Bhagavata Purana

Adhyaya - 52

Krishna and Balarama escape to Dwarka , Balarama's Marriage . Rukmini letter to Krishna

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच ।
इत्थं सोऽनुग्रहीतोऽङ्ग कृष्णेनेक्ष्वाकु नन्दनः । तं परिक्रम्य सन्नम्य निश्चक्राम गुहामुखात् १ ।
itthaṃ so'nugrahīto'ṅga kṛṣṇenekṣvāku nandanaḥ | taṃ parikramya sannamya niścakrāma guhāmukhāt 1 |

Adhyaya:    52

Shloka :    1

संवीक्ष्य क्षुल्लकान्मर्त्यान्पशून्वीरुद्वनस्पतीन् । मत्वा कलियुगं प्राप्तं जगाम दिशमुत्तराम् २ ।
saṃvīkṣya kṣullakānmartyānpaśūnvīrudvanaspatīn | matvā kaliyugaṃ prāptaṃ jagāma diśamuttarām 2 |

Adhyaya:    52

Shloka :    2

तपःश्रद्धायुतो धीरो निःसङ्गो मुक्तसंशयः । समाधाय मनः कृष्णे प्राविशद्गन्धमादनम् ३ ।
tapaḥśraddhāyuto dhīro niḥsaṅgo muktasaṃśayaḥ | samādhāya manaḥ kṛṣṇe prāviśadgandhamādanam 3 |

Adhyaya:    52

Shloka :    3

बदर्याश्रममासाद्य नरनारायणालयम् । सर्वद्वन्द्वसहः शान्तस्तपसाराधयद्धरिम् ४ ।
badaryāśramamāsādya naranārāyaṇālayam | sarvadvandvasahaḥ śāntastapasārādhayaddharim 4 |

Adhyaya:    52

Shloka :    4

भगवान्पुनराव्रज्य पुरीं यवनवेष्टिताम् । हत्वा म्लेच्छबलं निन्ये तदीयं द्वारकां धनम् ५ ।
bhagavānpunarāvrajya purīṃ yavanaveṣṭitām | hatvā mlecchabalaṃ ninye tadīyaṃ dvārakāṃ dhanam 5 |

Adhyaya:    52

Shloka :    5

नीयमाने धने गोभिर्नृभिश्चाच्युतचोदितैः । आजगाम जरासन्धस्त्रयोविंशत्यनीकपः ६ ।
nīyamāne dhane gobhirnṛbhiścācyutacoditaiḥ | ājagāma jarāsandhastrayoviṃśatyanīkapaḥ 6 |

Adhyaya:    52

Shloka :    6

विलोक्य वेगरभसं रिपुसैन्यस्य माधवौ । मनुष्यचेष्टामापन्नौ राजन्दुद्रुवतुर्द्रुतम् ७ ।
vilokya vegarabhasaṃ ripusainyasya mādhavau | manuṣyaceṣṭāmāpannau rājandudruvaturdrutam 7 |

Adhyaya:    52

Shloka :    7

विहाय वित्तं प्रचुरमभीतौ भीरुभीतवत् । पद्भ्यां पलाशाभ्यां चेलतुर्बहुयोजनम् ८ ।
vihāya vittaṃ pracuramabhītau bhīrubhītavat | padbhyāṃ palāśābhyāṃ celaturbahuyojanam 8 |

Adhyaya:    52

Shloka :    8

पलायमानौ तौ दृष्ट्वा मागधः प्रहसन्बली । अन्वधावद्रथानीकैरीशयोरप्रमाणवित् ९ ।
palāyamānau tau dṛṣṭvā māgadhaḥ prahasanbalī | anvadhāvadrathānīkairīśayorapramāṇavit 9 |

Adhyaya:    52

Shloka :    9

प्रद्रुत्य दूरं संश्रान्तौ तुङ्गमारुहतां गिरिम् । प्रवर्षणाख्यं भगवान्नित्यदा यत्र वर्षति १० ।
pradrutya dūraṃ saṃśrāntau tuṅgamāruhatāṃ girim | pravarṣaṇākhyaṃ bhagavānnityadā yatra varṣati 10 |

