Bhagavata Purana

Adhyaya - 51

Mucukunda's Eulogy of the Lord

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच ।
तं विलोक्य विनिष्क्रान्तमुज्जिहानमिवोडुपम् । दर्शनीयतमं श्यामं पीतकौशेयवाससम् १ ।
taṃ vilokya viniṣkrāntamujjihānamivoḍupam | darśanīyatamaṃ śyāmaṃ pītakauśeyavāsasam 1 |

Adhyaya:    51

Shloka :    1

श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् । पृथुदीर्घचतुर्बाहुं नवकञ्जारुणेक्षणम् २ ।
śrīvatsavakṣasaṃ bhrājatkaustubhāmuktakandharam | pṛthudīrghacaturbāhuṃ navakañjāruṇekṣaṇam 2 |

Adhyaya:    51

Shloka :    2

नित्यप्रमुदितं श्रीमत्सुकपोलं शुचिस्मितम् । मुखारविन्दं बिभ्राणं स्फुरन्मकरकुण्डलम् ३ ।
nityapramuditaṃ śrīmatsukapolaṃ śucismitam | mukhāravindaṃ bibhrāṇaṃ sphuranmakarakuṇḍalam 3 |

Adhyaya:    51

Shloka :    3

वासुदेवो ह्ययमिति पुमान्श्रीवत्सलाञ्छनः । चतुर्भुजोऽरविन्दाक्षो वनमाल्यतिसुन्दरः ४ ।
vāsudevo hyayamiti pumānśrīvatsalāñchanaḥ | caturbhujo'ravindākṣo vanamālyatisundaraḥ 4 |

Adhyaya:    51

Shloka :    4

लक्षणैर्नारदप्रोक्तैर्नान्यो भवितुमर्हति । निरायुधश्चलन्पद्भ्यां योत्स्येऽनेन निरायुधः ५ ।
lakṣaṇairnāradaproktairnānyo bhavitumarhati | nirāyudhaścalanpadbhyāṃ yotsye'nena nirāyudhaḥ 5 |

Adhyaya:    51

Shloka :    5

इति निश्चित्य यवनः प्राद्रवन्तं पराङ्मुखम् । अन्वधावज्जिघृक्षुस्तं दुरापमपि योगिनाम् ६ ।
iti niścitya yavanaḥ prādravantaṃ parāṅmukham | anvadhāvajjighṛkṣustaṃ durāpamapi yoginām 6 |

Adhyaya:    51

Shloka :    6

हस्तप्राप्तमिवात्मानं हरिणा स पदे पदे । नीतो दर्शयता दूरं यवनेशोऽद्रिकन्दरम् ७ ।
hastaprāptamivātmānaṃ hariṇā sa pade pade | nīto darśayatā dūraṃ yavaneśo'drikandaram 7 |

Adhyaya:    51

Shloka :    7

पलायनं यदुकुले जातस्य तव नोचितम् । इति क्षिपन्ननुगतो नैनं प्रापाहताशुभः ८ ।
palāyanaṃ yadukule jātasya tava nocitam | iti kṣipannanugato nainaṃ prāpāhatāśubhaḥ 8 |

Adhyaya:    51

Shloka :    8

एवं क्षिप्तोऽपि भगवान्प्राविशद्गिरिकन्दरम् । सोऽपि प्रविष्टस्तत्रान्यं शयानं ददृशे नरम् ९ ।
evaṃ kṣipto'pi bhagavānprāviśadgirikandaram | so'pi praviṣṭastatrānyaṃ śayānaṃ dadṛśe naram 9 |

Adhyaya:    51

Shloka :    9

नन्वसौ दूरमानीय शेते मामिह साधुवत् । इति मत्वाच्युतं मूढस्तं पदा समताडयत् १० ।
nanvasau dūramānīya śete māmiha sādhuvat | iti matvācyutaṃ mūḍhastaṃ padā samatāḍayat 10 |

