Bhagavata Purana

Adhyaya - 56

The Story of Syamantaka Jewel

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच ।
सत्राजितः स्वतनयां कृष्णाय कृतकिल्बिषः । स्यमन्तकेन मणिना स्वयमुद्यम्य दत्तवान् १ ।
satrājitaḥ svatanayāṃ kṛṣṇāya kṛtakilbiṣaḥ | syamantakena maṇinā svayamudyamya dattavān 1 |

Adhyaya:    56

Shloka :    1

श्रीराजोवाच ।
सत्राजितः किमकरोद्ब्रह्मन्कृष्णस्य किल्बिषः । स्यमन्तकः कुतस्तस्य कस्माद्दत्ता सुता हरेः २ ।
satrājitaḥ kimakarodbrahmankṛṣṇasya kilbiṣaḥ | syamantakaḥ kutastasya kasmāddattā sutā hareḥ 2 |

Adhyaya:    56

Shloka :    2

श्रीशुक उवाच ।
आसीत्सत्राजितः सूर्यो भक्तस्य परमः सखा । प्रीतस्तस्मै मणिं प्रादात्स च तुष्टः स्यमन्तकम् ३ ।
āsītsatrājitaḥ sūryo bhaktasya paramaḥ sakhā | prītastasmai maṇiṃ prādātsa ca tuṣṭaḥ syamantakam 3 |

Adhyaya:    56

Shloka :    3

स तं बिभ्रन्मणिं कण्ठे भ्राजमानो यथा रविः । प्रविष्टो द्वारकां राजन्तेजसा नोपलक्षितः ४ ।
sa taṃ bibhranmaṇiṃ kaṇṭhe bhrājamāno yathā raviḥ | praviṣṭo dvārakāṃ rājantejasā nopalakṣitaḥ 4 |

Adhyaya:    56

Shloka :    4

तं विलोक्य जना दूरात्तेजसा मुष्टदृष्टयः । दीव्यतेऽक्षैर्भगवते शशंसुः सूर्यशङ्किताः ५ ।
taṃ vilokya janā dūrāttejasā muṣṭadṛṣṭayaḥ | dīvyate'kṣairbhagavate śaśaṃsuḥ sūryaśaṅkitāḥ 5 |

Adhyaya:    56

Shloka :    5

नारायण नमस्तेऽस्तु शङ्खचक्रगदाधर । दामोदरारविन्दाक्ष गोविन्द यदुनन्दन ६ ।
nārāyaṇa namaste'stu śaṅkhacakragadādhara | dāmodarāravindākṣa govinda yadunandana 6 |

Adhyaya:    56

Shloka :    6

एष आयाति सविता त्वां दिदृक्षुर्जगत्पते । मुष्णन्गभस्तिचक्रेण नृणां चक्षूंषि तिग्मगुः ७ ।
eṣa āyāti savitā tvāṃ didṛkṣurjagatpate | muṣṇangabhasticakreṇa nṛṇāṃ cakṣūṃṣi tigmaguḥ 7 |

Adhyaya:    56

Shloka :    7

नन्वन्विच्छन्ति ते मार्गं त्रिलोक्यां विबुधर्षभाः । ज्ञात्वाद्य गूढं यदुषु द्रष्टुं त्वां यात्यजः प्रभो ८ ।
nanvanvicchanti te mārgaṃ trilokyāṃ vibudharṣabhāḥ | jñātvādya gūḍhaṃ yaduṣu draṣṭuṃ tvāṃ yātyajaḥ prabho 8 |

Adhyaya:    56

Shloka :    8

श्रीशुक उवाच ।
निशम्य बालवचनं प्रहस्याम्बुजलोचनः । प्राह नासौ रविर्देवः सत्राजिन्मणिना ज्वलन् ९ ।
niśamya bālavacanaṃ prahasyāmbujalocanaḥ | prāha nāsau ravirdevaḥ satrājinmaṇinā jvalan 9 |

