Bhagavata Purana

Adhyaya - 53

Rukmini's Marriage : Rukmini carried away by Krishna

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
वैदर्भ्याः स तु सन्देशं निशम्य यदुनन्दनः । प्रगृह्य पाणिना पाणिं प्रहसन्निदमब्रवीत् १ ।
vaidarbhyāḥ sa tu sandeśaṃ niśamya yadunandanaḥ | pragṛhya pāṇinā pāṇiṃ prahasannidamabravīt 1 |

Adhyaya:    53

Shloka :    1

श्रीशुक उवाच ।
तथाहमपि तच्चित्तो निद्रां च न लभे निशि । वेदाहम्रुक्मिणा द्वेषान्ममोद्वाहो निवारितः २ ।
tathāhamapi taccitto nidrāṃ ca na labhe niśi | vedāhamrukmiṇā dveṣānmamodvāho nivāritaḥ 2 |

Adhyaya:    53

Shloka :    2

श्रीभगवानुवाच ।
तामानयिष्य उन्मथ्य राजन्यापसदान्मृधे । मत्परामनवद्याङ्गी मेधसोऽग्निशिखामिव ३ ।
tāmānayiṣya unmathya rājanyāpasadānmṛdhe | matparāmanavadyāṅgī medhaso'gniśikhāmiva 3 |

Adhyaya:    53

Shloka :    3

उद्वाहर्क्षं च विज्ञाय रुक्मिण्या मधुसूदनः । रथः संयुज्यतामाशु दारुकेत्याह सारथिम् ४ ।
udvāharkṣaṃ ca vijñāya rukmiṇyā madhusūdanaḥ | rathaḥ saṃyujyatāmāśu dāruketyāha sārathim 4 |

Adhyaya:    53

Shloka :    4

श्रीशुक उवाच ।
स चाश्वैः शैब्यसुग्रीव मेघपुष्पबलाहकैः । युक्तं रथमुपानीय तस्थौ प्राञ्जलिरग्रतः ५ ।
sa cāśvaiḥ śaibyasugrīva meghapuṣpabalāhakaiḥ | yuktaṃ rathamupānīya tasthau prāñjaliragrataḥ 5 |

Adhyaya:    53

Shloka :    5

आरुह्य स्यन्दनं शौरिर्द्विजमारोप्य तूर्णगैः । आनर्तादेकरात्रेण विदर्भानगमद्धयैः ६ ।
āruhya syandanaṃ śaurirdvijamāropya tūrṇagaiḥ | ānartādekarātreṇa vidarbhānagamaddhayaiḥ 6 |

Adhyaya:    53

Shloka :    6

राजा स कुण्डिनपतिः पुत्रस्नेहवशानुगः । शिशुपालाय स्वां कन्यां दास्यन्कर्माण्यकारयत् ७ ।
rājā sa kuṇḍinapatiḥ putrasnehavaśānugaḥ | śiśupālāya svāṃ kanyāṃ dāsyankarmāṇyakārayat 7 |

Adhyaya:    53

Shloka :    7

पुरं सम्मृष्टसंसिक्त मार्गरथ्याचतुष्पथम् । चित्रध्वजपताकाभिस्तोरणैः समलङ्कृतम् ८ ।
puraṃ sammṛṣṭasaṃsikta mārgarathyācatuṣpatham | citradhvajapatākābhistoraṇaiḥ samalaṅkṛtam 8 |

Adhyaya:    53

Shloka :    8

स्रग्गन्धमाल्याभरणैर्विरजोऽम्बरभूषितैः । जुष्टं स्त्रीपुरुषैः श्रीमद् गृहैरगुरुधूपितैः ९ ।
sraggandhamālyābharaṇairvirajo'mbarabhūṣitaiḥ | juṣṭaṃ strīpuruṣaiḥ śrīmad gṛhairagurudhūpitaiḥ 9 |

Adhyaya:    53

Shloka :    9

पितॄन्देवान्समभ्यर्च्य विप्रांश्च विधिवन्नृप । भोजयित्वा यथान्यायं वाचयामास मङ्गलम् १० ।
pitṝndevānsamabhyarcya viprāṃśca vidhivannṛpa | bhojayitvā yathānyāyaṃ vācayāmāsa maṅgalam 10 |