Adhyaya:    51

Shloka :    10

स उत्थाय चिरं सुप्तः शनैरुन्मील्य लोचने । दिशो विलोकयन्पार्श्वे तमद्राक्षीदवस्थितम् ११ ।
sa utthāya ciraṃ suptaḥ śanairunmīlya locane | diśo vilokayanpārśve tamadrākṣīdavasthitam 11 |

Adhyaya:    51

Shloka :    11

स तावत्तस्य रुष्टस्य दृष्टिपातेन भारत । देहजेनाग्निना दग्धो भस्मसादभवत्क्षणात् १२ ।
sa tāvattasya ruṣṭasya dṛṣṭipātena bhārata | dehajenāgninā dagdho bhasmasādabhavatkṣaṇāt 12 |

Adhyaya:    51

Shloka :    12

श्रीराजोवाच ।
को नाम स पुमान्ब्रह्मन्कस्य किं वीर्य एव च । कस्माद्गुहां गतः शिष्ये किं तेजो यवनार्दनः १३ ।
ko nāma sa pumānbrahmankasya kiṃ vīrya eva ca | kasmādguhāṃ gataḥ śiṣye kiṃ tejo yavanārdanaḥ 13 |

Adhyaya:    51

Shloka :    13

श्रीराजोवाच ।
स इक्ष्वाकुकुले जातो मान्धातृतनयो महान् । मुचुकुन्द इति ख्यातो ब्रह्मण्यः सत्यसङ्गरः १४ ।
sa ikṣvākukule jāto māndhātṛtanayo mahān | mucukunda iti khyāto brahmaṇyaḥ satyasaṅgaraḥ 14 |

Adhyaya:    51

Shloka :    14

स याचितः सुरगणैरिन्द्राद्यैरात्मरक्षणे । असुरेभ्यः परित्रस्तैस्तद्रक्षां सोऽकरोच्चिरम् १५ ।
sa yācitaḥ suragaṇairindrādyairātmarakṣaṇe | asurebhyaḥ paritrastaistadrakṣāṃ so'karocciram 15 |

Adhyaya:    51

Shloka :    15

लब्ध्वा गुहं ते स्वःपालं मुचुकुन्दमथाब्रुवन् । राजन्विरमतां कृच्छ्राद्भवान्नः परिपालनात् १६ ।
labdhvā guhaṃ te svaḥpālaṃ mucukundamathābruvan | rājanviramatāṃ kṛcchrādbhavānnaḥ paripālanāt 16 |

Adhyaya:    51

Shloka :    16

नरलोकं परित्यज्य राज्यं निहतकण्टकम् । अस्मान्पालयतो वीर कामास्ते सर्व उज्झिताः १७ ।
naralokaṃ parityajya rājyaṃ nihatakaṇṭakam | asmānpālayato vīra kāmāste sarva ujjhitāḥ 17 |

Adhyaya:    51

Shloka :    17

सुता महिष्यो भवतो ज्ञातयोऽमात्यमन्त्रिणः । प्रजाश्च तुल्यकालीना नाधुना सन्ति कालिताः १८ ।
sutā mahiṣyo bhavato jñātayo'mātyamantriṇaḥ | prajāśca tulyakālīnā nādhunā santi kālitāḥ 18 |

Adhyaya:    51

Shloka :    18

कालो बलीयान्बलिनां भगवानीश्वरोऽव्ययः । प्रजाः कालयते क्रीडन्पशुपालो यथा पशून् १९ ।
kālo balīyānbalināṃ bhagavānīśvaro'vyayaḥ | prajāḥ kālayate krīḍanpaśupālo yathā paśūn 19 |

Adhyaya:    51

Shloka :    19

वरं वृणीष्व भद्रं ते ऋते कैवल्यमद्य नः । एक एवेश्वरस्तस्य भगवान्विष्णुरव्ययः २० ।
varaṃ vṛṇīṣva bhadraṃ te ṛte kaivalyamadya naḥ | eka eveśvarastasya bhagavānviṣṇuravyayaḥ 20 |

