्वयम् ॥ ४ ॥
patnī vikuṇṭhā śubhrasya vaikuṇṭhaiḥ surasattamaiḥ . tayoḥ svakalayā jajñe vaikuṇṭho bhagavān svayam .. 4 ..
वैकुण्ठः कल्पितो येन लोको लोकनमस्कृतः । रमया प्रार्थ्यमानेन देव्या तत्प्रियकाम्यया ॥ ५ ॥
vaikuṇṭhaḥ kalpito yena loko lokanamaskṛtaḥ . ramayā prārthyamānena devyā tatpriyakāmyayā .. 5 ..
तस्यानुभावः कथितो गुणाश्च परमोदयाः । भौमान् रेणून्स विममे यो विष्णोर्वर्णयेद्गुणान् ॥ ६ ॥
tasyānubhāvaḥ kathito guṇāśca paramodayāḥ . bhaumān reṇūnsa vimame yo viṣṇorvarṇayedguṇān .. 6 ..
षष्ठश्च चक्षुषः पुत्रः चाक्षुषो नाम वै मनुः । पूरु पूरुष सुद्युम्न प्रमुखाश्चाक्षुषात्मजाः ॥ ७ ॥
ṣaṣṭhaśca cakṣuṣaḥ putraḥ cākṣuṣo nāma vai manuḥ . pūru pūruṣa sudyumna pramukhāścākṣuṣātmajāḥ .. 7 ..
इन्द्रो मन्त्रद्रुमस्तत्र देवा आप्यादयो गणाः । मुनयस्तत्र वै राजन् हविष्मद् वीरकादयः ॥ ८ ॥
indro mantradrumastatra devā āpyādayo gaṇāḥ . munayastatra vai rājan haviṣmad vīrakādayaḥ .. 8 ..
तत्रापि देवः सम्भूत्यां वैराजस्याभवत् सुतः । अजितो नाम भगवान् अंशेन जगतः पतिः ॥ ९ ॥
tatrāpi devaḥ sambhūtyāṃ vairājasyābhavat sutaḥ . ajito nāma bhagavān aṃśena jagataḥ patiḥ .. 9 ..
पयोधिं येन निर्मथ्य सुराणां साधिता सुधा । भ्रममाणोऽम्भसि धृतः कूर्मरूपेण मन्दरः ॥ १० ॥
payodhiṃ yena nirmathya surāṇāṃ sādhitā sudhā . bhramamāṇo'mbhasi dhṛtaḥ kūrmarūpeṇa mandaraḥ .. 10 ..
श्रीराजोवाच -
यथा भगवता ब्रह्मन् मथितः क्षीरसागरः । यदर्थं वा यतश्चाद्रिं दधाराम्बुचरात्मना ॥ ११ ॥
yathā bhagavatā brahman mathitaḥ kṣīrasāgaraḥ . yadarthaṃ vā yataścādriṃ dadhārāmbucarātmanā .. 11 ..
यथामृतं सुरैः प्राप्तं किं चान्यद् अभवत् ततः । एतद्भगवतः कर्म वदस्व परमाद्भुतम् ॥ १२ ॥
yathāmṛtaṃ suraiḥ prāptaṃ kiṃ cānyad abhavat tataḥ . etadbhagavataḥ karma vadasva paramādbhutam .. 12 ..
त्वया संकथ्यमानेन महिम्ना सात्वतां पतेः । नातितृप्यति मे चित्तं सुचिरं तापतापितम् ॥ १३ ॥
tvayā saṃkathyamānena mahimnā sātvatāṃ pateḥ . nātitṛpyati me cittaṃ suciraṃ tāpatāpitam .. 13 ..
श्रीसूत उवाच -
सम्पृष्टो भगवानेवं द्वैपायनसुतो द्विजाः । अभिनन्द्य हरेर्वीर्यं अभ्याचष्टुं प्रचक्रमे ॥ १४ ॥
sampṛṣṭo bhagavānevaṃ dvaipāyanasuto dvijāḥ . abhinandya harervīryaṃ abhyācaṣṭuṃ pracakrame .. 14 ..