Adhyaya:    56

Shloka :    9

सत्राजित्स्वगृहं श्रीमत्कृतकौतुकमङ्गलम् । प्रविश्य देवसदने मणिं विप्रैर्न्यवेशयत् १० ।
satrājitsvagṛhaṃ śrīmatkṛtakautukamaṅgalam | praviśya devasadane maṇiṃ viprairnyaveśayat 10 |

Adhyaya:    56

Shloka :    10

दिने दिने स्वर्णभारानष्टौ स सृजति प्रभो । दुर्भिक्षमार्यरिष्टानि सर्पाधिव्याधयोऽशुभाः । न सन्ति मायिनस्तत्र यत्रास्तेऽभ्यर्चितो मणिः ११ ।
dine dine svarṇabhārānaṣṭau sa sṛjati prabho | durbhikṣamāryariṣṭāni sarpādhivyādhayo'śubhāḥ | na santi māyinastatra yatrāste'bhyarcito maṇiḥ 11 |

Adhyaya:    56

Shloka :    11

स याचितो मणिं क्वापि यदुराजाय शौरिणा । नैवार्थकामुकः प्रादाद्याच्ञाभङ्गमतर्कयन् १२ ।
sa yācito maṇiṃ kvāpi yadurājāya śauriṇā | naivārthakāmukaḥ prādādyācñābhaṅgamatarkayan 12 |

Adhyaya:    56

Shloka :    12

तमेकदा मणिं कण्ठे प्रतिमुच्य महाप्रभम् । प्रसेनो हयमारुह्य मृगायां व्यचरद्वने १३ ।
tamekadā maṇiṃ kaṇṭhe pratimucya mahāprabham | praseno hayamāruhya mṛgāyāṃ vyacaradvane 13 |

Adhyaya:    56

Shloka :    13

प्रसेनं सहयं हत्वा मणिमाच्छिद्य केशरी । गिरिं विशन्जाम्बवता निहतो मणिमिच्छता १४ ।
prasenaṃ sahayaṃ hatvā maṇimācchidya keśarī | giriṃ viśanjāmbavatā nihato maṇimicchatā 14 |

Adhyaya:    56

Shloka :    14

सोऽपि चक्रे कुमारस्य मणिं क्रीडनकं बिले । अपश्यन्भ्रातरं भ्राता सत्राजित्पर्यतप्यत १५ ।
so'pi cakre kumārasya maṇiṃ krīḍanakaṃ bile | apaśyanbhrātaraṃ bhrātā satrājitparyatapyata 15 |

Adhyaya:    56

Shloka :    15

प्रायः कृष्णेन निहतो मणिग्रीवो वनं गतः । भ्राता ममेति तच्छ्रुत्वा कर्णे कर्णेऽजपन्जनाः १६ ।
prāyaḥ kṛṣṇena nihato maṇigrīvo vanaṃ gataḥ | bhrātā mameti tacchrutvā karṇe karṇe'japanjanāḥ 16 |

Adhyaya:    56

Shloka :    16

भगवांस्तदुपश्रुत्य दुर्यशो लिप्तमात्मनि । मार्ष्टुं प्रसेनपदवीमन्वपद्यत नागरैः १७ ।
bhagavāṃstadupaśrutya duryaśo liptamātmani | mārṣṭuṃ prasenapadavīmanvapadyata nāgaraiḥ 17 |

Adhyaya:    56

Shloka :    17

हतं प्रसेनं अश्वं च वीक्ष्य केशरिणा वने । तं चाद्रि पृष्ठे निहतमृक्षेण ददृशुर्जनाः १८ ।
hataṃ prasenaṃ aśvaṃ ca vīkṣya keśariṇā vane | taṃ cādri pṛṣṭhe nihatamṛkṣeṇa dadṛśurjanāḥ 18 |