Adhyaya:    51

Shloka :    20

एवमुक्तः स वै देवानभिवन्द्य महायशाः । अशयिष्ट गुहाविष्टो निद्रया देवदत्तया २१ ।
evamuktaḥ sa vai devānabhivandya mahāyaśāḥ | aśayiṣṭa guhāviṣṭo nidrayā devadattayā 21 |

Adhyaya:    51

Shloka :    21

यवने भस्मसान्नीते भगवान्सात्वतर्षभः । आत्मानं दर्शयामास मुचुकुन्दाय धीमते २२ ।
yavane bhasmasānnīte bhagavānsātvatarṣabhaḥ | ātmānaṃ darśayāmāsa mucukundāya dhīmate 22 |

Adhyaya:    51

Shloka :    22

तमालोक्य घनश्यामं पीतकौशेयवाससम् । श्रीवत्सवक्षसं भ्राजत्कौस्तुभेन विराजितम् २३ ।
tamālokya ghanaśyāmaṃ pītakauśeyavāsasam | śrīvatsavakṣasaṃ bhrājatkaustubhena virājitam 23 |

Adhyaya:    51

Shloka :    23

चतुर्भुजं रोचमानं वैजयन्त्या च मालया । चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् २४ ।
caturbhujaṃ rocamānaṃ vaijayantyā ca mālayā | cāruprasannavadanaṃ sphuranmakarakuṇḍalam 24 |

Adhyaya:    51

Shloka :    24

प्रेक्षणीयं नृलोकस्य सानुरागस्मितेक्षणम् । अपीच्यवयसं मत्तमृगेन्द्रोदारविक्रमम् २५ ।
prekṣaṇīyaṃ nṛlokasya sānurāgasmitekṣaṇam | apīcyavayasaṃ mattamṛgendrodāravikramam 25 |

Adhyaya:    51

Shloka :    25

पर्यपृच्छन्महाबुद्धिस्तेजसा तस्य धर्षितः । शङ्कितः शनकै राजा दुर्धर्षमिव तेजसा २६ ।
paryapṛcchanmahābuddhistejasā tasya dharṣitaḥ | śaṅkitaḥ śanakai rājā durdharṣamiva tejasā 26 |

Adhyaya:    51

Shloka :    26

श्रीमुचुकुन्द उवाच ।
को भवानिह सम्प्राप्तो विपिने गिरिगह्वरे । पद्भ्यां पद्मपलाशाभ्यां विचरस्युरुकण्टके २७ ।
ko bhavāniha samprāpto vipine girigahvare | padbhyāṃ padmapalāśābhyāṃ vicarasyurukaṇṭake 27 |

Adhyaya:    51

Shloka :    27

किं स्वित्तेजस्विनां तेजो भगवान्वा विभावसुः । सूर्यः सोमो महेन्द्रो वा लोकपालो परोऽपि वा २८ ।
kiṃ svittejasvināṃ tejo bhagavānvā vibhāvasuḥ | sūryaḥ somo mahendro vā lokapālo paro'pi vā 28 |

Adhyaya:    51

Shloka :    28

मन्ये त्वां देवदेवानां त्रयाणां पुरुषर्षभम् । यद्बाधसे गुहाध्वान्तं प्रदीपः प्रभया यथा २९ ।
manye tvāṃ devadevānāṃ trayāṇāṃ puruṣarṣabham | yadbādhase guhādhvāntaṃ pradīpaḥ prabhayā yathā 29 |

Adhyaya:    51

Shloka :    29

शुश्रूषतामव्यलीकमस्माकं नरपुङ्गव । स्वजन्म कर्म गोत्रं वा कथ्यतां यदि रोचते ३० ।
śuśrūṣatāmavyalīkamasmākaṃ narapuṅgava | svajanma karma gotraṃ vā kathyatāṃ yadi rocate 30 |

