| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
स्तुवतस्तस्य भगवान् दर्शयित्वा जले वपुः । भूयः समाहरत् कृष्णो नटो नाट्यमिवात्मनः ॥ १ ॥
stuvatastasya bhagavān darśayitvā jale vapuḥ . bhūyaḥ samāharat kṛṣṇo naṭo nāṭyamivātmanaḥ .. 1 ..
सोऽपि चान्तर्हितं वीक्ष्य जलाद् उन्मज्ज्य सत्वरः । कृत्वा चावश्यकं सर्वं विस्मितो रथमागमत् ॥ २ ॥
so'pi cāntarhitaṃ vīkṣya jalād unmajjya satvaraḥ . kṛtvā cāvaśyakaṃ sarvaṃ vismito rathamāgamat .. 2 ..
तं अपृच्छद् हृषीकेशः किं ते दृष्टमिवाद्भुतम् । भूमौ वियति तोये वा तथा त्वां लक्षयामहे ॥ ३ ॥
taṃ apṛcchad hṛṣīkeśaḥ kiṃ te dṛṣṭamivādbhutam . bhūmau viyati toye vā tathā tvāṃ lakṣayāmahe .. 3 ..
श्रीअक्रूर उवाच -
अद्भुतानीह यावन्ति भूमौ वियति वा जले । त्वयि विश्वात्मके तानि किं मेऽदृष्टं विपश्यतः ॥ ४ ॥
adbhutānīha yāvanti bhūmau viyati vā jale . tvayi viśvātmake tāni kiṃ me'dṛṣṭaṃ vipaśyataḥ .. 4 ..
यत्राद्भुतानि सर्वाणि भूमौ वियति वा जले । तं त्वानुपश्यतो ब्रह्मन् किं मे दृष्टमिहाद्भुतम् ॥ ५ ॥
yatrādbhutāni sarvāṇi bhūmau viyati vā jale . taṃ tvānupaśyato brahman kiṃ me dṛṣṭamihādbhutam .. 5 ..
इत्युक्त्वा चोदयामास स्यन्दनं गान्दिनीसुतः । मथुरां अनयद् रामं कृष्णं चैव दिनात्यये ॥ ६ ॥
ityuktvā codayāmāsa syandanaṃ gāndinīsutaḥ . mathurāṃ anayad rāmaṃ kṛṣṇaṃ caiva dinātyaye .. 6 ..
मार्गे ग्रामजना राजन् तत्र तत्रोपसङ्गताः । वसुदेवसुतौ वीक्ष्य प्रीता दृष्टिं न चाददुः ॥ ७ ॥
mārge grāmajanā rājan tatra tatropasaṅgatāḥ . vasudevasutau vīkṣya prītā dṛṣṭiṃ na cādaduḥ .. 7 ..
तावद् व्रजौकसस्तत्र नन्दगोपादयोऽग्रतः । पुरोपवनमासाद्य प्रतीक्षन्तोऽवतस्थिरे ॥ ८ ॥
tāvad vrajaukasastatra nandagopādayo'grataḥ . puropavanamāsādya pratīkṣanto'vatasthire .. 8 ..
तान् समेत्याह भगवान् अक्रूरं जगदीश्वरः । गृहीत्वा पाणिना पाणिं प्रश्रितं प्रहसन्निव ॥ ९ ॥
tān sametyāha bhagavān akrūraṃ jagadīśvaraḥ . gṛhītvā pāṇinā pāṇiṃ praśritaṃ prahasanniva .. 9 ..
भवान् प्रविशतामग्रे सहयानः पुरीं गृहम् । वयं त्विहावमुच्याथ ततो द्रक्ष्यामहे पुरीम् ॥ १० ॥
bhavān praviśatāmagre sahayānaḥ purīṃ gṛham . vayaṃ tvihāvamucyātha tato drakṣyāmahe purīm .. 10 ..
श्रीअक्रूर उवाच -
नाहं भवद्भ्यां रहितः प्रवेक्ष्ये मथुरां प्रभो । त्यक्तुं नार्हसि मां नाथ भक्तं ते भक्तवत्सल ॥ ११ ॥
nāhaṃ bhavadbhyāṃ rahitaḥ pravekṣye mathurāṃ prabho . tyaktuṃ nārhasi māṃ nātha bhaktaṃ te bhaktavatsala .. 11 ..
