Bhagavata Purana

Adhyaya - 54

Celebration of Rukmini's Marriage

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच ।
इति सर्वे सुसंरब्धा वाहानारुह्य दंशिताः । स्वैः स्वैर्बलैः परिक्रान्ता अन्वीयुर्धृतकार्मुकाः १ ।
iti sarve susaṃrabdhā vāhānāruhya daṃśitāḥ | svaiḥ svairbalaiḥ parikrāntā anvīyurdhṛtakārmukāḥ 1 |

Adhyaya:    54

Shloka :    1

तानापतत आलोक्य यादवानीकयूथपाः । तस्थुस्तत्सम्मुखा राजन्विस्फूर्ज्य स्वधनूंषि ते २ ।
tānāpatata ālokya yādavānīkayūthapāḥ | tasthustatsammukhā rājanvisphūrjya svadhanūṃṣi te 2 |

Adhyaya:    54

Shloka :    2

अश्वपृष्ठे गजस्कन्धे रथोपस्थेऽस्त्र कोविदाः । मुमुचुः शरवर्षाणि मेघा अद्रिष्वपो यथा ३ ।
aśvapṛṣṭhe gajaskandhe rathopasthe'stra kovidāḥ | mumucuḥ śaravarṣāṇi meghā adriṣvapo yathā 3 |

Adhyaya:    54

Shloka :    3

पत्युर्बलं शरासारैश्छन्नं वीक्ष्य सुमध्यमा । सव्रीडमैक्षत्तद्वक्त्रं भयविह्वललोचना ४ ।
patyurbalaṃ śarāsāraiśchannaṃ vīkṣya sumadhyamā | savrīḍamaikṣattadvaktraṃ bhayavihvalalocanā 4 |

Adhyaya:    54

Shloka :    4

प्रहस्य भगवानाह मा स्म भैर्वामलोचने । विनङ्क्ष्यत्यधुनैवैतत्तावकैः शात्रवं बलम् ५ ।
prahasya bhagavānāha mā sma bhairvāmalocane | vinaṅkṣyatyadhunaivaitattāvakaiḥ śātravaṃ balam 5 |

Adhyaya:    54

Shloka :    5

तेषां तद्विक्रमं वीरा गदसङ्कर्षणादयः । अमृष्यमाणा नाराचैर्जघ्नुर्हयगजान्रथान् ६ ।
teṣāṃ tadvikramaṃ vīrā gadasaṅkarṣaṇādayaḥ | amṛṣyamāṇā nārācairjaghnurhayagajānrathān 6 |

Adhyaya:    54

Shloka :    6

पेतुः शिरांसि रथिनामश्विनां गजिनां भुवि । सकुण्डलकिरीटानि सोष्णीषाणि च कोटिशः ७ ।
petuḥ śirāṃsi rathināmaśvināṃ gajināṃ bhuvi | sakuṇḍalakirīṭāni soṣṇīṣāṇi ca koṭiśaḥ 7 |

Adhyaya:    54

Shloka :    7

हस्ताः सासिगदेष्वासाः करभा ऊरवोऽङ्घ्रयः । अश्वाश्वतरनागोष्ट्र खरमर्त्यशिरांसि च ८ ।
hastāḥ sāsigadeṣvāsāḥ karabhā ūravo'ṅghrayaḥ | aśvāśvataranāgoṣṭra kharamartyaśirāṃsi ca 8 |

Adhyaya:    54

Shloka :    8

हन्यमानबलानीका वृष्णिभिर्जयकाङ्क्षिभिः । राजानो विमुखा जग्मुर्जरासन्धपुरःसराः ९ ।
hanyamānabalānīkā vṛṣṇibhirjayakāṅkṣibhiḥ | rājāno vimukhā jagmurjarāsandhapuraḥsarāḥ 9 |

Adhyaya:    54

Shloka :    9

शिशुपालं समभ्येत्य हृतदारमिवातुरम् । नष्टत्विषं गतोत्साहं शुष्यद्वदनमब्रुवन् १० ।
śiśupālaṃ samabhyetya hṛtadāramivāturam | naṣṭatviṣaṃ gatotsāhaṃ śuṣyadvadanamabruvan 10 |