Adhyaya:    51

Shloka :    30

वयं तु पुरुषव्याघ्र ऐक्ष्वाकाः क्षत्रबन्धवः । मुचुकुन्द इति प्रोक्तो यौवनाश्वात्मजः प्रभो ३१ ।
vayaṃ tu puruṣavyāghra aikṣvākāḥ kṣatrabandhavaḥ | mucukunda iti prokto yauvanāśvātmajaḥ prabho 31 |

Adhyaya:    51

Shloka :    31

चिरप्रजागरश्रान्तो निद्रयापहतेन्द्रियः । शयेऽस्मिन्विजने कामं केनाप्युत्थापितोऽधुना ३२ ।
ciraprajāgaraśrānto nidrayāpahatendriyaḥ | śaye'sminvijane kāmaṃ kenāpyutthāpito'dhunā 32 |

Adhyaya:    51

Shloka :    32

सोऽपि भस्मीकृतो नूनमात्मीयेनैव पाप्मना । अनन्तरं भवान्श्रीमांल्लक्षितोऽमित्रशासनः ३३ ।
so'pi bhasmīkṛto nūnamātmīyenaiva pāpmanā | anantaraṃ bhavānśrīmāṃllakṣito'mitraśāsanaḥ 33 |

Adhyaya:    51

Shloka :    33

तेजसा तेऽविषह्येण भूरि द्रष्टुं न शक्नुमः । हतौजसा महाभाग माननीयोऽसि देहिनाम् ३४ ।
tejasā te'viṣahyeṇa bhūri draṣṭuṃ na śaknumaḥ | hataujasā mahābhāga mānanīyo'si dehinām 34 |

Adhyaya:    51

Shloka :    34

एवं सम्भाषितो राज्ञा भगवान्भूतभावनः । प्रत्याह प्रहसन्वाण्या मेघनादगभीरया ३५ ।
evaṃ sambhāṣito rājñā bhagavānbhūtabhāvanaḥ | pratyāha prahasanvāṇyā meghanādagabhīrayā 35 |

Adhyaya:    51

Shloka :    35

श्रीभगवानुवाच ।
जन्मकर्माभिधानानि सन्ति मेऽङ्ग सहस्रशः । न शक्यन्तेऽनुसङ्ख्यातुमनन्तत्वान्मयापि हि ३६ ।
janmakarmābhidhānāni santi me'ṅga sahasraśaḥ | na śakyante'nusaṅkhyātumanantatvānmayāpi hi 36 |

Adhyaya:    51

Shloka :    36

क्वचिद्रजांसि विममे पार्थिवान्युरुजन्मभिः । गुणकर्माभिधानानि न मे जन्मानि कर्हिचित् ३७ ।
kvacidrajāṃsi vimame pārthivānyurujanmabhiḥ | guṇakarmābhidhānāni na me janmāni karhicit 37 |

Adhyaya:    51

Shloka :    37

कालत्रयोपपन्नानि जन्मकर्माणि मे नृप । अनुक्रमन्तो नैवान्तं गच्छन्ति परमर्षयः ३८ ।
kālatrayopapannāni janmakarmāṇi me nṛpa | anukramanto naivāntaṃ gacchanti paramarṣayaḥ 38 |

Adhyaya:    51

Shloka :    38

तथाप्यद्यतनान्यङ्ग शृणुष्व गदतो मम । विज्ञापितो विरिञ्चेन पुराहं धर्मगुप्तये ३९ ।
tathāpyadyatanānyaṅga śṛṇuṣva gadato mama | vijñāpito viriñcena purāhaṃ dharmaguptaye 39 |

Adhyaya:    51

Shloka :    39

भूमेर्भारायमाणानामसुराणां क्षयाय च । अवतीर्णो यदुकुले गृह आनकदुन्दुभेः । वदन्ति वासुदेवेति वसुदेवसुतं हि माम् ४० ।
bhūmerbhārāyamāṇānāmasurāṇāṃ kṣayāya ca | avatīrṇo yadukule gṛha ānakadundubheḥ | vadanti vāsudeveti vasudevasutaṃ hi mām 40 |