श्रीशुक उवाच -
यदा युद्धेऽसुरैर्देवा बध्यमानाः शितायुधैः । गतासवो निपतिता नोत्तिष्ठेरन् स्म भूरिशः ॥ १५ ॥
yadā yuddhe'surairdevā badhyamānāḥ śitāyudhaiḥ . gatāsavo nipatitā nottiṣṭheran sma bhūriśaḥ .. 15 ..
यदा दुर्वाससः शापात् सेन्द्रा लोकास्त्रयो नृप । निःश्रीकाश्चाभवंस्तत्र नेशुरिज्यादयः क्रियाः ॥ १६ ॥
yadā durvāsasaḥ śāpāt sendrā lokāstrayo nṛpa . niḥśrīkāścābhavaṃstatra neśurijyādayaḥ kriyāḥ .. 16 ..
निशाम्यैतत् सुरगणा महेन्द्रवरुणादयः । नाध्यगच्छन्स्वयं मन्त्रैः मंत्रयन्तो विनिश्चितम् ॥ १७ ॥
niśāmyaitat suragaṇā mahendravaruṇādayaḥ . nādhyagacchansvayaṃ mantraiḥ maṃtrayanto viniścitam .. 17 ..
ततो ब्रह्मसभां जग्मुः मेरोर्मूर्धनि सर्वशः । सर्वं विज्ञापयां चक्रुः प्रणताः परमेष्ठिने ॥ १८ ॥
tato brahmasabhāṃ jagmuḥ merormūrdhani sarvaśaḥ . sarvaṃ vijñāpayāṃ cakruḥ praṇatāḥ parameṣṭhine .. 18 ..
स विलोक्येन्द्रवाय्वादीन् निःसत्त्वान् गगतप्रभान् । लोकान् अमंगलप्रायान् असुरानयथा विभुः ॥ १९ ॥
sa vilokyendravāyvādīn niḥsattvān gagataprabhān . lokān amaṃgalaprāyān asurānayathā vibhuḥ .. 19 ..
समाहितेन मनसा संस्मरन् पुरुषं परम् । उवाचोत्फुल्लवदनो देवान्स भगवान्परः ॥ २० ॥
samāhitena manasā saṃsmaran puruṣaṃ param . uvācotphullavadano devānsa bhagavānparaḥ .. 20 ..
अहं भवो यूयमथोऽसुरादयो मनुष्यतिर्यग् द्रुमघर्मजातयः । यस्यावतारांशकलाविसर्जिता व्रजाम सर्वे शरणं तमव्ययम् ॥ २१ ॥
ahaṃ bhavo yūyamatho'surādayo manuṣyatiryag drumagharmajātayaḥ . yasyāvatārāṃśakalāvisarjitā vrajāma sarve śaraṇaṃ tamavyayam .. 21 ..
न यस्य वध्यो न च रक्षणीयो नोपेक्षणीयादरणीयपक्षः । अथापि सर्गस्थितिसंयमार्थं धत्ते रजःसत्त्वतमांसि काले ॥ २२ ॥
na yasya vadhyo na ca rakṣaṇīyo nopekṣaṇīyādaraṇīyapakṣaḥ . athāpi sargasthitisaṃyamārthaṃ dhatte rajaḥsattvatamāṃsi kāle .. 22 ..
अयं च तस्य स्थितिपालनक्षणः सत्त्वं जुषाणस्य भवाय देहिनाम् । तस्माद् व्रजामः शरणं जगद्गुरुं स्वानां स नो धास्यति शं सुरप्रियः ॥ २३ ॥
ayaṃ ca tasya sthitipālanakṣaṇaḥ sattvaṃ juṣāṇasya bhavāya dehinām . tasmād vrajāmaḥ śaraṇaṃ jagadguruṃ svānāṃ sa no dhāsyati śaṃ surapriyaḥ .. 23 ..
श्रीशुक उवाच -
इत्याभाष्य सुरान्वेधाः सह देवैररिन्दम । अजितस्य पदं साक्षात् जगाम तमसः परम् ॥ २४ ॥
ityābhāṣya surānvedhāḥ saha devairarindama . ajitasya padaṃ sākṣāt jagāma tamasaḥ param .. 24 ..