Adhyaya:    53

Shloka :    10

सुस्नातां सुदतीं कन्यां कृतकौतुकमङ्गलाम् । आहतांशुकयुग्मेन भूषितां भूषणोत्तमैः ११ ।
susnātāṃ sudatīṃ kanyāṃ kṛtakautukamaṅgalām | āhatāṃśukayugmena bhūṣitāṃ bhūṣaṇottamaiḥ 11 |

Adhyaya:    53

Shloka :    11

चक्रुः सामर्ग्यजुर्मन्त्रैर्वध्वा रक्षां द्विजोत्तमाः । पुरोहितोऽथर्वविद्वै जुहाव ग्रहशान्तये १२ ।
cakruḥ sāmargyajurmantrairvadhvā rakṣāṃ dvijottamāḥ | purohito'tharvavidvai juhāva grahaśāntaye 12 |

Adhyaya:    53

Shloka :    12

हिरण्यरूप्य वासांसि तिलांश्च गुडमिश्रितान् । प्रादाद्धेनूश्च विप्रेभ्यो राजा विधिविदां वरः १३ ।
hiraṇyarūpya vāsāṃsi tilāṃśca guḍamiśritān | prādāddhenūśca viprebhyo rājā vidhividāṃ varaḥ 13 |

Adhyaya:    53

Shloka :    13

एवं चेदिपती राजा दमघोषः सुताय वै । कारयामास मन्त्रज्ञैः सर्वमभ्युदयोचितम् १४ ।
evaṃ cedipatī rājā damaghoṣaḥ sutāya vai | kārayāmāsa mantrajñaiḥ sarvamabhyudayocitam 14 |

Adhyaya:    53

Shloka :    14

मदच्युद्भिर्गजानीकैः स्यन्दनैर्हेममालिभिः । पत्त्यश्वसङ्कुलैः सैन्यैः परीतः कुण्डिनं ययौ १५ ।
madacyudbhirgajānīkaiḥ syandanairhemamālibhiḥ | pattyaśvasaṅkulaiḥ sainyaiḥ parītaḥ kuṇḍinaṃ yayau 15 |

Adhyaya:    53

Shloka :    15

तं वै विदर्भाधिपतिः समभ्येत्याभिपूज्य च । निवेशयामास मुदा कल्पितान्यनिवेशने १६ ।
taṃ vai vidarbhādhipatiḥ samabhyetyābhipūjya ca | niveśayāmāsa mudā kalpitānyaniveśane 16 |

Adhyaya:    53

Shloka :    16

तत्र शाल्वो जरासन्धो दन्तवक्त्रो विदूरथः । आजग्मुश्चैद्यपक्षीयाः पौण्ड्रकाद्याः सहस्रशः १७ ।
tatra śālvo jarāsandho dantavaktro vidūrathaḥ | ājagmuścaidyapakṣīyāḥ pauṇḍrakādyāḥ sahasraśaḥ 17 |

Adhyaya:    53

Shloka :    17

कृष्णरामद्विषो यत्ताः कन्यां चैद्याय साधितुम् । यद्यागत्य हरेत्कृष्णो रामाद्यैर्यदुभिर्वृतः १८ ।
kṛṣṇarāmadviṣo yattāḥ kanyāṃ caidyāya sādhitum | yadyāgatya haretkṛṣṇo rāmādyairyadubhirvṛtaḥ 18 |

Adhyaya:    53

Shloka :    18

योत्स्यामः संहतास्तेन इति निश्चितमानसाः । आजग्मुर्भूभुजः सर्वे समग्रबलवाहनाः १९ ।
yotsyāmaḥ saṃhatāstena iti niścitamānasāḥ | ājagmurbhūbhujaḥ sarve samagrabalavāhanāḥ 19 |

Adhyaya:    53

Shloka :    19

श्रुत्वैतद्भगवान्रामो विपक्षीय नृपोद्यमम् । कृष्णं चैकं गतं हर्तुं कन्यां कलहशङ्कितः २० ।
śrutvaitadbhagavānrāmo vipakṣīya nṛpodyamam | kṛṣṇaṃ caikaṃ gataṃ hartuṃ kanyāṃ kalahaśaṅkitaḥ 20 |