Adhyaya:    54

Shloka :    10

भो भोः पुरुषशार्दूल दौर्मनस्यमिदं त्यज । न प्रियाप्रिययो राजन्निष्ठा देहिषु दृश्यते ११ ।
bho bhoḥ puruṣaśārdūla daurmanasyamidaṃ tyaja | na priyāpriyayo rājanniṣṭhā dehiṣu dṛśyate 11 |

Adhyaya:    54

Shloka :    11

यथा दारुमयी योषित्नृत्यते कुहकेच्छया । एवमीश्वरतन्त्रोऽयमीहते सुखदुःखयोः १२ ।
yathā dārumayī yoṣitnṛtyate kuhakecchayā | evamīśvaratantro'yamīhate sukhaduḥkhayoḥ 12 |

Adhyaya:    54

Shloka :    12

शौरेः सप्तदशाहं वै संयुगानि पराजितः । त्रयोविंशतिभिः सैन्यैर्जिग्ये एकमहं परम् १३ ।
śaureḥ saptadaśāhaṃ vai saṃyugāni parājitaḥ | trayoviṃśatibhiḥ sainyairjigye ekamahaṃ param 13 |

Adhyaya:    54

Shloka :    13

तथाप्यहं न शोचामि न प्रहृष्यामि कर्हिचित् । कालेन दैवयुक्तेन जानन्विद्रावितं जगत् १४ ।
tathāpyahaṃ na śocāmi na prahṛṣyāmi karhicit | kālena daivayuktena jānanvidrāvitaṃ jagat 14 |

Adhyaya:    54

Shloka :    14

अधुनापि वयं सर्वे वीरयूथपयूथपाः । पराजिताः फल्गुतन्त्रैर्यदुभिः कृष्णपालितैः १५ ।
adhunāpi vayaṃ sarve vīrayūthapayūthapāḥ | parājitāḥ phalgutantrairyadubhiḥ kṛṣṇapālitaiḥ 15 |

Adhyaya:    54

Shloka :    15

रिपवो जिग्युरधुना काल आत्मानुसारिणि । तदा वयं विजेष्यामो यदा कालः प्रदक्षिणः १६ ।
ripavo jigyuradhunā kāla ātmānusāriṇi | tadā vayaṃ vijeṣyāmo yadā kālaḥ pradakṣiṇaḥ 16 |

Adhyaya:    54

Shloka :    16

श्रीशुक उवाच ।
एवं प्रबोधितो मित्रैश्चैद्योऽगात्सानुगः पुरम् । हतशेषाः पुनस्तेऽपि ययुः स्वं स्वं पुरं नृपाः १७ ।
evaṃ prabodhito mitraiścaidyo'gātsānugaḥ puram | hataśeṣāḥ punaste'pi yayuḥ svaṃ svaṃ puraṃ nṛpāḥ 17 |

Adhyaya:    54

Shloka :    17

रुक्मी तु राक्षसोद्वाहं कृष्णद्विडसहन्स्वसुः । पृष्ठतोऽन्वगमत्कृष्णमक्षौहिण्या वृतो बली १८ ।
rukmī tu rākṣasodvāhaṃ kṛṣṇadviḍasahansvasuḥ | pṛṣṭhato'nvagamatkṛṣṇamakṣauhiṇyā vṛto balī 18 |

Adhyaya:    54

Shloka :    18

रुक्म्यमर्षी सुसंरब्धः शृण्वतां सर्वभूभुजाम् । प्रतिजज्ञे महाबाहुर्दंशितः सशरासनः १९ ।
rukmyamarṣī susaṃrabdhaḥ śṛṇvatāṃ sarvabhūbhujām | pratijajñe mahābāhurdaṃśitaḥ saśarāsanaḥ 19 |

Adhyaya:    54

Shloka :    19

अहत्वा समरे कृष्णमप्रत्यूह्य च रुक्मिणीम् । कुण्डिनं न प्रवेक्ष्यामि सत्यमेतद्ब्रवीमि वः २० ।
ahatvā samare kṛṣṇamapratyūhya ca rukmiṇīm | kuṇḍinaṃ na pravekṣyāmi satyametadbravīmi vaḥ 20 |

Adhyaya:    54

Shloka :    20

इत्युक्त्वा रथमारुह्य सारथिं प्राह सत्वरः । चोदयाश्वान्यतः कृष्णः तस्य मे संयुगं भवेत् २१ ।
ityuktvā rathamāruhya sārathiṃ prāha satvaraḥ | codayāśvānyataḥ kṛṣṇaḥ tasya me saṃyugaṃ bhavet 21 |