Adhyaya:    52

Shloka :    10

गिरौ निलीनावाज्ञाय नाधिगम्य पदं नृप । ददाह गिरिमेधोभिः समन्तादग्निमुत्सृजन् ११ ।
girau nilīnāvājñāya nādhigamya padaṃ nṛpa | dadāha girimedhobhiḥ samantādagnimutsṛjan 11 |

Adhyaya:    52

Shloka :    11

तत उत्पत्य तरसा दह्यमानतटादुभौ । दशैकयोजनात्तुङ्गान्निपेततुरधो भुवि १२ ।
tata utpatya tarasā dahyamānataṭādubhau | daśaikayojanāttuṅgānnipetaturadho bhuvi 12 |

Adhyaya:    52

Shloka :    12

अलक्ष्यमाणौ रिपुणा सानुगेन यदूत्तमौ । स्वपुरं पुनरायातौ समुद्र परिखां नृप १३ ।
alakṣyamāṇau ripuṇā sānugena yadūttamau | svapuraṃ punarāyātau samudra parikhāṃ nṛpa 13 |

Adhyaya:    52

Shloka :    13

सोऽपि दग्धाविति मृषा मन्वानो बलकेशवौ । बलमाकृष्य सुमहन्मगधान्मागधो ययौ १४ ।
so'pi dagdhāviti mṛṣā manvāno balakeśavau | balamākṛṣya sumahanmagadhānmāgadho yayau 14 |

Adhyaya:    52

Shloka :    14

आनर्ताधिपतिः श्रीमान्रैवतो रैवतीं सुताम् । ब्रह्मणा चोदितः प्रादाद्बलायेति पुरोदितम् १५ ।
ānartādhipatiḥ śrīmānraivato raivatīṃ sutām | brahmaṇā coditaḥ prādādbalāyeti puroditam 15 |

Adhyaya:    52

Shloka :    15

भगवानपि गोविन्द उपयेमे कुरूद्वह । वैदर्भीं भीष्मकसुतां श्रियो मात्रां स्वयंवरे १६ ।
bhagavānapi govinda upayeme kurūdvaha | vaidarbhīṃ bhīṣmakasutāṃ śriyo mātrāṃ svayaṃvare 16 |

Adhyaya:    52

Shloka :    16

प्रमथ्य तरसा राज्ञः शाल्वादींश्चैद्यपक्षगान् । पश्यतां सर्वलोकानां तार्क्ष्यपुत्रः सुधामिव १७ ।
pramathya tarasā rājñaḥ śālvādīṃścaidyapakṣagān | paśyatāṃ sarvalokānāṃ tārkṣyaputraḥ sudhāmiva 17 |

Adhyaya:    52

Shloka :    17

श्रीराजोवाच ।
भगवान्भीष्मकसुतां रुक्मिणीं रुचिराननाम् । राक्षसेन विधानेन उपयेम इति श्रुतम् १८ ।
bhagavānbhīṣmakasutāṃ rukmiṇīṃ rucirānanām | rākṣasena vidhānena upayema iti śrutam 18 |

Adhyaya:    52

Shloka :    18

भगवन्श्रोतुमिच्छामि कृष्णस्यामिततेजसः । यथा मागधशाल्वादीन्जित्वा कन्यामुपाहरत् १९ ।
bhagavanśrotumicchāmi kṛṣṇasyāmitatejasaḥ | yathā māgadhaśālvādīnjitvā kanyāmupāharat 19 |

Adhyaya:    52

Shloka :    19

ब्रह्मन्कृष्णकथाः पुण्या माध्वीर्लोकमलापहाः । को नु तृप्येत शृण्वानः श्रुतज्ञो नित्यनूतनाः २० ।
brahmankṛṣṇakathāḥ puṇyā mādhvīrlokamalāpahāḥ | ko nu tṛpyeta śṛṇvānaḥ śrutajño nityanūtanāḥ 20 |