Adhyaya:    53

Shloka :    20

बलेन महता सार्धं भ्रातृस्नेहपरिप्लुतः । त्वरितः कुण्डिनं प्रागाद्गजाश्वरथपत्तिभिः २१ ।
balena mahatā sārdhaṃ bhrātṛsnehapariplutaḥ | tvaritaḥ kuṇḍinaṃ prāgādgajāśvarathapattibhiḥ 21 |

Adhyaya:    53

Shloka :    21

भीष्मकन्या वरारोहा काङ्क्षन्त्यागमनं हरेः । प्रत्यापत्तिमपश्यन्ती द्विजस्याचिन्तयत्तदा २२ ।
bhīṣmakanyā varārohā kāṅkṣantyāgamanaṃ hareḥ | pratyāpattimapaśyantī dvijasyācintayattadā 22 |

Adhyaya:    53

Shloka :    22

अहो त्रियामान्तरित उद्वाहो मेऽल्पराधसः । नागच्छत्यरविन्दाक्षो नाहं वेद्म्यत्र कारणम् । सोऽपि नावर्ततेऽद्यापि मत्सन्देशहरो द्विजः २३ ।
aho triyāmāntarita udvāho me'lparādhasaḥ | nāgacchatyaravindākṣo nāhaṃ vedmyatra kāraṇam | so'pi nāvartate'dyāpi matsandeśaharo dvijaḥ 23 |

Adhyaya:    53

Shloka :    23

अपि मय्यनवद्यात्मा दृष्ट्वा किञ्चिज्जुगुप्सितम् । मत्पाणिग्रहणे नूनं नायाति हि कृतोद्यमः २४ ।
api mayyanavadyātmā dṛṣṭvā kiñcijjugupsitam | matpāṇigrahaṇe nūnaṃ nāyāti hi kṛtodyamaḥ 24 |

Adhyaya:    53

Shloka :    24

दुर्भगाया न मे धाता नानुकूलो महेश्वरः । देवी वा विमुखी गौरी रुद्राणी गिरिजा सती २५ ।
durbhagāyā na me dhātā nānukūlo maheśvaraḥ | devī vā vimukhī gaurī rudrāṇī girijā satī 25 |

Adhyaya:    53

Shloka :    25

एवं चिन्तयती बाला गोविन्दहृतमानसा । न्यमीलयत कालज्ञा नेत्रे चाश्रुकलाकुले २६ ।
evaṃ cintayatī bālā govindahṛtamānasā | nyamīlayata kālajñā netre cāśrukalākule 26 |

Adhyaya:    53

Shloka :    26

एवं वध्वाः प्रतीक्षन्त्या गोविन्दागमनं नृप । वाम ऊरुर्भुजो नेत्रमस्फुरन्प्रियभाषिणः २७ ।
evaṃ vadhvāḥ pratīkṣantyā govindāgamanaṃ nṛpa | vāma ūrurbhujo netramasphuranpriyabhāṣiṇaḥ 27 |

Adhyaya:    53

Shloka :    27

अथ कृष्णविनिर्दिष्टः स एव द्विजसत्तमः । अन्तःपुरचरीं देवीं राजपुत्रीं ददर्श ह २८ ।
atha kṛṣṇavinirdiṣṭaḥ sa eva dvijasattamaḥ | antaḥpuracarīṃ devīṃ rājaputrīṃ dadarśa ha 28 |

Adhyaya:    53

Shloka :    28

सा तं प्रहृष्टवदनमव्यग्रात्मगतिं सती । आलक्ष्य लक्षणाभिज्ञा समपृच्छच्छुचिस्मिता २९ ।
sā taṃ prahṛṣṭavadanamavyagrātmagatiṃ satī | ālakṣya lakṣaṇābhijñā samapṛcchacchucismitā 29 |

Adhyaya:    53

Shloka :    29

तस्या आवेदयत्प्राप्तं शशंस यदुनन्दनम् । उक्तं च सत्यवचनमात्मोपनयनं प्रति ३० ।
tasyā āvedayatprāptaṃ śaśaṃsa yadunandanam | uktaṃ ca satyavacanamātmopanayanaṃ prati 30 |

