Bhagavata Purana

Adhyaya - 55

The story of Pradyumna's Birth

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
कामस्तु वासुदेवांशो दग्धः प्राग् रुद्रमन्युना । देहोपपत्तये भूयः तमेव प्रत्यपद्यत ॥ १ ॥
kāmastu vāsudevāṃśo dagdhaḥ prāg rudramanyunā | dehopapattaye bhūyaḥ tameva pratyapadyata || 1 ||

Adhyaya:    55

Shloka :    1

श्रीशुक उवाच - ( अनुष्टुप् )
स एव जातो वैदर्भ्यां कृष्णवीर्यसमुद्‌भवः । प्रद्युम्न इति विख्यातः सर्वतोऽनवमः पितुः ॥ २ ॥
sa eva jāto vaidarbhyāṃ kṛṣṇavīryasamud‌bhavaḥ | pradyumna iti vikhyātaḥ sarvato'navamaḥ pituḥ || 2 ||

Adhyaya:    55

Shloka :    2

तं शम्बरः कामरूपी हृत्वा तोकमनिर्दशम् । स विदित्वात्मनः शत्रुं प्रास्योदन्वत्यगाद् गृहम् ॥ ३ ॥
taṃ śambaraḥ kāmarūpī hṛtvā tokamanirdaśam | sa viditvātmanaḥ śatruṃ prāsyodanvatyagād gṛham || 3 ||

Adhyaya:    55

Shloka :    3

तं निर्जगार बलवान् मीनः सोऽप्यपरैः सह । वृतो जालेन महता गृहीतो मत्स्यजीविभिः ॥ ४ ॥
taṃ nirjagāra balavān mīnaḥ so'pyaparaiḥ saha | vṛto jālena mahatā gṛhīto matsyajīvibhiḥ || 4 ||

Adhyaya:    55

Shloka :    4

तं शम्बराय कैवर्ता उपाजह्रुरुपायनम् । सूदा महानसं नीत्वा वद्यन् स्वधितिनाद्‌भुतम् ॥ ५ ॥
taṃ śambarāya kaivartā upājahrurupāyanam | sūdā mahānasaṃ nītvā vadyan svadhitinād‌bhutam || 5 ||

Adhyaya:    55

Shloka :    5

दृष्ट्वा तद् उदरे बालं मायावत्यै न्यवेदयन् । नारदोऽकथयत्सर्वं तस्याः शङ्‌कितचेतसः । बालस्य तत्त्वमुत्पत्तिं मत्स्योदरनिवेशनम् ॥ ६ ॥
dṛṣṭvā tad udare bālaṃ māyāvatyai nyavedayan | nārado'kathayatsarvaṃ tasyāḥ śaṅ‌kitacetasaḥ | bālasya tattvamutpattiṃ matsyodaraniveśanam || 6 ||

Adhyaya:    55

Shloka :    6

सा च कामस्य वै पत्‍नी रतिर्नाम यशस्विनी । पत्युर्निर्दग्धदेहस्य देहोत्पत्तिं प्रतीक्षती ॥ ७ ॥
sā ca kāmasya vai pat‍nī ratirnāma yaśasvinī | patyurnirdagdhadehasya dehotpattiṃ pratīkṣatī || 7 ||

Adhyaya:    55

Shloka :    7

निरूपिता शम्बरेण सा सूदौदनसाधने । कामदेवं शिशुं बुद्ध्वा चक्रे स्नेहं तदार्भके ॥ ८ ॥
nirūpitā śambareṇa sā sūdaudanasādhane | kāmadevaṃ śiśuṃ buddhvā cakre snehaṃ tadārbhake || 8 ||

Adhyaya:    55

Shloka :    8

नातिदीर्घेण कालेन स कार्ष्णि रूढयौवनः । जनयामास नारीणां वीक्षन्तीनां च विभ्रमम् ॥ ९ ॥
nātidīrgheṇa kālena sa kārṣṇi rūḍhayauvanaḥ | janayāmāsa nārīṇāṃ vīkṣantīnāṃ ca vibhramam || 9 ||

Adhyaya:    55

Shloka :    9

( इंद्रवंशा )
सा तं पतिं पद्मदलायतेक्षणं प्रलम्बबाहुं नरलोकसुन्दरम् । सव्रीडहासोत्तभितभ्रुवेक्षती प्रीत्योपतस्थे रतिरङ्ग सौरतैः ॥ १० ॥
sā taṃ patiṃ padmadalāyatekṣaṇaṃ pralambabāhuṃ naralokasundaram | savrīḍahāsottabhitabhruvekṣatī prītyopatasthe ratiraṅga saurataiḥ || 10 ||

