Bhagavata Purana

Adhyaya - 59

Narakasura Slain

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मुरवधः भौमासुरवधः, भूमिकृता भगवत्स्तुतिः भौमाहृतषोडशसहस्रराजकन्यानां परिणयनं, पारिजातहरणं च
muravadhaḥ bhaumāsuravadhaḥ, bhūmikṛtā bhagavatstutiḥ bhaumāhṛtaṣoḍaśasahasrarājakanyānāṃ pariṇayanaṃ, pārijātaharaṇaṃ ca

Adhyaya:    59

Shloka :    1

श्रीराजोवाच - ( अनुष्टुप् )
यथा हतो भगवता भौमो येने च ताः स्त्रियः । निरुद्धा एतदाचक्ष्व विक्रमं शार्ङ्गधन्वनः ॥ १ ॥
yathā hato bhagavatā bhaumo yene ca tāḥ striyaḥ | niruddhā etadācakṣva vikramaṃ śārṅgadhanvanaḥ || 1 ||

Adhyaya:    59

Shloka :    2

श्रीशुक उवाच -
इन्द्रेण हृतछत्रेण हृतकुण्डलबन्धुना । हृतामराद्रिस्थानेन ज्ञापितो भौमचेष्टितम् । सभार्यो गरुडारूढः प्राग्ज्योतिषपुरं ययौ ॥ २ ॥
indreṇa hṛtachatreṇa hṛtakuṇḍalabandhunā | hṛtāmarādristhānena jñāpito bhaumaceṣṭitam | sabhāryo garuḍārūḍhaḥ prāgjyotiṣapuraṃ yayau || 2 ||

Adhyaya:    59

Shloka :    3

गिरिदुर्गैः शस्त्रदुर्गैः जलाग्न्यनिलदुर्गमम् । मुरपाशायुतैर्घोरैः दृढैः सर्वत आवृतम् ॥ ३ ॥
giridurgaiḥ śastradurgaiḥ jalāgnyaniladurgamam | murapāśāyutairghoraiḥ dṛḍhaiḥ sarvata āvṛtam || 3 ||

Adhyaya:    59

Shloka :    4

गदया निर्बिभेदाद्रीन् शस्त्रदुर्गाणि सायकैः । चक्रेणाग्निं जलं वायुं मुरपाशांस्तथासिना ॥ ४ ॥
gadayā nirbibhedādrīn śastradurgāṇi sāyakaiḥ | cakreṇāgniṃ jalaṃ vāyuṃ murapāśāṃstathāsinā || 4 ||

Adhyaya:    59

Shloka :    5

शङ्खनादेन यन्त्राणि हृदयानि मनस्विनाम् । प्राकारं गदया गुर्व्या निर्बिभेद गदाधरः ॥ ५ ॥
śaṅkhanādena yantrāṇi hṛdayāni manasvinām | prākāraṃ gadayā gurvyā nirbibheda gadādharaḥ || 5 ||

Adhyaya:    59

Shloka :    6

पाञ्चजन्यध्वनिं श्रुत्वा युगान्तशनिभीषणम् । मुरः शयान उत्तस्थौ दैत्यः पञ्चशिरा जलात् ॥ ६ ॥
pāñcajanyadhvaniṃ śrutvā yugāntaśanibhīṣaṇam | muraḥ śayāna uttasthau daityaḥ pañcaśirā jalāt || 6 ||

Adhyaya:    59

Shloka :    7

( मिश्र )
त्रिशूलमुद्यम्य सुदुर्निरीक्षणो युगान्तसूर्यानलरोचिरुल्बणः । ग्रसंस्त्रिलोकीमिव पञ्चभिर्मुखैः अभ्यद्रवत्तार्क्ष्यसुतं यथोरगः ॥ ७ ॥
triśūlamudyamya sudurnirīkṣaṇo yugāntasūryānalarocirulbaṇaḥ | grasaṃstrilokīmiva pañcabhirmukhaiḥ abhyadravattārkṣyasutaṃ yathoragaḥ || 7 ||

Adhyaya:    59

Shloka :    8

आविध्य शूलं तरसा गरुत्मते निरस्य वक्त्रैर्व्यनदत् स पञ्चभिः । स रोदसी सर्वदिशोऽन्तरं महान् आपूरयन् अण्डकटाहमावृणोत् ॥ ८ ॥
āvidhya śūlaṃ tarasā garutmate nirasya vaktrairvyanadat sa pañcabhiḥ | sa rodasī sarvadiśo'ntaraṃ mahān āpūrayan aṇḍakaṭāhamāvṛṇot || 8 ||