Adhyaya:    51

Shloka :    40

कालनेमिर्हतः कंसः प्रलम्बाद्याश्च सद्द्विषः । अयं च यवनो दग्धो राजंस्ते तिग्मचक्षुषा ४१ ।
kālanemirhataḥ kaṃsaḥ pralambādyāśca saddviṣaḥ | ayaṃ ca yavano dagdho rājaṃste tigmacakṣuṣā 41 |

Adhyaya:    51

Shloka :    41

सोऽहं तवानुग्रहार्थं गुहामेतामुपागतः । प्रार्थितः प्रचुरं पूर्वं त्वयाहं भक्तवत्सलः ४२ ।
so'haṃ tavānugrahārthaṃ guhāmetāmupāgataḥ | prārthitaḥ pracuraṃ pūrvaṃ tvayāhaṃ bhaktavatsalaḥ 42 |

Adhyaya:    51

Shloka :    42

वरान्वृणीष्व राजर्षे सर्वान्कामान्ददामि ते । मां प्रसन्नो जनः कश्चिन्न भूयोऽर्हति शोचितुम् ४३ ।
varānvṛṇīṣva rājarṣe sarvānkāmāndadāmi te | māṃ prasanno janaḥ kaścinna bhūyo'rhati śocitum 43 |

Adhyaya:    51

Shloka :    43

श्रीशुक उवाच ।
इत्युक्तस्तं प्रणम्याह मुचुकुन्दो मुदान्वितः । ज्ञात्वा नारायणं देवं गर्गवाक्यमनुस्मरन् ४४ ।
ityuktastaṃ praṇamyāha mucukundo mudānvitaḥ | jñātvā nārāyaṇaṃ devaṃ gargavākyamanusmaran 44 |

Adhyaya:    51

Shloka :    44

श्रीमुचुकुन्द उवाच ।
विमोहितोऽयं जन ईश मायया त्वदीयया त्वां न भजत्यनर्थदृक् । सुखाय दुःखप्रभवेषु सज्जते गृहेषु योषित्पुरुषश्च वञ्चितः ४५ ।
vimohito'yaṃ jana īśa māyayā tvadīyayā tvāṃ na bhajatyanarthadṛk | sukhāya duḥkhaprabhaveṣu sajjate gṛheṣu yoṣitpuruṣaśca vañcitaḥ 45 |

Adhyaya:    51

Shloka :    45

लब्ध्वा जनो दुर्लभमत्र मानुषं । कथञ्चिदव्यङ्गमयत्नतोऽनघ । पादारविन्दं न भजत्यसन्मतिर् । गृहान्धकूपे पतितो यथा पशुः ४६ ।
labdhvā jano durlabhamatra mānuṣaṃ | kathañcidavyaṅgamayatnato'nagha | pādāravindaṃ na bhajatyasanmatir | gṛhāndhakūpe patito yathā paśuḥ 46 |

Adhyaya:    51

Shloka :    46

ममैष कालोऽजित निष्फलो गतो राज्यश्रियोन्नद्धमदस्य भूपतेः । मर्त्यात्मबुद्धेः सुतदारकोशभूष्वासज्जमानस्य दुरन्तचिन्तया ४७ ।
mamaiṣa kālo'jita niṣphalo gato rājyaśriyonnaddhamadasya bhūpateḥ | martyātmabuddheḥ sutadārakośabhūṣvāsajjamānasya durantacintayā 47 |

Adhyaya:    51

Shloka :    47

कलेवरेऽस्मिन्घटकुड्यसन्निभे । निरूढमानो नरदेव इत्यहम् । वृतो रथेभाश्वपदात्यनीकपैर् । गां पर्यटंस्त्वागणयन्सुदुर्मदः ४८ ।
kalevare'sminghaṭakuḍyasannibhe | nirūḍhamāno naradeva ityaham | vṛto rathebhāśvapadātyanīkapair | gāṃ paryaṭaṃstvāgaṇayansudurmadaḥ 48 |

