श्रीशुक उवाच । ( अनुष्टुप् )
क्रीडासक्तेषु गोपेषु तद्गावो दूरचारिणीः । स्वैरं चरन्त्यो विविशुः तृणलोभेन गह्वरम् ॥ १ ॥
krīḍāsakteṣu gopeṣu tadgāvo dūracāriṇīḥ | svairaṃ carantyo viviśuḥ tṛṇalobhena gahvaram || 1 ||
अजा गावो महिष्यश्च निर्विशन्त्यो वनाद् वनम् । ईषीकाटवीं निर्विविशुः क्रन्दन्त्यो दावतर्षिताः ॥ २ ॥
ajā gāvo mahiṣyaśca nirviśantyo vanād vanam | īṣīkāṭavīṃ nirviviśuḥ krandantyo dāvatarṣitāḥ || 2 ||
तेऽपश्यन्तः पशून् गोपाः कृष्णरामादयस्तदा । जातानुतापा न विदुः विचिन्वन्तो गवां गतिम् ॥ ३ ॥
te'paśyantaḥ paśūn gopāḥ kṛṣṇarāmādayastadā | jātānutāpā na viduḥ vicinvanto gavāṃ gatim || 3 ||
तृणैस्तत्खुरदच्छिन्नैः गोष्पदैः अंकितैर्गवाम् । मार्गं अन्वगमन् सर्वे नष्टाजीव्या विचेतसः ॥ ४ ॥
tṛṇaistatkhuradacchinnaiḥ goṣpadaiḥ aṃkitairgavām | mārgaṃ anvagaman sarve naṣṭājīvyā vicetasaḥ || 4 ||
मुञ्जाटव्यां भ्रष्टमार्गं क्रन्दमानं स्वगोधनम् । सम्प्राप्य तृषिताः श्रान्ताः ततस्ते संन्यवर्तयन् ॥ ५ ॥
muñjāṭavyāṃ bhraṣṭamārgaṃ krandamānaṃ svagodhanam | samprāpya tṛṣitāḥ śrāntāḥ tataste saṃnyavartayan || 5 ||
ता आहूता भगवता मेघगम्भीरया गिरा । स्वनाम्नां निनदं श्रुत्वा प्रतिनेदुः प्रहर्षिताः ॥ ६ ॥
tā āhūtā bhagavatā meghagambhīrayā girā | svanāmnāṃ ninadaṃ śrutvā pratineduḥ praharṣitāḥ || 6 ||
( मिश्र )
ततः समन्ताद् वनधूमकेतुः यदृच्छयाभूत् क्षयकृत् वनौकसाम् । समीरितः सारथिनोल्बणोल्मुकैः विलेलिहानः स्थिरजङ्गमान् महान् ॥ ७ ॥
tataḥ samantād vanadhūmaketuḥ yadṛcchayābhūt kṣayakṛt vanaukasām | samīritaḥ sārathinolbaṇolmukaiḥ vilelihānaḥ sthirajaṅgamān mahān || 7 ||
तं आपतन्तं परितो दवाग्निं गोपाश्च गावः प्रसमीक्ष्य भीताः । ऊचुश्च कृष्णं सबलं प्रपन्ना यथा हरिं मृत्युभयार्दिता जनाः ॥ ८ ॥
taṃ āpatantaṃ parito davāgniṃ gopāśca gāvaḥ prasamīkṣya bhītāḥ | ūcuśca kṛṣṇaṃ sabalaṃ prapannā yathā hariṃ mṛtyubhayārditā janāḥ || 8 ||
( अनुष्टुप् )
कृष्ण कृष्ण महावीर हे रामामित विक्रम । दावाग्निना दह्यमानान् प्रपन्नान् त्रातुमर्हथः ॥ ९ ॥
kṛṣṇa kṛṣṇa mahāvīra he rāmāmita vikrama | dāvāgninā dahyamānān prapannān trātumarhathaḥ || 9 ||
नूनं त्वद्बान्धवाः कृष्ण न चार्हन्त्यवसीदितुम् । वयं हि सर्वधर्मज्ञ त्वन्नाथाः त्वत्परायणाः ॥ १० ॥
nūnaṃ tvadbāndhavāḥ kṛṣṇa na cārhantyavasīditum | vayaṃ hi sarvadharmajña tvannāthāḥ tvatparāyaṇāḥ || 10 ||
श्रीशुक उवाच ।
वचो निशम्य कृपणं बन्धूनां भगवान् हरिः । निमीलयत मा भैष्ट लोचनानीत्यभाषत ॥ ११ ॥
vaco niśamya kṛpaṇaṃ bandhūnāṃ bhagavān hariḥ | nimīlayata mā bhaiṣṭa locanānītyabhāṣata || 11 ||
तथेति मीलिताक्षेषु भगवान् अग्निमुल्बणम् । पीत्वा मुखेन तान्कृच्छ्राद् योगाधीशो व्यमोचयत् ॥ १२ ॥
tatheti mīlitākṣeṣu bhagavān agnimulbaṇam | pītvā mukhena tānkṛcchrād yogādhīśo vyamocayat || 12 ||
ततश्च तेऽक्षीण्युन्मील्य पुनर्भाण्डीरमापिताः । निशाम्य विस्मिता आसन् आत्मानं गाश्च मोचिताः ॥ १३ ॥
tataśca te'kṣīṇyunmīlya punarbhāṇḍīramāpitāḥ | niśāmya vismitā āsan ātmānaṃ gāśca mocitāḥ || 13 ||
कृष्णस्य योगवीर्यं तद् योगमायानुभावितम् । दावाग्नेरात्मनः क्षेमं वीक्ष्य ते मेनिरेऽमरम् ॥ १४ ॥
kṛṣṇasya yogavīryaṃ tad yogamāyānubhāvitam | dāvāgnerātmanaḥ kṣemaṃ vīkṣya te menire'maram || 14 ||
गाः सन्निवर्त्य सायाह्ने सहरामो जनार्दनः । वेणुं विरणयन् गोष्ठं अगाद् गोपैरभिष्टुतः ॥ १५ ॥
gāḥ sannivartya sāyāhne saharāmo janārdanaḥ | veṇuṃ viraṇayan goṣṭhaṃ agād gopairabhiṣṭutaḥ || 15 ||
गोपीनां परमानन्द आसीद् गोविन्ददर्शने । क्षणं युगशतमिव यासां येन विनाभवत् ॥ १६ ॥
gopīnāṃ paramānanda āsīd govindadarśane | kṣaṇaṃ yugaśatamiva yāsāṃ yena vinābhavat || 16 ||
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे एकोनविंशोऽध्यायः ॥ १९ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe ekonaviṃśo'dhyāyaḥ || 19 ||
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||
ॐ श्री परमात्मने नमः