Adhyaya:    59

Shloka :    9

तदापतद् वै त्रिशिखं गरुत्मते हरिः शराभ्यां अभिनत्त्रिधौजसा । मुखेषु तं चापि शरैरताडयत् तस्मै गदां सोऽपि रुषा व्यमुञ्चत ॥ ९ ॥
tadāpatad vai triśikhaṃ garutmate hariḥ śarābhyāṃ abhinattridhaujasā | mukheṣu taṃ cāpi śarairatāḍayat tasmai gadāṃ so'pi ruṣā vyamuñcata || 9 ||

Adhyaya:    59

Shloka :    10

तामापतन्तीं गदया गदां मृधे गदाग्रजो निर्बिभिदे सहस्रधा । उद्यम्य बाहूनभिधावतोऽजितः शिरांसि चक्रेण जहार लीलया ॥ १० ॥
tāmāpatantīṃ gadayā gadāṃ mṛdhe gadāgrajo nirbibhide sahasradhā | udyamya bāhūnabhidhāvato'jitaḥ śirāṃsi cakreṇa jahāra līlayā || 10 ||

Adhyaya:    59

Shloka :    11

व्यसुः पपाताम्भसि कृत्तशीर्षो निकृत्तशृङ्गोऽद्रिरिवेन्द्रतेजसा । तस्यात्मजाः सप्त पितुर्वधातुराः प्रतिक्रियामर्षजुषः समुद्यताः ॥ ११ ॥
vyasuḥ papātāmbhasi kṛttaśīrṣo nikṛttaśṛṅgo'dririvendratejasā | tasyātmajāḥ sapta piturvadhāturāḥ pratikriyāmarṣajuṣaḥ samudyatāḥ || 11 ||

Adhyaya:    59

Shloka :    12

ताम्रोऽन्तरिक्षः श्रवणो विभावसुः वसुर्नभस्वानरुणश्च सप्तमः । पीठं पुरस्कृत्य चमूपतिं मृधे भौमप्रयुक्ता निरग धृतायुधाः ॥ १२ ॥
tāmro'ntarikṣaḥ śravaṇo vibhāvasuḥ vasurnabhasvānaruṇaśca saptamaḥ | pīṭhaṃ puraskṛtya camūpatiṃ mṛdhe bhaumaprayuktā niraga dhṛtāyudhāḥ || 12 ||

Adhyaya:    59

Shloka :    13

प्रायुञ्जतासाद्य शरानसीन् गदाः शक्त्यृष्टिशूलान्यजिते रुषोल्बणाः । तच्छस्त्रकूटं भगवान् स्वमार्गणैः अमोघवीर्यस्तिलशश्चकर्त ह ॥ १३ ॥
prāyuñjatāsādya śarānasīn gadāḥ śaktyṛṣṭiśūlānyajite ruṣolbaṇāḥ | tacchastrakūṭaṃ bhagavān svamārgaṇaiḥ amoghavīryastilaśaścakarta ha || 13 ||

Adhyaya:    59

Shloka :    14

तान्पीठमुख्याननयद् यमक्षयं निकृत्तशीर्षोरुभुजाङ्घ्रिवर्मणः । स्वानीकपानच्युतचक्रसायकैः तथा निरस्तान् नरको धरासुतः ॥ १४ ॥
tānpīṭhamukhyānanayad yamakṣayaṃ nikṛttaśīrṣorubhujāṅghrivarmaṇaḥ | svānīkapānacyutacakrasāyakaiḥ tathā nirastān narako dharāsutaḥ || 14 ||

Adhyaya:    59

Shloka :    15

( वंशस्था )
निरीक्ष्य दुर्मर्षण आस्रवन्मदैः गजैः पयोधिप्रभवैर्निराक्रमात् । दृष्ट्वा सभार्यं गरुडोपरि स्थितं सूर्योपरिष्टात् सतडिद्‌घनं यथा । कृष्णं स तस्मै व्यसृजच्छतघ्नीं योधाश्च सर्वे युगपत् च विव्यधुः ॥ १५ ॥
nirīkṣya durmarṣaṇa āsravanmadaiḥ gajaiḥ payodhiprabhavairnirākramāt | dṛṣṭvā sabhāryaṃ garuḍopari sthitaṃ sūryopariṣṭāt sataḍid‌ghanaṃ yathā | kṛṣṇaṃ sa tasmai vyasṛjacchataghnīṃ yodhāśca sarve yugapat ca vivyadhuḥ || 15 ||