Adhyaya:    51

Shloka :    48

प्रमत्तमुच्चैरितिकृत्यचिन्तया प्रवृद्धलोभं विषयेषु लालसम् । त्वमप्रमत्तः सहसाभिपद्यसे क्षुल्लेलिहानोऽहिरिवाखुमन्तकः ४९ ।
pramattamuccairitikṛtyacintayā pravṛddhalobhaṃ viṣayeṣu lālasam | tvamapramattaḥ sahasābhipadyase kṣullelihāno'hirivākhumantakaḥ 49 |

Adhyaya:    51

Shloka :    49

पुरा रथैर्हेमपरिष्कृतैश्चरन् । मतंगजैर्वा नरदेवसंज्ञितः । स एव कालेन दुरत्ययेन ते । कलेवरो विट्कृमिभस्मसंज्ञितः ५० ।
purā rathairhemapariṣkṛtaiścaran | mataṃgajairvā naradevasaṃjñitaḥ | sa eva kālena duratyayena te | kalevaro viṭkṛmibhasmasaṃjñitaḥ 50 |

Adhyaya:    51

Shloka :    50

निर्जित्य दिक्चक्रमभूतविग्रहो वरासनस्थः समराजवन्दितः । गृहेषु मैथुन्यसुखेषु योषितां क्रीडामृगः पूरुष ईश नीयते ५१ ।
nirjitya dikcakramabhūtavigraho varāsanasthaḥ samarājavanditaḥ | gṛheṣu maithunyasukheṣu yoṣitāṃ krīḍāmṛgaḥ pūruṣa īśa nīyate 51 |

Adhyaya:    51

Shloka :    51

करोति कर्माणि तपःसुनिष्ठितो निवृत्तभोगस्तदपेक्षयाददत् । पुनश्च भूयासमहं स्वराडिति प्रवृद्धतर्षो न सुखाय कल्पते ५२ ।
karoti karmāṇi tapaḥsuniṣṭhito nivṛttabhogastadapekṣayādadat | punaśca bhūyāsamahaṃ svarāḍiti pravṛddhatarṣo na sukhāya kalpate 52 |

Adhyaya:    51

Shloka :    52

भवापवर्गो भ्रमतो यदा भवेज्जनस्य तर्ह्यच्युत सत्समागमः । सत्सङ्गमो यर्हि तदैव सद्गतौ परावरेशे त्वयि जायते मतिः ५३ ।
bhavāpavargo bhramato yadā bhavejjanasya tarhyacyuta satsamāgamaḥ | satsaṅgamo yarhi tadaiva sadgatau parāvareśe tvayi jāyate matiḥ 53 |

Adhyaya:    51

Shloka :    53

मन्ये ममानुग्रह ईश ते कृतो राज्यानुबन्धापगमो यदृच्छया । यः प्रार्थ्यते साधुभिरेकचर्यया वनं विविक्षद्भिरखण्डभूमिपैः ५४ ।
manye mamānugraha īśa te kṛto rājyānubandhāpagamo yadṛcchayā | yaḥ prārthyate sādhubhirekacaryayā vanaṃ vivikṣadbhirakhaṇḍabhūmipaiḥ 54 |

Adhyaya:    51

Shloka :    54

न कामयेऽन्यं तव पादसेवनादकिञ्चनप्रार्थ्यतमाद्वरं विभो । आराध्य कस्त्वां ह्यपवर्गदं हरे वृणीत आर्यो वरमात्मबन्धनम् ५५ ।
na kāmaye'nyaṃ tava pādasevanādakiñcanaprārthyatamādvaraṃ vibho | ārādhya kastvāṃ hyapavargadaṃ hare vṛṇīta āryo varamātmabandhanam 55 |