Adhyaya:    54

Shloka :    21

अद्याहं निशितैर्बाणैर्गोपालस्य सुदुर्मतेः । नेष्ये वीर्यमदं येन स्वसा मे प्रसभं हृता २२ ।
adyāhaṃ niśitairbāṇairgopālasya sudurmateḥ | neṣye vīryamadaṃ yena svasā me prasabhaṃ hṛtā 22 |

Adhyaya:    54

Shloka :    22

विकत्थमानः कुमतिरीश्वरस्याप्रमाणवित् । रथेनैकेन गोविन्दं तिष्ठ तिष्ठेत्यथाह्वयत् २३ ।
vikatthamānaḥ kumatirīśvarasyāpramāṇavit | rathenaikena govindaṃ tiṣṭha tiṣṭhetyathāhvayat 23 |

Adhyaya:    54

Shloka :    23

धनुर्विकृष्य सुदृढं जघ्ने कृष्णं त्रिभिः शरैः । आह चात्र क्षणं तिष्ठ यदूनां कुलपांसन २४ ।
dhanurvikṛṣya sudṛḍhaṃ jaghne kṛṣṇaṃ tribhiḥ śaraiḥ | āha cātra kṣaṇaṃ tiṣṭha yadūnāṃ kulapāṃsana 24 |

Adhyaya:    54

Shloka :    24

यत्र यासि स्वसारं मे मुषित्वा ध्वाङ्क्षवद्धविः । हरिष्येऽद्य मदं मन्द मायिनः कूटयोधिनः २५ ।
yatra yāsi svasāraṃ me muṣitvā dhvāṅkṣavaddhaviḥ | hariṣye'dya madaṃ manda māyinaḥ kūṭayodhinaḥ 25 |

Adhyaya:    54

Shloka :    25

यावन्न मे हतो बाणैः शयीथा मुञ्च दारिकाम् । स्मयन्कृष्णो धनुश्छित्त्वा षड्भिर्विव्याध रुक्मिणम् २६ ।
yāvanna me hato bāṇaiḥ śayīthā muñca dārikām | smayankṛṣṇo dhanuśchittvā ṣaḍbhirvivyādha rukmiṇam 26 |

Adhyaya:    54

Shloka :    26

अष्टभिश्चतुरो वाहान्द्वाभ्यां सूतं ध्वजं त्रिभिः । स चान्यद्धनुराधाय कृष्णं विव्याध पञ्चभिः २७ ।
aṣṭabhiścaturo vāhāndvābhyāṃ sūtaṃ dhvajaṃ tribhiḥ | sa cānyaddhanurādhāya kṛṣṇaṃ vivyādha pañcabhiḥ 27 |

Adhyaya:    54

Shloka :    27

तैस्तादितः शरौघैस्तु चिच्छेद धनुरच्युतः । पुनरन्यदुपादत्त तदप्यच्छिनदव्ययः २८ ।
taistāditaḥ śaraughaistu ciccheda dhanuracyutaḥ | punaranyadupādatta tadapyacchinadavyayaḥ 28 |

Adhyaya:    54

Shloka :    28

परिघं पट्टिशं शूलं चर्मासी शक्तितोमरौ । यद्यदायुधमादत्त तत्सर्वं सोऽच्छिनद्धरिः २९ ।
parighaṃ paṭṭiśaṃ śūlaṃ carmāsī śaktitomarau | yadyadāyudhamādatta tatsarvaṃ so'cchinaddhariḥ 29 |

Adhyaya:    54

Shloka :    29

ततो रथादवप्लुत्य खड्गपाणिर्जिघांसया । कृष्णमभ्यद्रवत्क्रुद्धः पतङ्ग इव पावकम् ३० ।
tato rathādavaplutya khaḍgapāṇirjighāṃsayā | kṛṣṇamabhyadravatkruddhaḥ pataṅga iva pāvakam 30 |

Adhyaya:    54

Shloka :    30

तस्य चापततः खड्गं तिलशश्चर्म चेषुभिः । छित्त्वासिमाददे तिग्मं रुक्मिणं हन्तुमुद्यतः ३१ ।
tasya cāpatataḥ khaḍgaṃ tilaśaścarma ceṣubhiḥ | chittvāsimādade tigmaṃ rukmiṇaṃ hantumudyataḥ 31 |