Adhyaya:    53

Shloka :    30

तमागतं समाज्ञाय वैदर्भी हृष्टमानसा । न पश्यन्ती ब्राह्मणाय प्रियमन्यन्ननाम सा ३१ ।
tamāgataṃ samājñāya vaidarbhī hṛṣṭamānasā | na paśyantī brāhmaṇāya priyamanyannanāma sā 31 |

Adhyaya:    53

Shloka :    31

प्राप्तौ श्रुत्वा स्वदुहितुरुद्वाहप्रेक्षणोत्सुकौ । अभ्ययात्तूर्यघोषेण रामकृष्णौ समर्हणैः ३२ ।
prāptau śrutvā svaduhiturudvāhaprekṣaṇotsukau | abhyayāttūryaghoṣeṇa rāmakṛṣṇau samarhaṇaiḥ 32 |

Adhyaya:    53

Shloka :    32

मधुपर्कमुपानीय वासांसि विरजांसि सः । उपायनान्यभीष्टानि विधिवत्समपूजयत् ३३ ।
madhuparkamupānīya vāsāṃsi virajāṃsi saḥ | upāyanānyabhīṣṭāni vidhivatsamapūjayat 33 |

Adhyaya:    53

Shloka :    33

तयोर्निवेशनं श्रीमदुपाकल्प्य महामतिः । ससैन्ययोः सानुगयोरातिथ्यं विदधे यथा ३४ ।
tayorniveśanaṃ śrīmadupākalpya mahāmatiḥ | sasainyayoḥ sānugayorātithyaṃ vidadhe yathā 34 |

Adhyaya:    53

Shloka :    34

एवं राज्ञां समेतानां यथावीर्यं यथावयः । यथाबलं यथावित्तं सर्वैः कामैः समर्हयत् ३५ ।
evaṃ rājñāṃ sametānāṃ yathāvīryaṃ yathāvayaḥ | yathābalaṃ yathāvittaṃ sarvaiḥ kāmaiḥ samarhayat 35 |

Adhyaya:    53

Shloka :    35

कृष्णमागतमाकर्ण्य विदर्भपुरवासिनः । आगत्य नेत्राञ्जलिभिः पपुस्तन्मुखपङ्कजम् ३६ ।
kṛṣṇamāgatamākarṇya vidarbhapuravāsinaḥ | āgatya netrāñjalibhiḥ papustanmukhapaṅkajam 36 |

Adhyaya:    53

Shloka :    36

अस्यैव भार्या भवितुं रुक्मिण्यर्हति नापरा । असावप्यनवद्यात्मा भैष्म्याः समुचितः पतिः ३७ ।
asyaiva bhāryā bhavituṃ rukmiṇyarhati nāparā | asāvapyanavadyātmā bhaiṣmyāḥ samucitaḥ patiḥ 37 |

Adhyaya:    53

Shloka :    37

किञ्चित्सुचरितं यन्नस्तेन तुष्टस्त्रिलोककृत् । अनुगृह्णातु गृह्णातु वैदर्भ्याः पाणिमच्युतः ३८ ।
kiñcitsucaritaṃ yannastena tuṣṭastrilokakṛt | anugṛhṇātu gṛhṇātu vaidarbhyāḥ pāṇimacyutaḥ 38 |

Adhyaya:    53

Shloka :    38

एवं प्रेमकलाबद्धा वदन्ति स्म पुरौकसः । कन्या चान्तःपुरात्प्रागाद्भटैर्गुप्ताम्बिकालयम् ३९ ।
evaṃ premakalābaddhā vadanti sma puraukasaḥ | kanyā cāntaḥpurātprāgādbhaṭairguptāmbikālayam 39 |

Adhyaya:    53

Shloka :    39

पद्भ्यां विनिर्ययौ द्रष्टुं भवान्याः पादपल्लवम् । सा चानुध्यायती सम्यङ्मुकुन्दचरणाम्बुजम् ४० ।
padbhyāṃ viniryayau draṣṭuṃ bhavānyāḥ pādapallavam | sā cānudhyāyatī samyaṅmukundacaraṇāmbujam 40 |