Adhyaya:    56

Shloka :    18

ऋक्षराजबिलं भीममन्धेन तमसावृतम् । एको विवेश भगवानवस्थाप्य बहिः प्रजाः १९ ।
ṛkṣarājabilaṃ bhīmamandhena tamasāvṛtam | eko viveśa bhagavānavasthāpya bahiḥ prajāḥ 19 |

Adhyaya:    56

Shloka :    19

तत्र दृष्ट्वा मणिप्रेष्ठं बालक्रीडनकं कृतम् । हर्तुं कृतमतिस्तस्मिन्नवतस्थेऽर्भकान्तिके २० ।
tatra dṛṣṭvā maṇipreṣṭhaṃ bālakrīḍanakaṃ kṛtam | hartuṃ kṛtamatistasminnavatasthe'rbhakāntike 20 |

Adhyaya:    56

Shloka :    20

तमपूर्वं नरं दृष्ट्वा धात्री चुक्रोश भीतवत् । तच्छ्रुत्वाभ्यद्रवत्क्रुद्धो जाम्बवान्बलिनां वरः २१ ।
tamapūrvaṃ naraṃ dṛṣṭvā dhātrī cukrośa bhītavat | tacchrutvābhyadravatkruddho jāmbavānbalināṃ varaḥ 21 |

Adhyaya:    56

Shloka :    21

स वै भगवता तेन युयुधे स्वामिनाऽऽत्मनः । पुरुषं प्राकृतं मत्वा कुपितो नानुभाववित् २२ ।
sa vai bhagavatā tena yuyudhe svāminā''tmanaḥ | puruṣaṃ prākṛtaṃ matvā kupito nānubhāvavit 22 |

Adhyaya:    56

Shloka :    22

द्वन्द्वयुद्धं सुतुमुलमुभयोर्विजिगीषतोः । आयुधाश्मद्रुमैर्दोर्भिः क्रव्यार्थे श्येनयोरिव २३ ।
dvandvayuddhaṃ sutumulamubhayorvijigīṣatoḥ | āyudhāśmadrumairdorbhiḥ kravyārthe śyenayoriva 23 |

Adhyaya:    56

Shloka :    23

आसीत्तदष्टाविंशाहमितरेतरमुष्टिभिः । वज्रनिष्पेषपरुषैरविश्रममहर्निशम् २४ ।
āsīttadaṣṭāviṃśāhamitaretaramuṣṭibhiḥ | vajraniṣpeṣaparuṣairaviśramamaharniśam 24 |

Adhyaya:    56

Shloka :    24

कृष्णमुष्टिविनिष्पात निष्पिष्टाङ्गोरु बन्धनः । क्षीणसत्त्वः स्विन्नगात्रस्तमाहातीव विस्मितः २५ ।
kṛṣṇamuṣṭiviniṣpāta niṣpiṣṭāṅgoru bandhanaḥ | kṣīṇasattvaḥ svinnagātrastamāhātīva vismitaḥ 25 |

Adhyaya:    56

Shloka :    25

जाने त्वां सर्वभूतानां प्राण ओजः सहो बलम् । विष्णुं पुराणपुरुषं प्रभविष्णुमधीश्वरम् २६ ।
jāne tvāṃ sarvabhūtānāṃ prāṇa ojaḥ saho balam | viṣṇuṃ purāṇapuruṣaṃ prabhaviṣṇumadhīśvaram 26 |

Adhyaya:    56

Shloka :    26

त्वं हि विश्वसृजां स्रष्टा सृष्टानामपि यच्च सत् । कालः कलयतामीशः पर आत्मा तथात्मनाम् २७ ।
tvaṃ hi viśvasṛjāṃ sraṣṭā sṛṣṭānāmapi yacca sat | kālaḥ kalayatāmīśaḥ para ātmā tathātmanām 27 |

