काश्चिद् विपर्यक्-धृत-वस्त्र-भूषणाः विस्मृत्य च एकम् युगलेषु अथ अपराः । कृत-एक-पत्र-श्रवण-एक-नूपुराः न अङ्क्त्वा द्वितीयम् तु अपराः च लोचनम् ॥ २५ ॥
TRANSLITERATION
kāścid viparyak-dhṛta-vastra-bhūṣaṇāḥ vismṛtya ca ekam yugaleṣu atha aparāḥ . kṛta-eka-patra-śravaṇa-eka-nūpurāḥ na aṅktvā dvitīyam tu aparāḥ ca locanam .. 25 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.