Adhyaya:    54

Shloka :    31

दृष्ट्वा भ्रातृवधोद्योगं रुक्मिणी भयविह्वला । पतित्वा पादयोर्भर्तुरुवाच करुणं सती ३२ ।
dṛṣṭvā bhrātṛvadhodyogaṃ rukmiṇī bhayavihvalā | patitvā pādayorbharturuvāca karuṇaṃ satī 32 |

Adhyaya:    54

Shloka :    32

श्रीरुक्मिण्युवाच ।
योगेश्वराप्रमेयात्मन्देवदेव जगत्पते । हन्तुं नार्हसि कल्याण भ्रातरं मे महाभुज ३३ ।
yogeśvarāprameyātmandevadeva jagatpate | hantuṃ nārhasi kalyāṇa bhrātaraṃ me mahābhuja 33 |

Adhyaya:    54

Shloka :    33

श्रीशुक उवाच ।
तया परित्रासविकम्पिताङ्गया शुचावशुष्यन्मुखरुद्धकण्ठया । कातर्यविस्रंसितहेममालया गृहीतपादः करुणो न्यवर्तत ३४ ।
tayā paritrāsavikampitāṅgayā śucāvaśuṣyanmukharuddhakaṇṭhayā | kātaryavisraṃsitahemamālayā gṛhītapādaḥ karuṇo nyavartata 34 |

Adhyaya:    54

Shloka :    34

चैलेन बद्ध्वा तमसाधुकारिणं सश्मश्रुकेशं प्रवपन्व्यरूपयत् । तावन्ममर्दुः परसैन्यमद्भुतं यदुप्रवीरा नलिनीं यथा गजाः ३५ ।
cailena baddhvā tamasādhukāriṇaṃ saśmaśrukeśaṃ pravapanvyarūpayat | tāvanmamarduḥ parasainyamadbhutaṃ yadupravīrā nalinīṃ yathā gajāḥ 35 |

Adhyaya:    54

Shloka :    35

कृष्णान्तिकमुपव्रज्य ददृशुस्तत्र रुक्मिणम् । तथाभूतं हतप्रायं दृष्ट्वा सङ्कर्षणो विभुः । विमुच्य बद्धं करुणो भगवान्कृष्णमब्रवीत् ३६ ।
kṛṣṇāntikamupavrajya dadṛśustatra rukmiṇam | tathābhūtaṃ hataprāyaṃ dṛṣṭvā saṅkarṣaṇo vibhuḥ | vimucya baddhaṃ karuṇo bhagavānkṛṣṇamabravīt 36 |

Adhyaya:    54

Shloka :    36

असाध्विदं त्वया कृष्ण कृतमस्मज्जुगुप्सितम् । वपनं श्मश्रुकेशानां वैरूप्यं सुहृदो वधः ३७ ।
asādhvidaṃ tvayā kṛṣṇa kṛtamasmajjugupsitam | vapanaṃ śmaśrukeśānāṃ vairūpyaṃ suhṛdo vadhaḥ 37 |

Adhyaya:    54

Shloka :    37

मैवास्मान्साध्व्यसूयेथा भ्रातुर्वैरूप्यचिन्तया । सुखदुःखदो न चान्योऽस्ति यतः स्वकृतभुक्पुमान् ३८ ।
maivāsmānsādhvyasūyethā bhrāturvairūpyacintayā | sukhaduḥkhado na cānyo'sti yataḥ svakṛtabhukpumān 38 |

Adhyaya:    54

Shloka :    38

बन्धुर्वधार्हदोषोऽपि न बन्धोर्वधमर्हति । त्याज्यः स्वेनैव दोषेण हतः किं हन्यते पुनः ३९ ।
bandhurvadhārhadoṣo'pi na bandhorvadhamarhati | tyājyaḥ svenaiva doṣeṇa hataḥ kiṃ hanyate punaḥ 39 |

Adhyaya:    54

Shloka :    39

क्षत्रियाणामयं धर्मः प्रजापतिविनिर्मितः । भ्रातापि भ्रातरं हन्याद्येन घोरतमस्ततः ४० ।
kṣatriyāṇāmayaṃ dharmaḥ prajāpativinirmitaḥ | bhrātāpi bhrātaraṃ hanyādyena ghoratamastataḥ 40 |