तत्रादृष्टस्वरूपाय श्रुतपूर्वाय वै विभो । स्तुतिमब्रूत दैवीभिः गीर्भिस्त्ववहितेन्द्रियः ॥ २५ ॥
tatrādṛṣṭasvarūpāya śrutapūrvāya vai vibho . stutimabrūta daivībhiḥ gīrbhistvavahitendriyaḥ .. 25 ..
श्रीब्रह्मोवाच -
अविक्रियं सत्यमनन्तमाद्यं गुहाशयं निष्कलमप्रतर्क्यम् । मनोऽग्रयानं वचसानिरुक्तं नमामहे देववरं वरेण्यम् ॥ २६ ॥
avikriyaṃ satyamanantamādyaṃ guhāśayaṃ niṣkalamapratarkyam . mano'grayānaṃ vacasāniruktaṃ namāmahe devavaraṃ vareṇyam .. 26 ..
विपश्चितं प्राणमनोधियात्मनां अर्थेन्द्रियाभासमनिद्रमव्रणम् । छायातपौ यत्र न गृध्रपक्षौ तमक्षरं खं त्रियुगं व्रजामहे ॥ २७ ॥
vipaścitaṃ prāṇamanodhiyātmanāṃ arthendriyābhāsamanidramavraṇam . chāyātapau yatra na gṛdhrapakṣau tamakṣaraṃ khaṃ triyugaṃ vrajāmahe .. 27 ..
अजस्य चक्रं त्वजयेर्यमाणं मनोमयं पञ्चदशारमाशु । त्रिनाभि विद्युच्चलमष्टनेमि यदक्षमाहुस्तमृतं प्रपद्ये ॥ २८ ॥
ajasya cakraṃ tvajayeryamāṇaṃ manomayaṃ pañcadaśāramāśu . trinābhi vidyuccalamaṣṭanemi yadakṣamāhustamṛtaṃ prapadye .. 28 ..
य एकवर्णं तमसः परं तद् अलोकमव्यक्तमनन्तपारम् । आसां चकारोपसुपर्णमेनं उपासते योगरथेन धीराः ॥ २९ ॥
ya ekavarṇaṃ tamasaḥ paraṃ tad alokamavyaktamanantapāram . āsāṃ cakāropasuparṇamenaṃ upāsate yogarathena dhīrāḥ .. 29 ..
न यस्य कश्चातितितर्ति मायां यया जनो मुह्यति वेद नार्थम् । तं निर्जितात्मात्मगुणं परेशं नमाम भूतेषु समं चरन्तम् ॥ ३० ॥
na yasya kaścātititarti māyāṃ yayā jano muhyati veda nārtham . taṃ nirjitātmātmaguṇaṃ pareśaṃ namāma bhūteṣu samaṃ carantam .. 30 ..
इमे वयं यत्प्रिययैव तन्वा सत्त्वेन सृष्टा बहिरन्तराविः । गतिं न सूक्ष्मामृषयश्च विद्महे कुतोऽसुराद्या इतरप्रधानाः ॥ ३१ ॥
ime vayaṃ yatpriyayaiva tanvā sattvena sṛṣṭā bahirantarāviḥ . gatiṃ na sūkṣmāmṛṣayaśca vidmahe kuto'surādyā itarapradhānāḥ .. 31 ..
पादौ महीयं स्वकृतैव यस्य चतुर्विधो यत्र हि भूतसर्गः । स वै महापूरुष आत्मतन्त्रः प्रसीदतां ब्रह्म महाविभूतिः ॥ ३२ ॥
pādau mahīyaṃ svakṛtaiva yasya caturvidho yatra hi bhūtasargaḥ . sa vai mahāpūruṣa ātmatantraḥ prasīdatāṃ brahma mahāvibhūtiḥ .. 32 ..
अम्भस्तु यद्रेत उदारवीर्यं सिध्यन्ति जीवन्त्युत वर्धमानाः । लोका स्त्रयोऽथाखिललोकपालाः प्रसीदतां नः स महाविभूतिः ॥ ३३ ॥
ambhastu yadreta udāravīryaṃ sidhyanti jīvantyuta vardhamānāḥ . lokā strayo'thākhilalokapālāḥ prasīdatāṃ naḥ sa mahāvibhūtiḥ .. 33 ..