Adhyaya:    56

Shloka :    27

यस्येषदुत्कलितरोषकटाक्षमोक्षैर् । वर्त्मादिशत्क्षुभितनक्रतिमिङ्गलोऽब्धिः । सेतुः कृतः स्वयश उज्ज्वलिता च लङ्का । रक्षःशिरांसि भुवि पेतुरिषुक्षतानि २८ ।
yasyeṣadutkalitaroṣakaṭākṣamokṣair | vartmādiśatkṣubhitanakratimiṅgalo'bdhiḥ | setuḥ kṛtaḥ svayaśa ujjvalitā ca laṅkā | rakṣaḥśirāṃsi bhuvi peturiṣukṣatāni 28 |

Adhyaya:    56

Shloka :    28

इति विज्ञातविज्ञानमृक्षराजानमच्युतः । व्याजहार महाराज भगवान्देवकीसुतः २९ ।
iti vijñātavijñānamṛkṣarājānamacyutaḥ | vyājahāra mahārāja bhagavāndevakīsutaḥ 29 |

Adhyaya:    56

Shloka :    29

अभिमृश्यारविन्दाक्षः पाणिना शंकरेण तम् । कृपया परया भक्तं मेघगम्भीरया गिरा ३० ।
abhimṛśyāravindākṣaḥ pāṇinā śaṃkareṇa tam | kṛpayā parayā bhaktaṃ meghagambhīrayā girā 30 |

Adhyaya:    56

Shloka :    30

मणिहेतोरिह प्राप्ता वयमृक्षपते बिलम् । मिथ्याभिशापं प्रमृजन्नात्मनो मणिनामुना ३१ ।
maṇihetoriha prāptā vayamṛkṣapate bilam | mithyābhiśāpaṃ pramṛjannātmano maṇināmunā 31 |

Adhyaya:    56

Shloka :    31

इत्युक्तः स्वां दुहितरं कन्यां जाम्बवतीं मुदा । अर्हणार्थं स मणिना कृष्णायोपजहार ह ३२ ।
ityuktaḥ svāṃ duhitaraṃ kanyāṃ jāmbavatīṃ mudā | arhaṇārthaṃ sa maṇinā kṛṣṇāyopajahāra ha 32 |

Adhyaya:    56

Shloka :    32

अदृष्ट्वा निर्गमं शौरेः प्रविष्टस्य बिलं जनाः । प्रतीक्ष्य द्वादशाहानि दुःखिताः स्वपुरं ययुः ३३ ।
adṛṣṭvā nirgamaṃ śaureḥ praviṣṭasya bilaṃ janāḥ | pratīkṣya dvādaśāhāni duḥkhitāḥ svapuraṃ yayuḥ 33 |

Adhyaya:    56

Shloka :    33

निशम्य देवकी देवी रुक्मिण्यानकदुन्दुभिः । सुहृदो ज्ञातयोऽशोचन्बिलात्कृष्णमनिर्गतम् ३४ ।
niśamya devakī devī rukmiṇyānakadundubhiḥ | suhṛdo jñātayo'śocanbilātkṛṣṇamanirgatam 34 |

Adhyaya:    56

Shloka :    34

सत्राजितं शपन्तस्ते दुःखिता द्वारकौकसः । उपतस्थुश्चन्द्र भागां दुर्गां कृष्णोपलब्धये ३५ ।
satrājitaṃ śapantaste duḥkhitā dvārakaukasaḥ | upatasthuścandra bhāgāṃ durgāṃ kṛṣṇopalabdhaye 35 |

Adhyaya:    56

Shloka :    35

तेषां तु देव्युपस्थानात्प्रत्यादिष्टाशिषा स च । प्रादुर्बभूव सिद्धार्थः सदारो हर्षयन्हरिः ३६ ।
teṣāṃ tu devyupasthānātpratyādiṣṭāśiṣā sa ca | prādurbabhūva siddhārthaḥ sadāro harṣayanhariḥ 36 |