Adhyaya:    54

Shloka :    40

राज्यस्य भूमेर्वित्तस्य स्त्रियो मानस्य तेजसः । मानिनोऽन्यस्य वा हेतोः श्रीमदान्धाः क्षिपन्ति हि ४१ ।
rājyasya bhūmervittasya striyo mānasya tejasaḥ | mānino'nyasya vā hetoḥ śrīmadāndhāḥ kṣipanti hi 41 |

Adhyaya:    54

Shloka :    41

तवेयं विषमा बुद्धिः सर्वभूतेषु दुर्हृदाम् । यन्मन्यसे सदाभद्रं सुहृदां भद्रमज्ञवत् ४२ ।
taveyaṃ viṣamā buddhiḥ sarvabhūteṣu durhṛdām | yanmanyase sadābhadraṃ suhṛdāṃ bhadramajñavat 42 |

Adhyaya:    54

Shloka :    42

आत्ममोहो नृणामेव कल्पते देवमायया । सुहृद्दुर्हृदुदासीन इति देहात्ममानिनाम् ४३ ।
ātmamoho nṛṇāmeva kalpate devamāyayā | suhṛddurhṛdudāsīna iti dehātmamāninām 43 |

Adhyaya:    54

Shloka :    43

एक एव परो ह्यात्मा सर्वेषामपि देहिनाम् । नानेव गृह्यते मूढैर्यथा ज्योतिर्यथा नभः ४४ ।
eka eva paro hyātmā sarveṣāmapi dehinām | nāneva gṛhyate mūḍhairyathā jyotiryathā nabhaḥ 44 |

Adhyaya:    54

Shloka :    44

देह आद्यन्तवानेष द्रव्यप्राणगुणात्मकः । आत्मन्यविद्यया कॢप्तः संसारयति देहिनम् ४५ ।
deha ādyantavāneṣa dravyaprāṇaguṇātmakaḥ | ātmanyavidyayā kḷptaḥ saṃsārayati dehinam 45 |

Adhyaya:    54

Shloka :    45

नात्मनोऽन्येन संयोगो वियोगश्च सतः सति । तद्धेतुत्वात्तत्प्रसिद्धेर्दृग्रूपाभ्यां यथा रवेः ४६ ।
nātmano'nyena saṃyogo viyogaśca sataḥ sati | taddhetutvāttatprasiddherdṛgrūpābhyāṃ yathā raveḥ 46 |

Adhyaya:    54

Shloka :    46

जन्मादयस्तु देहस्य विक्रिया नात्मनः क्वचित् । कलानामिव नैवेन्दोर्मृतिर्ह्यस्य कुहूरिव ४७ ।
janmādayastu dehasya vikriyā nātmanaḥ kvacit | kalānāmiva naivendormṛtirhyasya kuhūriva 47 |

Adhyaya:    54

Shloka :    47

यथा शयान आत्मानं विषयान्फलमेव च । अनुभुङ्क्तेऽप्यसत्यर्थे तथाप्नोत्यबुधो भवम् ४८ ।
yathā śayāna ātmānaṃ viṣayānphalameva ca | anubhuṅkte'pyasatyarthe tathāpnotyabudho bhavam 48 |

Adhyaya:    54

Shloka :    48

तस्मादज्ञानजं शोकमात्मशोषविमोहनम् । तत्त्वज्ञानेन निर्हृत्य स्वस्था भव शुचिस्मिते ४९ ।
tasmādajñānajaṃ śokamātmaśoṣavimohanam | tattvajñānena nirhṛtya svasthā bhava śucismite 49 |

Adhyaya:    54

Shloka :    49

श्रीशुक उवाच ।
एवं भगवता तन्वी रामेण प्रतिबोधिता । वैमनस्यं परित्यज्य मनो बुद्ध्या समादधे ५० ।
evaṃ bhagavatā tanvī rāmeṇa pratibodhitā | vaimanasyaṃ parityajya mano buddhyā samādadhe 50 |

Adhyaya:    54

Shloka :    50

प्राणावशेष उत्सृष्टो द्विड्भिर्हतबलप्रभः । स्मरन्विरूपकरणं वितथात्ममनोरथः ५१ ।
prāṇāvaśeṣa utsṛṣṭo dviḍbhirhatabalaprabhaḥ | smaranvirūpakaraṇaṃ vitathātmamanorathaḥ 51 |