Adhyaya:    55

Shloka :    10

( अनुष्टुप् )
तामह भगवान् कार्ष्णिः मातस्ते मतिरन्यथा । मातृभावं अतिक्रम्य वर्तसे कामिनी यथा ॥ ११ ॥
tāmaha bhagavān kārṣṇiḥ mātaste matiranyathā | mātṛbhāvaṃ atikramya vartase kāminī yathā || 11 ||

Adhyaya:    55

Shloka :    11

रतिरुवाच -
भवान् नारायणसुतः शम्बरेणाहृतो गृहात् । अहं तेऽधिकृता पत्‍नी रतिः कामो भवान् प्रभो ॥ १२ ॥
bhavān nārāyaṇasutaḥ śambareṇāhṛto gṛhāt | ahaṃ te'dhikṛtā pat‍nī ratiḥ kāmo bhavān prabho || 12 ||

Adhyaya:    55

Shloka :    12

एष त्वानिर्दशं सिन्धौ अक्षिपत् शंबरोऽसुरः । मत्स्योऽग्रसीत् तत् उदराद् इतः प्राप्तो भवान् प्रभो ॥ १३ ॥
eṣa tvānirdaśaṃ sindhau akṣipat śaṃbaro'suraḥ | matsyo'grasīt tat udarād itaḥ prāpto bhavān prabho || 13 ||

Adhyaya:    55

Shloka :    13

तमिमं जहि दुर्धर्षं दुर्जयं शत्रुमात्मनः । मायाशतविदं तं च मायाभिर्मोहनादिभिः ॥ १४ ॥
tamimaṃ jahi durdharṣaṃ durjayaṃ śatrumātmanaḥ | māyāśatavidaṃ taṃ ca māyābhirmohanādibhiḥ || 14 ||

Adhyaya:    55

Shloka :    14

परीशोचति ते माता कुररीव गतप्रजा । पुत्रस्नेहाकुला दीना विवत्सा गौरिवातुरा ॥ १५ ॥
parīśocati te mātā kurarīva gataprajā | putrasnehākulā dīnā vivatsā gaurivāturā || 15 ||

Adhyaya:    55

Shloka :    15

प्रभाष्यैवं ददौ विद्यां प्रद्युम्नाय महात्मने । मायावती महामायां सर्वमायाविनाशिनीम् ॥ १६ ॥
prabhāṣyaivaṃ dadau vidyāṃ pradyumnāya mahātmane | māyāvatī mahāmāyāṃ sarvamāyāvināśinīm || 16 ||

Adhyaya:    55

Shloka :    16

स च शम्बरमभ्येत्य संयुगाय समाह्वयत् । अविषह्यैस्तमाक्षेपैः क्षिपन् सञ्जनयन् कलिम् ॥ १७ ॥
sa ca śambaramabhyetya saṃyugāya samāhvayat | aviṣahyaistamākṣepaiḥ kṣipan sañjanayan kalim || 17 ||

Adhyaya:    55

Shloka :    17

सोऽधिक्षिप्तो दुर्वाचोभिः पदाहत इवोरगः । निश्चक्राम गदापाणिः अमर्षात् ताम्रलोचनः ॥ १८ ॥
so'dhikṣipto durvācobhiḥ padāhata ivoragaḥ | niścakrāma gadāpāṇiḥ amarṣāt tāmralocanaḥ || 18 ||

Adhyaya:    55

Shloka :    18

गदामाविध्य तरसा प्रद्युम्नाय महात्मने । प्रक्षिप्य व्यनदद् नादं वज्रनिष्पेषनिष्ठुरम् ॥ १९ ॥
gadāmāvidhya tarasā pradyumnāya mahātmane | prakṣipya vyanadad nādaṃ vajraniṣpeṣaniṣṭhuram || 19 ||

Adhyaya:    55

Shloka :    19

तामापतन्तीं भगवानन् प्रद्युम्नो गदया गदाम् । अपास्य शत्रवे क्रुद्धः प्राहिणोर् स्वगदां नृप ॥ २० ॥
tāmāpatantīṃ bhagavānan pradyumno gadayā gadām | apāsya śatrave kruddhaḥ prāhiṇor svagadāṃ nṛpa || 20 ||