आगच्छ याम गेहान् नः सनाथान् कुर्वधोक्षज । सहाग्रजः सगोपालैः सुहृद्भिश्च सुहृत्तम ॥ १२ ॥
āgaccha yāma gehān naḥ sanāthān kurvadhokṣaja . sahāgrajaḥ sagopālaiḥ suhṛdbhiśca suhṛttama .. 12 ..
पुनीहि पादरजसा गृहान्नो गृहमेधिनाम् । यच्छौचेनानुतृप्यन्ति पितरः साग्नयः सुराः ॥ १३ ॥
punīhi pādarajasā gṛhānno gṛhamedhinām . yacchaucenānutṛpyanti pitaraḥ sāgnayaḥ surāḥ .. 13 ..
अवनिज्याङ्घ्रियुगलं आसीत् श्लोक्यो बलिर्महान् । ऐश्वर्यं अतुलं लेभे गतिं चैकान्तिनां तु या ॥ १४ ॥
avanijyāṅghriyugalaṃ āsīt ślokyo balirmahān . aiśvaryaṃ atulaṃ lebhe gatiṃ caikāntināṃ tu yā .. 14 ..
आपस्तेऽङ्घ्र्यवनेजन्यः त्रींल्लोकान् शुचयोऽपुनन् । शिरसाधत्त याः शर्वः स्वर्याताः सगरात्मजाः ॥ १५ ॥
āpaste'ṅghryavanejanyaḥ trīṃllokān śucayo'punan . śirasādhatta yāḥ śarvaḥ svaryātāḥ sagarātmajāḥ .. 15 ..
देवदेव जगन्नाथ पुण्यश्रवणकीर्तन । यदूत्तमोत्तमःश्लोक नारायण नमोऽस्तु ते ॥ १६ ॥
devadeva jagannātha puṇyaśravaṇakīrtana . yadūttamottamaḥśloka nārāyaṇa namo'stu te .. 16 ..
श्रीभगवनुवाच ।
आयास्ये भवतो गेहं अहमार्यसमन्वितः । यदुचक्रद्रुहं हत्वा वितरिष्ये सुहृत्प्रियम् ॥ १७ ॥
āyāsye bhavato gehaṃ ahamāryasamanvitaḥ . yaducakradruhaṃ hatvā vitariṣye suhṛtpriyam .. 17 ..
श्रीशुक उवाच -
एवमुक्तो भगवता सोऽक्रूरो विमना इव । पुरीं प्रविष्टः कंसाय कर्मावेद्य गृहं ययौ ॥ १८ ॥
evamukto bhagavatā so'krūro vimanā iva . purīṃ praviṣṭaḥ kaṃsāya karmāvedya gṛhaṃ yayau .. 18 ..
अथापराह्ने भगवान् कृष्णः सङ्कर्षणान्वितः । मथुरां प्राविशद् गोपैः दिदृक्षुः परिवारितः ॥ १९ ॥
athāparāhne bhagavān kṛṣṇaḥ saṅkarṣaṇānvitaḥ . mathurāṃ prāviśad gopaiḥ didṛkṣuḥ parivāritaḥ .. 19 ..
( मिश्र )
ददर्श तां स्फाटिकतुङ्ग गोपुर द्वारां बृहद् हेमकपाटतोरणाम् । ताम्रारकोष्ठां परिखादुरासदां उद्यान रम्योप वनोपशोभिताम् ॥ २० ॥
dadarśa tāṃ sphāṭikatuṅga gopura dvārāṃ bṛhad hemakapāṭatoraṇām . tāmrārakoṣṭhāṃ parikhādurāsadāṃ udyāna ramyopa vanopaśobhitām .. 20 ..
सौवर्णशृङ्गाटकहर्म्यनिष्कुटैः श्रेणीसभाभिः भवनैरुपस्कृताम् । वैदूर्यवज्रामलनीलविद्रुमैः मुक्ताहरिद्भिर्वलभीषु वेदिषु ॥ २१ ॥
sauvarṇaśṛṅgāṭakaharmyaniṣkuṭaiḥ śreṇīsabhābhiḥ bhavanairupaskṛtām . vaidūryavajrāmalanīlavidrumaiḥ muktāharidbhirvalabhīṣu vediṣu .. 21 ..