Adhyaya:    52

Shloka :    20

श्रीबादरायणिरुवाच ।
राजासीद्भीष्मको नाम विदर्भाधिपतिर्महान् । तस्य पञ्चाभवन्पुत्राः कन्यैका च वरानना २१ ।
rājāsīdbhīṣmako nāma vidarbhādhipatirmahān | tasya pañcābhavanputrāḥ kanyaikā ca varānanā 21 |

Adhyaya:    52

Shloka :    21

रुक्म्यग्रजो रुक्मरथो रुक्मबाहुरनन्तरः । रुक्मकेशो रुक्ममाली रुक्मिण्येषा स्वसा सती २२ ।
rukmyagrajo rukmaratho rukmabāhuranantaraḥ | rukmakeśo rukmamālī rukmiṇyeṣā svasā satī 22 |

Adhyaya:    52

Shloka :    22

सोपश्रुत्य मुकुन्दस्य रूपवीर्यगुणश्रियः । गृहागतैर्गीयमानास्तं मेने सदृशं पतिम् २३ ।
sopaśrutya mukundasya rūpavīryaguṇaśriyaḥ | gṛhāgatairgīyamānāstaṃ mene sadṛśaṃ patim 23 |

Adhyaya:    52

Shloka :    23

तां बुद्धिलक्षणौदार्य रूपशीलगुणाश्रयाम् । कृष्णश्च सदृशीं भार्यां समुद्वोढुं मनो दधे २४ ।
tāṃ buddhilakṣaṇaudārya rūpaśīlaguṇāśrayām | kṛṣṇaśca sadṛśīṃ bhāryāṃ samudvoḍhuṃ mano dadhe 24 |

Adhyaya:    52

Shloka :    24

बन्धूनामिच्छतां दातुं कृष्णाय भगिनीं नृप । ततो निवार्य कृष्णद्विड्रुक्मी चैद्यममन्यत २५ ।
bandhūnāmicchatāṃ dātuṃ kṛṣṇāya bhaginīṃ nṛpa | tato nivārya kṛṣṇadviḍrukmī caidyamamanyata 25 |

Adhyaya:    52

Shloka :    25

तदवेत्यासितापाङ्गी वैदर्भी दुर्मना भृशम् । विचिन्त्याप्तं द्विजं कञ्चित्कृष्णाय प्राहिणोद्द्रुतम् २६ ।
tadavetyāsitāpāṅgī vaidarbhī durmanā bhṛśam | vicintyāptaṃ dvijaṃ kañcitkṛṣṇāya prāhiṇoddrutam 26 |

Adhyaya:    52

Shloka :    26

द्वारकां स समभ्येत्य प्रतीहारैः प्रवेशितः । अपश्यदाद्यं पुरुषमासीनं काञ्चनासने २७ ।
dvārakāṃ sa samabhyetya pratīhāraiḥ praveśitaḥ | apaśyadādyaṃ puruṣamāsīnaṃ kāñcanāsane 27 |

Adhyaya:    52

Shloka :    27

दृष्ट्वा ब्रह्मण्यदेवस्तमवरुह्य निजासनात् । उपवेश्यार्हयां चक्रे यथात्मानं दिवौकसः २८ ।
dṛṣṭvā brahmaṇyadevastamavaruhya nijāsanāt | upaveśyārhayāṃ cakre yathātmānaṃ divaukasaḥ 28 |

Adhyaya:    52

Shloka :    28

तं भुक्तवन्तं विश्रान्तमुपगम्य सतां गतिः । पाणिनाभिमृशन्पादावव्यग्रस्तमपृच्छत २९ ।
taṃ bhuktavantaṃ viśrāntamupagamya satāṃ gatiḥ | pāṇinābhimṛśanpādāvavyagrastamapṛcchata 29 |