सोमं मनो यस्य समामनन्ति दिवौकसां यो बलमन्ध आयुः । ईशो नगानां प्रजनः प्रजानां प्रसीदतां नः स महाविभूतिः ॥ ३४ ॥
somaṃ mano yasya samāmananti divaukasāṃ yo balamandha āyuḥ . īśo nagānāṃ prajanaḥ prajānāṃ prasīdatāṃ naḥ sa mahāvibhūtiḥ .. 34 ..
अग्निर्मुखं यस्य तु जातवेदा जातः क्रियाकाण्डनिमित्तजन्मा । अन्तःसमुद्रेऽनुपचन्स्वधातून् प्रसीदतां नः स महाविभूतिः ॥ ३५ ॥
agnirmukhaṃ yasya tu jātavedā jātaḥ kriyākāṇḍanimittajanmā . antaḥsamudre'nupacansvadhātūn prasīdatāṃ naḥ sa mahāvibhūtiḥ .. 35 ..
यच्चक्षुरासीत्तरणिर्देवयानं त्रयीमयो ब्रह्मण एष धिष्ण्यम् । द्वारं च मुक्तेरमृतं च मृत्युः प्रसीदतां नः स महाविभूतिः ॥ ३६ ॥
yaccakṣurāsīttaraṇirdevayānaṃ trayīmayo brahmaṇa eṣa dhiṣṇyam . dvāraṃ ca mukteramṛtaṃ ca mṛtyuḥ prasīdatāṃ naḥ sa mahāvibhūtiḥ .. 36 ..
प्राणादभूद् यस्य चराचराणां प्राणः सहो बलमोजश्च वायुः । अन्वास्म सम्राजमिवानुगा वयं प्रसीदतां नः स महाविभूतिः ॥ ३७ ॥
prāṇādabhūd yasya carācarāṇāṃ prāṇaḥ saho balamojaśca vāyuḥ . anvāsma samrājamivānugā vayaṃ prasīdatāṃ naḥ sa mahāvibhūtiḥ .. 37 ..
श्रोत्राद् दिशो यस्य हृदश्च खानि प्रजज्ञिरे खं पुरुषस्य नाभ्याः । प्राणेन्द्रियात्मासुशरीरकेतः प्रसीदतां नः स महाविभूतिः ॥ ३८ ॥
śrotrād diśo yasya hṛdaśca khāni prajajñire khaṃ puruṣasya nābhyāḥ . prāṇendriyātmāsuśarīraketaḥ prasīdatāṃ naḥ sa mahāvibhūtiḥ .. 38 ..
बलान्महेन्द्रस्त्रिदशाः प्रसादान् मन्योर्गिरीशो धिषणाद्विरिञ्चः । खेभ्यस्तु छन्दांस्यृषयो मेढ्रतः कः प्रसीदतां नः स महाविभूतिः ॥ ३९ ॥
balānmahendrastridaśāḥ prasādān manyorgirīśo dhiṣaṇādviriñcaḥ . khebhyastu chandāṃsyṛṣayo meḍhrataḥ kaḥ prasīdatāṃ naḥ sa mahāvibhūtiḥ .. 39 ..
श्रीर्वक्षसः पितरश्छाययाऽऽसन् धर्मः स्तनादितरः पृष्ठतोऽभूत् । द्यौर्यस्य शीर्ष्णोऽप्सरसो विहारात् प्रसीदतां नः स महाविभूतिः ॥ ४० ॥
śrīrvakṣasaḥ pitaraśchāyayā''san dharmaḥ stanāditaraḥ pṛṣṭhato'bhūt . dyauryasya śīrṣṇo'psaraso vihārāt prasīdatāṃ naḥ sa mahāvibhūtiḥ .. 40 ..
विप्रो मुखं ब्रह्म च यस्य गुह्यं राजन्य आसीद् भुजयोर्बलं च । ऊर्वोर्विडोजोङ्घ्रिरवेदशूद्रौ प्रसीदतां नः स महाविभूतिः ॥ ४१ ॥
vipro mukhaṃ brahma ca yasya guhyaṃ rājanya āsīd bhujayorbalaṃ ca . ūrvorviḍojoṅghriravedaśūdrau prasīdatāṃ naḥ sa mahāvibhūtiḥ .. 41 ..