Adhyaya:    55

Shloka :    20

स च मायां समाश्रित्य दैतेयीं मयदर्शितम् । मुमुचेऽस्त्रमयं वर्षं कार्ष्णौ वैहायसोऽसुरः ॥ २१ ॥
sa ca māyāṃ samāśritya daiteyīṃ mayadarśitam | mumuce'stramayaṃ varṣaṃ kārṣṇau vaihāyaso'suraḥ || 21 ||

Adhyaya:    55

Shloka :    21

बाध्यमानोऽस्त्रवर्षेण रौक्मिणेयो महारथः । सत्त्वात्मिकां महाविद्यां सर्वमायोपमर्दिनीम् ॥ २२ ॥
bādhyamāno'stravarṣeṇa raukmiṇeyo mahārathaḥ | sattvātmikāṃ mahāvidyāṃ sarvamāyopamardinīm || 22 ||

Adhyaya:    55

Shloka :    22

ततो गौह्यकगान्धर्व पैशाचोरगराक्षसीः । प्रायुङ्क्त शतशो दैत्यः कार्ष्णिर्व्यधमयत्स ताः ॥ २३ ॥
tato gauhyakagāndharva paiśācoragarākṣasīḥ | prāyuṅkta śataśo daityaḥ kārṣṇirvyadhamayatsa tāḥ || 23 ||

Adhyaya:    55

Shloka :    23

निशातमसिमुद्यम्य सकिरीटं सकुण्डलम् । शम्बरस्य शिरः कायात् ताम्रश्मश्र्वोजसाहरत् ॥ २४ ॥
niśātamasimudyamya sakirīṭaṃ sakuṇḍalam | śambarasya śiraḥ kāyāt tāmraśmaśrvojasāharat || 24 ||

Adhyaya:    55

Shloka :    24

आकीर्यमाणो दिविजैः स्तुवद्‌भिः कुसुमोत्करैः । भार्ययाम्बरचारिण्या पुरं नीतो विहायसा ॥ २५ ॥
ākīryamāṇo divijaiḥ stuvad‌bhiḥ kusumotkaraiḥ | bhāryayāmbaracāriṇyā puraṃ nīto vihāyasā || 25 ||

Adhyaya:    55

Shloka :    25

अन्तःपुरवरं राजन् ललनाशतसङ्कुलम् । विवेश पत्‍न्या गगनाद् विद्युतेव बलाहकः ॥ २६ ॥
antaḥpuravaraṃ rājan lalanāśatasaṅkulam | viveśa pat‍nyā gaganād vidyuteva balāhakaḥ || 26 ||

Adhyaya:    55

Shloka :    26

तं दृष्ट्वा जलदश्यामं पीतकौशेयवाससम् । प्रलम्बबाहुं ताम्राक्षं सुस्मितं रुचिराननम् ॥ २७ ॥
taṃ dṛṣṭvā jaladaśyāmaṃ pītakauśeyavāsasam | pralambabāhuṃ tāmrākṣaṃ susmitaṃ rucirānanam || 27 ||

Adhyaya:    55

Shloka :    27

स्वलङ्कृतमुखाम्भोजं नीलवक्रालकालिभिः । कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युस्तत्र तत्र ह ॥ २८ ॥
svalaṅkṛtamukhāmbhojaṃ nīlavakrālakālibhiḥ | kṛṣṇaṃ matvā striyo hrītā nililyustatra tatra ha || 28 ||

Adhyaya:    55

Shloka :    28

अवधार्य शनैरीषद् वैलक्षण्येन योषितः । उपजग्मुः प्रमुदिताः सस्त्री रत्‍नं सुविस्मिताः ॥ २९ ॥
avadhārya śanairīṣad vailakṣaṇyena yoṣitaḥ | upajagmuḥ pramuditāḥ sastrī rat‍naṃ suvismitāḥ || 29 ||

Adhyaya:    55

Shloka :    29

अथ तत्रासितापाङ्गी वैदर्भी वल्गुभाषिणी । अस्मरत् स्वसुतं नष्टं स्नेहस्नुतपयोधरा ॥ ३० ॥
atha tatrāsitāpāṅgī vaidarbhī valgubhāṣiṇī | asmarat svasutaṃ naṣṭaṃ snehasnutapayodharā || 30 ||

Adhyaya:    55

Shloka :    30

को न्वयं नरवैदूर्यः कस्य वा कमलेक्षणः । धृतः कया वा जठरे केयं लब्धा त्वनेन वा ॥ ३१ ॥
ko nvayaṃ naravaidūryaḥ kasya vā kamalekṣaṇaḥ | dhṛtaḥ kayā vā jaṭhare keyaṃ labdhā tvanena vā || 31 ||