Adhyaya:    52

Shloka :    29

कच्चिद्द्विजवरश्रेष्ठ धर्मस्ते वृद्धसम्मतः । वर्तते नातिकृच्छ्रेण सन्तुष्टमनसः सदा ३० ।
kacciddvijavaraśreṣṭha dharmaste vṛddhasammataḥ | vartate nātikṛcchreṇa santuṣṭamanasaḥ sadā 30 |

Adhyaya:    52

Shloka :    30

सन्तुष्टो यर्हि वर्तेत ब्राह्मणो येन केनचित् । अहीयमानः स्वद्धर्मात्स ह्यस्याखिलकामधुक् ३१ ।
santuṣṭo yarhi varteta brāhmaṇo yena kenacit | ahīyamānaḥ svaddharmātsa hyasyākhilakāmadhuk 31 |

Adhyaya:    52

Shloka :    31

असन्तुष्टोऽसकृल्लोकानाप्नोत्यपि सुरेश्वरः । अकिञ्चनोऽपि सन्तुष्टः शेते सर्वाङ्गविज्वरः ३२ ।
asantuṣṭo'sakṛllokānāpnotyapi sureśvaraḥ | akiñcano'pi santuṣṭaḥ śete sarvāṅgavijvaraḥ 32 |

Adhyaya:    52

Shloka :    32

विप्रान्स्वलाभसन्तुष्टान्साधून्भूतसुहृत्तमान् । निरहङ्कारिणः शान्तान्नमस्ये शिरसा सकृत् ३३ ।
viprānsvalābhasantuṣṭānsādhūnbhūtasuhṛttamān | nirahaṅkāriṇaḥ śāntānnamasye śirasā sakṛt 33 |

Adhyaya:    52

Shloka :    33

कच्चिद्वः कुशलं ब्रह्मन्राजतो यस्य हि प्रजाः । सुखं वसन्ति विषये पाल्यमानाः स मे प्रियः ३४ ।
kaccidvaḥ kuśalaṃ brahmanrājato yasya hi prajāḥ | sukhaṃ vasanti viṣaye pālyamānāḥ sa me priyaḥ 34 |

Adhyaya:    52

Shloka :    34

यतस्त्वमागतो दुर्गं निस्तीर्येह यदिच्छया । सर्वं नो ब्रूह्यगुह्यं चेत्किं कार्यं करवाम ते ३५ ।
yatastvamāgato durgaṃ nistīryeha yadicchayā | sarvaṃ no brūhyaguhyaṃ cetkiṃ kāryaṃ karavāma te 35 |

Adhyaya:    52

Shloka :    35

एवं सम्पृष्टसम्प्रश्नो ब्राह्मणः परमेष्ठिना । लीलागृहीतदेहेन तस्मै सर्वमवर्णयत् ३६ ।
evaṃ sampṛṣṭasampraśno brāhmaṇaḥ parameṣṭhinā | līlāgṛhītadehena tasmai sarvamavarṇayat 36 |

Adhyaya:    52

Shloka :    36

श्रीरुक्मिण्युवाच ।
श्रुत्वा गुणान्भुवनसुन्दर शृण्वतां ते । निर्विश्य कर्णविवरैर्हरतोऽङ्गतापम् । रूपं दृशां दृशिमतामखिलार्थलाभं । त्वय्यच्युताविशति चित्तमपत्रपं मे ३७ ।
śrutvā guṇānbhuvanasundara śṛṇvatāṃ te | nirviśya karṇavivarairharato'ṅgatāpam | rūpaṃ dṛśāṃ dṛśimatāmakhilārthalābhaṃ | tvayyacyutāviśati cittamapatrapaṃ me 37 |

Adhyaya:    52

Shloka :    37

का त्वा मुकुन्द महती कुलशीलरूप । विद्यावयोद्रविणधामभिरात्मतुल्यम् । धीरा पतिं कुलवती न वृणीत कन्या । काले नृसिंह नरलोकमनोऽभिरामम् ३८ ।
kā tvā mukunda mahatī kulaśīlarūpa | vidyāvayodraviṇadhāmabhirātmatulyam | dhīrā patiṃ kulavatī na vṛṇīta kanyā | kāle nṛsiṃha naralokamano'bhirāmam 38 |