Adhyaya:    53

Shloka :    40

यतवाङ्मातृभिः सार्धं सखीभिः परिवारिता । गुप्ता राजभटैः शूरैः सन्नद्धैरुद्यतायुधैः । मृडङ्गशङ्खपणवास्तूर्यभेर्यश्च जघ्निरे ४१ ।
yatavāṅmātṛbhiḥ sārdhaṃ sakhībhiḥ parivāritā | guptā rājabhaṭaiḥ śūraiḥ sannaddhairudyatāyudhaiḥ | mṛḍaṅgaśaṅkhapaṇavāstūryabheryaśca jaghnire 41 |

Adhyaya:    53

Shloka :    41

नानोपहार बलिभिर्वारमुख्याः सहस्रशः । स्रग्गन्धवस्त्राभरणैर्द्विजपत्न्यः स्वलङ्कृताः ४२ ।
nānopahāra balibhirvāramukhyāḥ sahasraśaḥ | sraggandhavastrābharaṇairdvijapatnyaḥ svalaṅkṛtāḥ 42 |

Adhyaya:    53

Shloka :    42

गायन्त्यश्च स्तुवन्तश्च गायका वाद्यवादकाः । परिवार्य वधूं जग्मुः सूतमागधवन्दिनः ४३ ।
gāyantyaśca stuvantaśca gāyakā vādyavādakāḥ | parivārya vadhūṃ jagmuḥ sūtamāgadhavandinaḥ 43 |

Adhyaya:    53

Shloka :    43

आसाद्य देवीसदनं धौतपादकराम्बुजा । उपस्पृश्य शुचिः शान्ता प्रविवेशाम्बिकान्तिकम् ४४ ।
āsādya devīsadanaṃ dhautapādakarāmbujā | upaspṛśya śuciḥ śāntā praviveśāmbikāntikam 44 |

Adhyaya:    53

Shloka :    44

तां वै प्रवयसो बालां विधिज्ञा विप्रयोषितः । भवानीं वन्दयांचक्रुर्भवपत्नीं भवान्विताम् ४५ ।
tāṃ vai pravayaso bālāṃ vidhijñā viprayoṣitaḥ | bhavānīṃ vandayāṃcakrurbhavapatnīṃ bhavānvitām 45 |

Adhyaya:    53

Shloka :    45

नमस्ये त्वाम्बिकेऽभीक्ष्णं स्वसन्तानयुतां शिवाम् । भूयात्पतिर्मे भगवान्कृष्णस्तदनुमोदताम् ४६ ।
namasye tvāmbike'bhīkṣṇaṃ svasantānayutāṃ śivām | bhūyātpatirme bhagavānkṛṣṇastadanumodatām 46 |

Adhyaya:    53

Shloka :    46

अद्भिर्गन्धाक्षतैर्धूपैर्वासःस्रङ्माल्य भूषणैः । नानोपहारबलिभिः प्रदीपावलिभिः पृथक् ४७ ।
adbhirgandhākṣatairdhūpairvāsaḥsraṅmālya bhūṣaṇaiḥ | nānopahārabalibhiḥ pradīpāvalibhiḥ pṛthak 47 |

Adhyaya:    53

Shloka :    47

विप्रस्त्रियः पतिमतीस्तथा तैः समपूजयत् । लवणापूपताम्बूल कण्ठसूत्रफलेक्षुभिः ४८ ।
viprastriyaḥ patimatīstathā taiḥ samapūjayat | lavaṇāpūpatāmbūla kaṇṭhasūtraphalekṣubhiḥ 48 |

Adhyaya:    53

Shloka :    48

तस्यै स्त्रियस्ताः प्रददुः शेषां युयुजुराशिषः । ताभ्यो देव्यै नमश्चक्रे शेषां च जगृहे वधूः ४९ ।
tasyai striyastāḥ pradaduḥ śeṣāṃ yuyujurāśiṣaḥ | tābhyo devyai namaścakre śeṣāṃ ca jagṛhe vadhūḥ 49 |

Adhyaya:    53

Shloka :    49

मुनिव्रतमथ त्यक्त्वा निश्चक्रामाम्बिकागृहात् । प्रगृह्य पाणिना भृत्यां रत्नमुद्रोपशोभिना ५० ।
munivratamatha tyaktvā niścakrāmāmbikāgṛhāt | pragṛhya pāṇinā bhṛtyāṃ ratnamudropaśobhinā 50 |