जुष्टेषु जालामुखरन्ध्रकुट्टिमेषु आविष्टपारावतबर्हिनादिताम् । संसिक्तरथ्यापणमार्गचत्वरां प्रकीर्णमाल्याङ्कुरलाजतण्डुलाम् ॥ २२ ॥
juṣṭeṣu jālāmukharandhrakuṭṭimeṣu āviṣṭapārāvatabarhināditām . saṃsiktarathyāpaṇamārgacatvarāṃ prakīrṇamālyāṅkuralājataṇḍulām .. 22 ..
आपूर्णकुम्भैर्दधिचन्दनोक्षितैः प्रसूनदीपावलिभिः सपल्लवैः । सवृन्दरम्भाक्रमुकैः सकेतुभिः स्वलङ्कृतत् द्वारगृहां सपट्टिकैः ॥ २३ ॥
āpūrṇakumbhairdadhicandanokṣitaiḥ prasūnadīpāvalibhiḥ sapallavaiḥ . savṛndarambhākramukaiḥ saketubhiḥ svalaṅkṛtat dvāragṛhāṃ sapaṭṭikaiḥ .. 23 ..
तां सम्प्रविष्टौ वसुदेवनन्दनौ वृतौ वयस्यैर्नरदेववर्त्मना । द्रष्टुं समीयुस्त्वरिताः पुरस्त्रियो हर्म्याणि चैवारुरुहुर्नृपोत्सुकाः ॥ २४ ॥
tāṃ sampraviṣṭau vasudevanandanau vṛtau vayasyairnaradevavartmanā . draṣṭuṃ samīyustvaritāḥ purastriyo harmyāṇi caivāruruhurnṛpotsukāḥ .. 24 ..
काश्चिग् विपर्यग्धृतवस्त्रभूषणा विस्मृत्य चैकं युगलेष्वथापराः । कृतैकपत्रश्रवणैकनूपुरा नाङ्क्त्वा द्वितीयं त्वपराश्च लोचनम् ॥ २५ ॥
kāścig viparyagdhṛtavastrabhūṣaṇā vismṛtya caikaṃ yugaleṣvathāparāḥ . kṛtaikapatraśravaṇaikanūpurā nāṅktvā dvitīyaṃ tvaparāśca locanam .. 25 ..
अश्नन्त्य एकास्तदपास्य सोत्सवा अभ्यज्यमाना अकृतोपमज्जनाः । स्वपन्त्य उत्थाय निशम्य निःस्वनं प्रपाययन्त्योऽर्भमपोह्य मातरः ॥ २६ ॥
aśnantya ekāstadapāsya sotsavā abhyajyamānā akṛtopamajjanāḥ . svapantya utthāya niśamya niḥsvanaṃ prapāyayantyo'rbhamapohya mātaraḥ .. 26 ..
मनांसि तासामरविन्दलोचनः प्रगल्भलीलाहसितावलोकनैः । जहार मत्तद्विरदेन्द्रविक्रमो दृशां ददच्छ्रीरमणात्मनोत्सवम् ॥ २७ ॥
manāṃsi tāsāmaravindalocanaḥ pragalbhalīlāhasitāvalokanaiḥ . jahāra mattadviradendravikramo dṛśāṃ dadacchrīramaṇātmanotsavam .. 27 ..
( वसंततिलका )
दृष्ट्वा मुहुः श्रुतमनुद्रुतचेतसस्तं । तत्प्रेक्षणोत्स्मितसुधोक्षणलब्धमानाः । आनन्दमूर्तिमुपगुह्य दृशात्मलब्धं । हृष्यत्त्वचो जहुरनन्तमरिन्दमाधिम् ॥ २८ ॥
dṛṣṭvā muhuḥ śrutamanudrutacetasastaṃ . tatprekṣaṇotsmitasudhokṣaṇalabdhamānāḥ . ānandamūrtimupaguhya dṛśātmalabdhaṃ . hṛṣyattvaco jahuranantamarindamādhim .. 28 ..
( अनुष्टुप् )
प्रासादशिखरारूढाः प्रीत्युत्फुल्लमुखाम्बुजाः । अभ्यवर्षन् सौमनस्यैः प्रमदा बलकेशवौ ॥ २९ ॥
prāsādaśikharārūḍhāḥ prītyutphullamukhāmbujāḥ . abhyavarṣan saumanasyaiḥ pramadā balakeśavau .. 29 ..