Adhyaya:    51

Shloka :    55

तस्माद्विसृज्याशिष ईश सर्वतो रजस्तमःसत्त्वगुणानुबन्धनाः । निरञ्जनं निर्गुणमद्वयं परं त्वां ज्ञाप्तिमात्रं पुरुषं व्रजाम्यहम् ५६ ।
tasmādvisṛjyāśiṣa īśa sarvato rajastamaḥsattvaguṇānubandhanāḥ | nirañjanaṃ nirguṇamadvayaṃ paraṃ tvāṃ jñāptimātraṃ puruṣaṃ vrajāmyaham 56 |

Adhyaya:    51

Shloka :    56

चिरमिह वृजिनार्तस्तप्यमानोऽनुतापैर् । अवितृषषडमित्रोऽलब्धशान्तिः कथञ्चित् । शरणद समुपेतस्त्वत्पदाब्जं परात्मन् । अभयमृतमशोकं पाहि मापन्नमीश ५७ ।
ciramiha vṛjinārtastapyamāno'nutāpair | avitṛṣaṣaḍamitro'labdhaśāntiḥ kathañcit | śaraṇada samupetastvatpadābjaṃ parātman | abhayamṛtamaśokaṃ pāhi māpannamīśa 57 |

Adhyaya:    51

Shloka :    57

श्रीभगवानुवाच ।
सार्वभौम महाराज मतिस्ते विमलोर्जिता । वरैः प्रलोभितस्यापि न कामैर्विहता यतः ५८ ।
sārvabhauma mahārāja matiste vimalorjitā | varaiḥ pralobhitasyāpi na kāmairvihatā yataḥ 58 |

Adhyaya:    51

Shloka :    58

प्रलोभितो वरैर्यत्त्वमप्रमादाय विद्धि तत् । न धीरेकान्तभक्तानामाशीर्भिर्भिद्यते क्वचित् ५९ ।
pralobhito varairyattvamapramādāya viddhi tat | na dhīrekāntabhaktānāmāśīrbhirbhidyate kvacit 59 |

Adhyaya:    51

Shloka :    59

युञ्जानानामभक्तानां प्राणायामादिभिर्मनः । अक्षीणवासनं राजन्दृश्यते पुनरुत्थितम् ६० ।
yuñjānānāmabhaktānāṃ prāṇāyāmādibhirmanaḥ | akṣīṇavāsanaṃ rājandṛśyate punarutthitam 60 |

Adhyaya:    51

Shloka :    60

विचरस्व महीं कामं मय्यावेशितमानसः । अस्त्वेवं नित्यदा तुभ्यं भक्तिर्मय्यनपायिनी ६१ ।
vicarasva mahīṃ kāmaṃ mayyāveśitamānasaḥ | astvevaṃ nityadā tubhyaṃ bhaktirmayyanapāyinī 61 |

Adhyaya:    51

Shloka :    61

क्षात्रधर्मस्थितो जन्तून्न्यवधीर्मृगयादिभिः । समाहितस्तत्तपसा जह्यघं मदुपाश्रितः ६२ ।
kṣātradharmasthito jantūnnyavadhīrmṛgayādibhiḥ | samāhitastattapasā jahyaghaṃ madupāśritaḥ 62 |

Adhyaya:    51

Shloka :    62

जन्मन्यनन्तरे राजन्सर्वभूतसुहृत्तमः । भूत्वा द्विजवरस्त्वं वै मामुपैष्यसि केवलम् ६३ ।
janmanyanantare rājansarvabhūtasuhṛttamaḥ | bhūtvā dvijavarastvaṃ vai māmupaiṣyasi kevalam 63 |

Adhyaya:    51

Shloka :    63

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे मुचुकुन्दस्तुतिर्नामैकपञ्चाशत्तमोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttarārdhe mucukundastutirnāmaikapañcāśattamo'dhyāyaḥ

Adhyaya:    51

Shloka :    64

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In