Adhyaya:    56

Shloka :    36

उपलभ्य हृषीकेशं मृतं पुनरिवागतम् । सह पत्न्या मणिग्रीवं सर्वे जातमहोत्सवाः ३७ ।
upalabhya hṛṣīkeśaṃ mṛtaṃ punarivāgatam | saha patnyā maṇigrīvaṃ sarve jātamahotsavāḥ 37 |

Adhyaya:    56

Shloka :    37

सत्राजितं समाहूय सभायां राजसन्निधौ । प्राप्तिं चाख्याय भगवान्मणिं तस्मै न्यवेदयत् ३८ ।
satrājitaṃ samāhūya sabhāyāṃ rājasannidhau | prāptiṃ cākhyāya bhagavānmaṇiṃ tasmai nyavedayat 38 |

Adhyaya:    56

Shloka :    38

स चातिव्रीडितो रत्नं गृहीत्वावाङ्मुखस्ततः । अनुतप्यमानो भवनमगमत्स्वेन पाप्मना ३९ ।
sa cātivrīḍito ratnaṃ gṛhītvāvāṅmukhastataḥ | anutapyamāno bhavanamagamatsvena pāpmanā 39 |

Adhyaya:    56

Shloka :    39

सोऽनुध्यायंस्तदेवाघं बलवद्विग्रहाकुलः । कथं मृजाम्यात्मरजः प्रसीदेद्वाच्युतः कथम् ४० ।
so'nudhyāyaṃstadevāghaṃ balavadvigrahākulaḥ | kathaṃ mṛjāmyātmarajaḥ prasīdedvācyutaḥ katham 40 |

Adhyaya:    56

Shloka :    40

किं कृत्वा साधु मह्यं स्यान्न शपेद्वा जनो यथा । अदीर्घदर्शनं क्षुद्रं मूढं द्रविणलोलुपम् ४१ ।
kiṃ kṛtvā sādhu mahyaṃ syānna śapedvā jano yathā | adīrghadarśanaṃ kṣudraṃ mūḍhaṃ draviṇalolupam 41 |

Adhyaya:    56

Shloka :    41

दास्ये दुहितरं तस्मै स्त्रीरत्नं रत्नमेव च । उपायोऽयं समीचीनस्तस्य शान्तिर्न चान्यथा ४२ ।
dāsye duhitaraṃ tasmai strīratnaṃ ratnameva ca | upāyo'yaṃ samīcīnastasya śāntirna cānyathā 42 |

Adhyaya:    56

Shloka :    42

एवं व्यवसितो बुद्ध्या सत्राजित्स्वसुतां शुभाम् । मणिं च स्वयमुद्यम्य कृष्णायोपजहार ह ४३ ।
evaṃ vyavasito buddhyā satrājitsvasutāṃ śubhām | maṇiṃ ca svayamudyamya kṛṣṇāyopajahāra ha 43 |

Adhyaya:    56

Shloka :    43

तां सत्यभामां भगवानुपयेमे यथाविधि । बहुभिर्याचितां शील रूपौदार्यगुणान्विताम् ४४ ।
tāṃ satyabhāmāṃ bhagavānupayeme yathāvidhi | bahubhiryācitāṃ śīla rūpaudāryaguṇānvitām 44 |

Adhyaya:    56

Shloka :    44

भगवानाह न मणिं प्रतीच्छामो वयं नृप । तवास्तां देवभक्तस्य वयं च फलभागिनः ४५ ।
bhagavānāha na maṇiṃ pratīcchāmo vayaṃ nṛpa | tavāstāṃ devabhaktasya vayaṃ ca phalabhāginaḥ 45 |

Adhyaya:    56

Shloka :    45

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे स्यमन्तकोपाख्याने षट्पञ्चाशत्तमोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttarārdhe syamantakopākhyāne ṣaṭpañcāśattamo'dhyāyaḥ |

Adhyaya:    56

Shloka :    46

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In