Adhyaya:    59

Shloka :    16

तद्‌भौमसैन्यं भगवान् गदाग्रजो विचित्रवाजैर्निशितैः शिलीमुखैः । निकृत्तबाहूरुशिरोध्रविग्रहं चकार तर्ह्येव हताश्वकुञ्जरम् ॥ १६ ॥
tad‌bhaumasainyaṃ bhagavān gadāgrajo vicitravājairniśitaiḥ śilīmukhaiḥ | nikṛttabāhūruśirodhravigrahaṃ cakāra tarhyeva hatāśvakuñjaram || 16 ||

Adhyaya:    59

Shloka :    17

( अनुष्टुप् )
यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह । हरिस्तान्यच्छिनत् तीक्ष्णैः शरैरेकैक शस्त्रीभिः ॥ १७ ॥
yāni yodhaiḥ prayuktāni śastrāstrāṇi kurūdvaha | haristānyacchinat tīkṣṇaiḥ śarairekaika śastrībhiḥ || 17 ||

Adhyaya:    59

Shloka :    18

उह्यमानः सुपर्णेन पक्षाभ्यां निघ्नता गजान् । गुरुत्मता हन्यमानाः तुण्डपक्षनखैर्गजाः ॥ १८ ॥
uhyamānaḥ suparṇena pakṣābhyāṃ nighnatā gajān | gurutmatā hanyamānāḥ tuṇḍapakṣanakhairgajāḥ || 18 ||

Adhyaya:    59

Shloka :    19

पुरमेवाविशन्नार्ता नरको युध्ययुध्यत । दृष्ट्वा विद्रावितं सैन्यं गरुडेनार्दितं स्वकं ॥ १९ ॥
puramevāviśannārtā narako yudhyayudhyata | dṛṣṭvā vidrāvitaṃ sainyaṃ garuḍenārditaṃ svakaṃ || 19 ||

Adhyaya:    59

Shloka :    20

तं भौमः प्राहरच्छक्त्या वज्रः प्रतिहतो यतः । नाकम्पत तया विद्धो मालाहत इव द्विपः ॥ २० ॥
taṃ bhaumaḥ prāharacchaktyā vajraḥ pratihato yataḥ | nākampata tayā viddho mālāhata iva dvipaḥ || 20 ||

Adhyaya:    59

Shloka :    21

शूलं भौमोऽच्युतं हन्तुं आददे वितथोद्यमः । तद्विसर्गात् पूर्वमेव नरकस्य शिरो हरिः । अपाहरद् गजस्थस्य चक्रेण क्षुरनेमिना ॥ २१ ॥
śūlaṃ bhaumo'cyutaṃ hantuṃ ādade vitathodyamaḥ | tadvisargāt pūrvameva narakasya śiro hariḥ | apāharad gajasthasya cakreṇa kṣuraneminā || 21 ||

Adhyaya:    59

Shloka :    22

( मिश्र )
सकुण्डलं चारुकिरीटभूषणं बभौ पृथिव्यां पतितं समुज्ज्वलम् । हा हेति साध्वित्यृषयः सुरेश्वरा माल्यैर्मुकुन्दं विकिरन्त ईडिरे ॥ २२ ॥
sakuṇḍalaṃ cārukirīṭabhūṣaṇaṃ babhau pṛthivyāṃ patitaṃ samujjvalam | hā heti sādhvityṛṣayaḥ sureśvarā mālyairmukundaṃ vikiranta īḍire || 22 ||

Adhyaya:    59

Shloka :    23

ततश्च भूः कृष्णमुपेत्य कुण्डले । प्रतप्तजाम्बूनदरत्‍नभास्वरे । सवैजयन्त्या वनमालयार्पयत् प्राचेतसं छत्रमथो महामणिम् ॥ २३ ॥
tataśca bhūḥ kṛṣṇamupetya kuṇḍale | prataptajāmbūnadarat‍nabhāsvare | savaijayantyā vanamālayārpayat prācetasaṃ chatramatho mahāmaṇim || 23 ||