Adhyaya:    54

Shloka :    51

चक्रे भोजकटं नाम निवासाय महत्पुरम् । अहत्वा दुर्मतिं कृष्णमप्रत्यूह्य यवीयसीम् ५२ ।
cakre bhojakaṭaṃ nāma nivāsāya mahatpuram | ahatvā durmatiṃ kṛṣṇamapratyūhya yavīyasīm 52 |

Adhyaya:    54

Shloka :    52

कुण्डिनं न प्रवेक्ष्यामीत्युक्त्वा तत्रावसद्रुषा । भगवान्भीष्मकसुतामेवं निर्जित्य भूमिपान् ५३ ।
kuṇḍinaṃ na pravekṣyāmītyuktvā tatrāvasadruṣā | bhagavānbhīṣmakasutāmevaṃ nirjitya bhūmipān 53 |

Adhyaya:    54

Shloka :    53

पुरमानीय विधिवदुपयेमे कुरूद्वह । तदा महोत्सवो नॄणां यदुपुर्यां गृहे गृहे । अभूदनन्यभावानां कृष्णे यदुपतौ नृप ५४ ।
puramānīya vidhivadupayeme kurūdvaha | tadā mahotsavo nṝṇāṃ yadupuryāṃ gṛhe gṛhe | abhūdananyabhāvānāṃ kṛṣṇe yadupatau nṛpa 54 |

Adhyaya:    54

Shloka :    54

नरा नार्यश्च मुदिताः प्रमृष्टमणिकुण्डलाः । पारिबर्हमुपाजह्रुर्वरयोश्चित्रवाससोः ५५ ।
narā nāryaśca muditāḥ pramṛṣṭamaṇikuṇḍalāḥ | pāribarhamupājahrurvarayościtravāsasoḥ 55 |

Adhyaya:    54

Shloka :    55

सा वृष्णिपुर्युत्तम्भितेन्द्र केतुभिर् । विचित्रमाल्याम्बररत्नतोरणैः । बभौ प्रतिद्वार्युपकॢप्तमङ्गलैर् । आपूर्णकुम्भागुरुधूपदीपकैः ५६ ।
sā vṛṣṇipuryuttambhitendra ketubhir | vicitramālyāmbararatnatoraṇaiḥ | babhau pratidvāryupakḷptamaṅgalair | āpūrṇakumbhāgurudhūpadīpakaiḥ 56 |

Adhyaya:    54

Shloka :    56

सिक्तमार्गा मदच्युद्भिराहूतप्रेष्ठभूभुजाम् । गजैर्द्वाःसु परामृष्ट रम्भापूगोपशोभिता ५७ ।
siktamārgā madacyudbhirāhūtapreṣṭhabhūbhujām | gajairdvāḥsu parāmṛṣṭa rambhāpūgopaśobhitā 57 |

Adhyaya:    54

Shloka :    57

कुरुसृञ्जयकैकेय विदर्भयदुकुन्तयः । मिथो मुमुदिरे तस्मिन्सम्भ्रमात्परिधावताम् ५८ ।
kurusṛñjayakaikeya vidarbhayadukuntayaḥ | mitho mumudire tasminsambhramātparidhāvatām 58 |

Adhyaya:    54

Shloka :    58

रुक्मिण्या हरणं श्रुत्वा गीयमानं ततस्ततः । राजानो राजकन्याश्च बभूवुर्भृशविस्मिताः ५९ ।
rukmiṇyā haraṇaṃ śrutvā gīyamānaṃ tatastataḥ | rājāno rājakanyāśca babhūvurbhṛśavismitāḥ 59 |

Adhyaya:    54

Shloka :    59

द्वारकायामभूद्राजन्महामोदः पुरौकसाम् । रुक्मिण्या रमयोपेतं दृष्ट्वा कृष्णं श्रियः पतिम् ६० ।
dvārakāyāmabhūdrājanmahāmodaḥ puraukasām | rukmiṇyā ramayopetaṃ dṛṣṭvā kṛṣṇaṃ śriyaḥ patim 60 |

Adhyaya:    54

Shloka :    60

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे रुक्मिण्युद्वाहे चतुःपञ्चाशत्तमोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttarārdhe rukmiṇyudvāhe catuḥpañcāśattamo'dhyāyaḥ |

Adhyaya:    54

Shloka :    61

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In