दध्यक्षतैः सोदपात्रैः स्रग्गन्धैरभ्युपायनैः । तावानर्चुः प्रमुदिताः तत्र तत्र द्विजातयः ॥ ३० ॥
dadhyakṣataiḥ sodapātraiḥ sraggandhairabhyupāyanaiḥ . tāvānarcuḥ pramuditāḥ tatra tatra dvijātayaḥ .. 30 ..
ऊचुः पौरा अहो गोप्यः तपः किमचरन् महत् । या ह्येतावनुपश्यन्ति नरलोकमहोत्सवौ ॥ ३१ ॥
ūcuḥ paurā aho gopyaḥ tapaḥ kimacaran mahat . yā hyetāvanupaśyanti naralokamahotsavau .. 31 ..
रजकं कञ्चिदायान्तं रङ्गकारं गदाग्रजः । दृष्ट्वायाचत वासांसि धौतान्यत्युत्तमानि च ॥ ३२ ॥
rajakaṃ kañcidāyāntaṃ raṅgakāraṃ gadāgrajaḥ . dṛṣṭvāyācata vāsāṃsi dhautānyatyuttamāni ca .. 32 ..
देह्यावयोः समुचितानि अङ्ग वासांसि चार्हतोः । भविष्यति परं श्रेयो दातुस्ते नात्र संशयः ॥ ३३ ॥
dehyāvayoḥ samucitāni aṅga vāsāṃsi cārhatoḥ . bhaviṣyati paraṃ śreyo dātuste nātra saṃśayaḥ .. 33 ..
स याचितो भगवता परिपूर्णेन सर्वतः । साक्षेपं रुषितः प्राह भृत्यो राज्ञः सुदुर्मदः ॥ ३४ ॥
sa yācito bhagavatā paripūrṇena sarvataḥ . sākṣepaṃ ruṣitaḥ prāha bhṛtyo rājñaḥ sudurmadaḥ .. 34 ..
ईदृशान्येव वासांसी नित्यं गिरिवनेचराः । परिधत्त किमुद्वृत्ता राजद्रव्याण्यभीप्सथ ॥ ३५ ॥
īdṛśānyeva vāsāṃsī nityaṃ girivanecarāḥ . paridhatta kimudvṛttā rājadravyāṇyabhīpsatha .. 35 ..
याताशु बालिशा मैवं प्रार्थ्यं यदि जिजीवीषा । बध्नन्ति घ्नन्ति लुम्पन्ति दृप्तं राजकुलानि वै ॥ ३६ ॥
yātāśu bāliśā maivaṃ prārthyaṃ yadi jijīvīṣā . badhnanti ghnanti lumpanti dṛptaṃ rājakulāni vai .. 36 ..
एवं विकत्थमानस्य कुपितो देवकीसुतः । रजकस्य कराग्रेण शिरः कायादपातयत् ॥ ३७ ॥
evaṃ vikatthamānasya kupito devakīsutaḥ . rajakasya karāgreṇa śiraḥ kāyādapātayat .. 37 ..
तस्यानुजीविनः सर्वे वासःकोशान् विसृज्य वै । दुद्रुवुः सर्वतो मार्गं वासांसि जगृहेऽच्युतः ॥ ३८ ॥
tasyānujīvinaḥ sarve vāsaḥkośān visṛjya vai . dudruvuḥ sarvato mārgaṃ vāsāṃsi jagṛhe'cyutaḥ .. 38 ..
वसित्वाऽऽत्मप्रिये वस्त्रे कृष्णः सङ्कर्षणस्तथा । शेषाण्यादत्त गोपेभ्यो विसृज्य भुवि कानिचित् ॥ ३९ ॥
vasitvā''tmapriye vastre kṛṣṇaḥ saṅkarṣaṇastathā . śeṣāṇyādatta gopebhyo visṛjya bhuvi kānicit .. 39 ..
ततस्तु वायकः प्रीतः तयोर्वेषमकल्पयत् । विचित्रवर्णैश्चैलेयैः आकल्पैरनुरूपतः ॥ ४० ॥
tatastu vāyakaḥ prītaḥ tayorveṣamakalpayat . vicitravarṇaiścaileyaiḥ ākalpairanurūpataḥ .. 40 ..
नानालक्षणवेषाभ्यां कृष्णरामौ विरेजतुः । स्वलङ्कृतौ बालगजौ पर्वणीव सितेतरौ ॥ ॥
nānālakṣaṇaveṣābhyāṃ kṛṣṇarāmau virejatuḥ . svalaṅkṛtau bālagajau parvaṇīva sitetarau .. ..