Adhyaya:    52

Shloka :    38

तन्मे भवान्खलु वृतः पतिरङ्ग जायाम् । आत्मार्पितश्च भवतोऽत्र विभो विधेहि । मा वीरभागमभिमर्शतु चैद्य आराद् । गोमायुवन्मृगपतेर्बलिमम्बुजाक्ष ३९ ।
tanme bhavānkhalu vṛtaḥ patiraṅga jāyām | ātmārpitaśca bhavato'tra vibho vidhehi | mā vīrabhāgamabhimarśatu caidya ārād | gomāyuvanmṛgapaterbalimambujākṣa 39 |

Adhyaya:    52

Shloka :    39

पूर्तेष्टदत्तनियमव्रतदेवविप्र । गुर्वर्चनादिभिरलं भगवान्परेशः । आराधितो यदि गदाग्रज एत्य पाणिं । गृह्णातु मे न दमघोषसुतादयोऽन्ये ४० ।
pūrteṣṭadattaniyamavratadevavipra | gurvarcanādibhiralaṃ bhagavānpareśaḥ | ārādhito yadi gadāgraja etya pāṇiṃ | gṛhṇātu me na damaghoṣasutādayo'nye 40 |

Adhyaya:    52

Shloka :    40

श्वो भाविनि त्वमजितोद्वहने विदर्भान् । गुप्तः समेत्य पृतनापतिभिः परीतः । निर्मथ्य चैद्यमगधेन्द्र बलं प्रसह्य । मां राक्षसेन विधिनोद्वह वीर्यशुल्काम् ४१ ।
śvo bhāvini tvamajitodvahane vidarbhān | guptaḥ sametya pṛtanāpatibhiḥ parītaḥ | nirmathya caidyamagadhendra balaṃ prasahya | māṃ rākṣasena vidhinodvaha vīryaśulkām 41 |

Adhyaya:    52

Shloka :    41

अन्तःपुरान्तरचरीमनिहत्य बन्धून् । त्वामुद्वहे कथमिति प्रवदाम्युपायम् । पूर्वेद्युरस्ति महती कुलदेवयात्रा । यस्यां बहिर्नववधूर्गिरिजामुपेयात् ४२ ।
antaḥpurāntaracarīmanihatya bandhūn | tvāmudvahe kathamiti pravadāmyupāyam | pūrvedyurasti mahatī kuladevayātrā | yasyāṃ bahirnavavadhūrgirijāmupeyāt 42 |

Adhyaya:    52

Shloka :    42

यस्याङ्घ्रिपङ्कजरजःस्नपनं महान्तो । वाञ्छन्त्युमापतिरिवात्मतमोऽपहत्यै । यर्ह्यम्बुजाक्ष न लभेय भवत्प्रसादं । जह्यामसून्व्रतकृशान्शतजन्मभिः स्यात् ४३ ।
yasyāṅghripaṅkajarajaḥsnapanaṃ mahānto | vāñchantyumāpatirivātmatamo'pahatyai | yarhyambujākṣa na labheya bhavatprasādaṃ | jahyāmasūnvratakṛśānśatajanmabhiḥ syāt 43 |

Adhyaya:    52

Shloka :    43

ब्राह्मण उवाच ।
इत्येते गुह्यसन्देशा यदुदेव मया हृताः । विमृश्य कर्तुं यच्चात्र क्रियतां तदनन्तरम् ४४ ।
ityete guhyasandeśā yadudeva mayā hṛtāḥ | vimṛśya kartuṃ yaccātra kriyatāṃ tadanantaram 44 |

Adhyaya:    52

Shloka :    44

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे रुक्मिण्युद्वाहप्रस्तावे द्विपञ्चाशत्तमोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttarārdhe rukmiṇyudvāhaprastāve dvipañcāśattamo'dhyāyaḥ |

Adhyaya:    52

Shloka :    45

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In