लोभोऽधरात् प्रीतिरुपर्यभूद् द्युतिः नस्तः पशव्यः स्पर्शेन कामः । भ्रुवोर्यमः पक्ष्मभवस्तु कालः प्रसीदतां नः स महाविभूतिः ॥ ४२ ॥
lobho'dharāt prītiruparyabhūd dyutiḥ nastaḥ paśavyaḥ sparśena kāmaḥ . bhruvoryamaḥ pakṣmabhavastu kālaḥ prasīdatāṃ naḥ sa mahāvibhūtiḥ .. 42 ..
द्रव्यं वयः कर्म गुणान्विशेषं यद्योगमायाविहितान्वदन्ति । यद्दुर्विभाव्यं प्रबुधापबाधं प्रसीदतां नः स महाविभूतिः ॥ ४३ ॥
dravyaṃ vayaḥ karma guṇānviśeṣaṃ yadyogamāyāvihitānvadanti . yaddurvibhāvyaṃ prabudhāpabādhaṃ prasīdatāṃ naḥ sa mahāvibhūtiḥ .. 43 ..
नमोऽस्तु तस्मा उपशान्तशक्तये स्वाराज्यलाभप्रतिपूरितात्मने । गुणेषु मायारचितेषु वृत्तिभिः न सज्जमानाय नभस्वदूतये ॥ ४४ ॥
namo'stu tasmā upaśāntaśaktaye svārājyalābhapratipūritātmane . guṇeṣu māyāraciteṣu vṛttibhiḥ na sajjamānāya nabhasvadūtaye .. 44 ..
(अनुष्टुप्)
स त्वं नो दर्शयात्मानं अस्मत् करणगोचरम् । प्रपन्नानां दिदृक्षूणां सस्मितं ते मुखाम्बुजम् ॥ ४५ ॥
sa tvaṃ no darśayātmānaṃ asmat karaṇagocaram . prapannānāṃ didṛkṣūṇāṃ sasmitaṃ te mukhāmbujam .. 45 ..
तैस्तैः स्वेच्छाधृतै रूपैः काले काले स्वयं विभो । कर्म दुर्विषहं यन्नो भगवान् तत्करोति हि ॥ ४६ ॥
taistaiḥ svecchādhṛtai rūpaiḥ kāle kāle svayaṃ vibho . karma durviṣahaṃ yanno bhagavān tatkaroti hi .. 46 ..
क्लेशभूर्यल्पसाराणि कर्माणि विफलानि वा । देहिनां विषयार्तानां न तथैवार्पितं त्वयि ॥ ४७ ॥
kleśabhūryalpasārāṇi karmāṇi viphalāni vā . dehināṃ viṣayārtānāṃ na tathaivārpitaṃ tvayi .. 47 ..
नावमः कर्मकल्पोऽपि विफलायेश्वरार्पितः । कल्पते पुरुषस्यैव स ह्यात्मा दयितो हितः ॥ ४८ ॥
nāvamaḥ karmakalpo'pi viphalāyeśvarārpitaḥ . kalpate puruṣasyaiva sa hyātmā dayito hitaḥ .. 48 ..
यथा हि स्कन्धशाखानां तरोर्मूलावसेचनम् । एवं आराधनं विष्णोः सर्वेषां आत्मनश्च हि ॥ ४९ ॥
yathā hi skandhaśākhānāṃ tarormūlāvasecanam . evaṃ ārādhanaṃ viṣṇoḥ sarveṣāṃ ātmanaśca hi .. 49 ..
नमस्तुभ्यं अनन्ताय दुर्वितर्क्यात्मकर्मणे । निर्गुणाय गुणेशाय सत्त्वस्थाय च साम्प्रतम् ॥ ५० ॥
namastubhyaṃ anantāya durvitarkyātmakarmaṇe . nirguṇāya guṇeśāya sattvasthāya ca sāmpratam .. 50 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे अमृतमथने पञ्चमोऽध्यायः ॥ ५ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ aṣṭamaskandhe amṛtamathane pañcamo'dhyāyaḥ .. 5 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In