तस्य प्रसन्नो भगवान् प्रादात् सारूप्यमात्मनः । श्रियं च परमां लोके बलैश्वर्यस्मृतीन्द्रियम् ॥ ४२ ॥
tasya prasanno bhagavān prādāt sārūpyamātmanaḥ . śriyaṃ ca paramāṃ loke balaiśvaryasmṛtīndriyam .. 42 ..
ततः सुदाम्नो भवनं मालाकारस्य जग्मतुः । तौ दृष्ट्वा स समुत्थाय ननाम शिरसा भुवि ॥ ४३ ॥
tataḥ sudāmno bhavanaṃ mālākārasya jagmatuḥ . tau dṛṣṭvā sa samutthāya nanāma śirasā bhuvi .. 43 ..
तयोरासनमानीय पाद्यं चार्घ्यार्हणादिभिः । पूजां सानुगयोश्चक्रे स्रक्ताम्बूलानुलेपनैः ॥ ४४ ॥
tayorāsanamānīya pādyaṃ cārghyārhaṇādibhiḥ . pūjāṃ sānugayoścakre sraktāmbūlānulepanaiḥ .. 44 ..
प्राह नः सार्थकं जन्म पावितं च कुलं प्रभो । पितृदेवर्षयो मह्यं तुष्टा ह्यागमनेन वाम् ॥ ४५ ॥
prāha naḥ sārthakaṃ janma pāvitaṃ ca kulaṃ prabho . pitṛdevarṣayo mahyaṃ tuṣṭā hyāgamanena vām .. 45 ..
भवन्तौ किल विश्वस्य जगतः कारणं परम् । अवतीर्णाविहांशेन क्षेमाय च भवाय च ॥ ४६ ॥
bhavantau kila viśvasya jagataḥ kāraṇaṃ param . avatīrṇāvihāṃśena kṣemāya ca bhavāya ca .. 46 ..
न हि वां विषमा दृष्टिः सुहृदोर्जगदात्मनोः । समयोः सर्वभूतेषु भजन्तं भजतोरपि ॥ ४७ ॥
na hi vāṃ viṣamā dṛṣṭiḥ suhṛdorjagadātmanoḥ . samayoḥ sarvabhūteṣu bhajantaṃ bhajatorapi .. 47 ..
तावज्ञापयतं भृत्यं किमहं करवाणि वाम् । पुंसोऽत्यनुग्रहो ह्येष भवद्भिः यन्नियुज्यते ॥ ४८ ॥
tāvajñāpayataṃ bhṛtyaṃ kimahaṃ karavāṇi vām . puṃso'tyanugraho hyeṣa bhavadbhiḥ yanniyujyate .. 48 ..
इत्यभिप्रेत्य राजेन्द्र सुदामा प्रीतमानसः । शस्तैः सुगन्धैः कुसुमैं माला विरचिता ददौ ॥ ४९ ॥
ityabhipretya rājendra sudāmā prītamānasaḥ . śastaiḥ sugandhaiḥ kusumaiṃ mālā viracitā dadau .. 49 ..
ताभिः स्वलङ्कृतौ प्रीतौ कृष्णरामौ सहानुगौ । प्रणताय प्रपन्नाय ददतुर्वरदौ वरान् ॥ ५० ॥
tābhiḥ svalaṅkṛtau prītau kṛṣṇarāmau sahānugau . praṇatāya prapannāya dadaturvaradau varān .. 50 ..
सोऽपि वव्रेऽचलां भक्तिं तस्मिन् एवाखिलात्मनि । तद्भक्तेषु च सौहार्दं भूतेषु च दयां पराम् ॥ ५१ ॥
so'pi vavre'calāṃ bhaktiṃ tasmin evākhilātmani . tadbhakteṣu ca sauhārdaṃ bhūteṣu ca dayāṃ parām .. 51 ..
इति तस्मै वरं दत्त्वा श्रियं चान्वयवर्धिनीम् । बलमायुर्यशः कान्तिं निर्जगाम सहाग्रजः ॥ ५२ ॥
iti tasmai varaṃ dattvā śriyaṃ cānvayavardhinīm . balamāyuryaśaḥ kāntiṃ nirjagāma sahāgrajaḥ .. 52 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे पुरप्रवेशो नाम एकचत्वारिंशोऽध्यायः ॥ ४१ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe purapraveśo nāma ekacatvāriṃśo'dhyāyaḥ .. 41 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In