Adhyaya:    53

Shloka :    50

तां देवमायामिव धीरमोहिनीं सुमध्यमां कुण्डलमण्डिताननाम् । श्यामां नितम्बार्पितरत्नमेखलां व्यञ्जत्स्तनीं कुन्तलशङ्कितेक्षणाम् ५१ ।
tāṃ devamāyāmiva dhīramohinīṃ sumadhyamāṃ kuṇḍalamaṇḍitānanām | śyāmāṃ nitambārpitaratnamekhalāṃ vyañjatstanīṃ kuntalaśaṅkitekṣaṇām 51 |

Adhyaya:    53

Shloka :    51

शुचिस्मितां बिम्बफलाधरद्युति शोणायमानद्विजकुन्दकुड्मलाम् । पदा चलन्तीं कलहंसगामिनीं सिञ्जत्कलानूपुरधामशोभिना ५२ ।
śucismitāṃ bimbaphalādharadyuti śoṇāyamānadvijakundakuḍmalām | padā calantīṃ kalahaṃsagāminīṃ siñjatkalānūpuradhāmaśobhinā 52 |

Adhyaya:    53

Shloka :    52

विलोक्य वीरा मुमुहुः समागता यशस्विनस्तत्कृतहृच्छयार्दिताः । यां वीक्ष्य ते नृपतयस्तदुदारहास व्रीडावलोकहृतचेतस उज्झितास्त्राः ५३ ।
vilokya vīrā mumuhuḥ samāgatā yaśasvinastatkṛtahṛcchayārditāḥ | yāṃ vīkṣya te nṛpatayastadudārahāsa vrīḍāvalokahṛtacetasa ujjhitāstrāḥ 53 |

Adhyaya:    53

Shloka :    53

पेतुः क्षितौ गजरथाश्वगता विमूढा यात्राच्छलेन हरयेऽर्पयतीं स्वशोभाम् । सैवं शनैश्चलयती चलपद्मकोशौ प्राप्तिं तदा भगवतः प्रसमीक्षमाणा ५४ ।
petuḥ kṣitau gajarathāśvagatā vimūḍhā yātrācchalena haraye'rpayatīṃ svaśobhām | saivaṃ śanaiścalayatī calapadmakośau prāptiṃ tadā bhagavataḥ prasamīkṣamāṇā 54 |

Adhyaya:    53

Shloka :    54

उत्सार्य वामकरजैरलकानपङ्गैः प्राप्तान्ह्रियैक्षत नृपान्ददृशेऽच्युतं च । तां राजकन्यां रथमारुरक्षतीं जहार कृष्णो द्विषतां समीक्षताम् ५५ ।
utsārya vāmakarajairalakānapaṅgaiḥ prāptānhriyaikṣata nṛpāndadṛśe'cyutaṃ ca | tāṃ rājakanyāṃ rathamārurakṣatīṃ jahāra kṛṣṇo dviṣatāṃ samīkṣatām 55 |

Adhyaya:    53

Shloka :    55

रथं समारोप्य सुपर्णलक्षणं राजन्यचक्रं परिभूय माधवः । ततो ययौ रामपुरोगमः शनैः शृगालमध्यादिव भागहृद्धरिः ५६ ।
rathaṃ samāropya suparṇalakṣaṇaṃ rājanyacakraṃ paribhūya mādhavaḥ | tato yayau rāmapurogamaḥ śanaiḥ śṛgālamadhyādiva bhāgahṛddhariḥ 56 |

Adhyaya:    53

Shloka :    56

तं मानिनः स्वाभिभवं यशःक्षयं । परे जरासन्धमुखा न सेहिरे । अहो धिगस्मान्यश आत्तधन्वनां । गोपैर्हृतं केशरिणां मृगैरिव ५७ ।
taṃ māninaḥ svābhibhavaṃ yaśaḥkṣayaṃ | pare jarāsandhamukhā na sehire | aho dhigasmānyaśa āttadhanvanāṃ | gopairhṛtaṃ keśariṇāṃ mṛgairiva 57 |

Adhyaya:    53

Shloka :    57

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे रुक्मिणीहरणं नाम त्रिपञ्चाशत्तमोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttarārdhe rukmiṇīharaṇaṃ nāma tripañcāśattamo'dhyāyaḥ |

Adhyaya:    53

Shloka :    58

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In