Adhyaya:    55

Shloka :    31

मम चाप्यात्मजो नष्टो नीतो यः सूतिकागृहात् । एतत्तुल्यवयोरूपो यदि जीवति कुत्रचित् ॥ ३२ ॥
mama cāpyātmajo naṣṭo nīto yaḥ sūtikāgṛhāt | etattulyavayorūpo yadi jīvati kutracit || 32 ||

Adhyaya:    55

Shloka :    32

कथं त्वनेन संप्राप्तं सारूप्यं शार्ङ्गधन्वनः । आकृत्यावयवैर्गत्या स्वरहासावलोकनैः ॥ ३३ ॥
kathaṃ tvanena saṃprāptaṃ sārūpyaṃ śārṅgadhanvanaḥ | ākṛtyāvayavairgatyā svarahāsāvalokanaiḥ || 33 ||

Adhyaya:    55

Shloka :    33

स एव वा भवेत् नूनं यो मे गर्भे धृतोऽर्भकः । अमुष्मिन् प्रीतिरधिका वामः स्फुरति मे भुजः ॥ ३४ ॥
sa eva vā bhavet nūnaṃ yo me garbhe dhṛto'rbhakaḥ | amuṣmin prītiradhikā vāmaḥ sphurati me bhujaḥ || 34 ||

Adhyaya:    55

Shloka :    34

एवं मीमांसमणायां वैदर्भ्यां देवकीसुतः । देवक्यानकदुन्दुभ्यां उत्तमःश्लोक आगमत् ॥ ३५ ॥
evaṃ mīmāṃsamaṇāyāṃ vaidarbhyāṃ devakīsutaḥ | devakyānakadundubhyāṃ uttamaḥśloka āgamat || 35 ||

Adhyaya:    55

Shloka :    35

विज्ञातार्थोऽपि भगवान् तूष्णीमास जनार्दनः । नारदोऽकथयत् सर्वं शम्बराहरणादिकम् ॥ ३६ ॥
vijñātārtho'pi bhagavān tūṣṇīmāsa janārdanaḥ | nārado'kathayat sarvaṃ śambarāharaṇādikam || 36 ||

Adhyaya:    55

Shloka :    36

तच्छ्रुत्वा महदाश्चर्यं कृष्णान्तःपुरयोषितः । अभ्यनन्दन् ब्बहूनब्दान् नष्टं मृतमिवागतम् ॥ ३७ ॥
tacchrutvā mahadāścaryaṃ kṛṣṇāntaḥpurayoṣitaḥ | abhyanandan bbahūnabdān naṣṭaṃ mṛtamivāgatam || 37 ||

Adhyaya:    55

Shloka :    37

देवकी वसुदेवश्च कृष्णरामौ तथा स्त्रियः । दम्पती तौ परिष्वज्य रुक्मिणी च ययुर्मुदम् ॥ ३८ ॥
devakī vasudevaśca kṛṣṇarāmau tathā striyaḥ | dampatī tau pariṣvajya rukmiṇī ca yayurmudam || 38 ||

Adhyaya:    55

Shloka :    38

नष्टं प्रद्युम्नमायातं आकर्ण्य द्वारकौकसः । अहो मृत इवायातो बालो दिष्ट्येति हाब्रुवन् ॥ ३९ ॥
naṣṭaṃ pradyumnamāyātaṃ ākarṇya dvārakaukasaḥ | aho mṛta ivāyāto bālo diṣṭyeti hābruvan || 39 ||

Adhyaya:    55

Shloka :    39

( वसंततिलका )
यं वै मुहुः पितृसरूपनिजेशभावाः तन्मातरो यदभजन् रहरूढभावाः । चित्रं न तत्खलु रमास्पदबिम्बबिम्बे कामे स्मरेऽक्षविषये किमुतान्यनार्यः ॥ ४० ॥
yaṃ vai muhuḥ pitṛsarūpanijeśabhāvāḥ tanmātaro yadabhajan raharūḍhabhāvāḥ | citraṃ na tatkhalu ramāspadabimbabimbe kāme smare'kṣaviṣaye kimutānyanāryaḥ || 40 ||

Adhyaya:    55

Shloka :    40

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे प्रद्युम्नोत्पत्तिनिरूपणं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttarārdhe pradyumnotpattinirūpaṇaṃ nāma pañcapañcāśattamo'dhyāyaḥ || 55 ||

Adhyaya:    55

Shloka :    41

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    55

Shloka :    42

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In