Adhyaya:    59

Shloka :    24

( अनुष्टुप् )
अस्तौषीदथ विश्वेशं देवी देववरार्चितम् । प्राञ्जलिः प्रणता राजन् भक्तिप्रवणया धिया ॥ २४ ॥
astauṣīdatha viśveśaṃ devī devavarārcitam | prāñjaliḥ praṇatā rājan bhaktipravaṇayā dhiyā || 24 ||

Adhyaya:    59

Shloka :    25

नमस्ते देवदेवेश शङ्खचक्रगदाधर । भक्तेच्छोपात्तरूपाय परमात्मन्नमोऽस्तु ते ॥ २५ ॥
namaste devadeveśa śaṅkhacakragadādhara | bhaktecchopāttarūpāya paramātmannamo'stu te || 25 ||

Adhyaya:    59

Shloka :    26

भूमिरुवाच
नमः पङ्कजनाभाय नमः पङ्कजमालिने । नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ २६ ॥
namaḥ paṅkajanābhāya namaḥ paṅkajamāline | namaḥ paṅkajanetrāya namaste paṅkajāṅghraye || 26 ||

Adhyaya:    59

Shloka :    27

नमो भगवते तुभ्यं वासुदेवाय विष्णवे । पुरुषायादिबीजाय पूर्णबोधाय ते नमः ॥ २७ ॥
namo bhagavate tubhyaṃ vāsudevāya viṣṇave | puruṣāyādibījāya pūrṇabodhāya te namaḥ || 27 ||

Adhyaya:    59

Shloka :    28

अजाय जनयित्रेऽस्य ब्रह्मणेऽनन्तशक्तये । परावरात्मन् भूतात्मन् परमात्मन् नमोऽस्तु ते ॥ २८ ॥
ajāya janayitre'sya brahmaṇe'nantaśaktaye | parāvarātman bhūtātman paramātman namo'stu te || 28 ||

Adhyaya:    59

Shloka :    29

( मिश्र )
त्वं वै सिसृक्षुरज उत्कटं प्रभो तमो निरोधाय बिभर्ष्यसंवृतः । स्थानाय सत्त्वं जगतो जगत्पते कालः प्रधानं पुरुषो भवान् परः ॥ २९ ॥
tvaṃ vai sisṛkṣuraja utkaṭaṃ prabho tamo nirodhāya bibharṣyasaṃvṛtaḥ | sthānāya sattvaṃ jagato jagatpate kālaḥ pradhānaṃ puruṣo bhavān paraḥ || 29 ||

Adhyaya:    59

Shloka :    30

श्रीशुक उवाच - ( अनुष्टुप् )
अहं पयो ज्योतिरथानिलो नभो मात्राणि देवा मन इन्द्रियाणि । कर्ता महानित्यखिलं चराचरं त्वय्यद्वितीये भगवन्नयं भ्रमः ॥ ३० ॥
ahaṃ payo jyotirathānilo nabho mātrāṇi devā mana indriyāṇi | kartā mahānityakhilaṃ carācaraṃ tvayyadvitīye bhagavannayaṃ bhramaḥ || 30 ||

Adhyaya:    59

Shloka :    31

तस्यात्मजोऽयं तव पादपङ्कजं भीतः प्रपन्नार्तिहरोपसादितः । तत् पालयैनं कुरु हस्तपङ्कजं शिरस्यमुष्याखिलकल्मषापहम् ॥ ३१ ॥
tasyātmajo'yaṃ tava pādapaṅkajaṃ bhītaḥ prapannārtiharopasāditaḥ | tat pālayainaṃ kuru hastapaṅkajaṃ śirasyamuṣyākhilakalmaṣāpaham || 31 ||

Adhyaya:    59

Shloka :    32

इति भूम्यर्थितो वाग्भिः भगवान् भक्तिनम्रया । दत्त्वाभयं भौमगृहं प्राविशत् सकलर्द्धिमत् ॥ ३२ ॥
iti bhūmyarthito vāgbhiḥ bhagavān bhaktinamrayā | dattvābhayaṃ bhaumagṛhaṃ prāviśat sakalarddhimat || 32 ||

Adhyaya:    59

Shloka :    33

तत्र राजन्यकन्यानां षट्सहस्राधिकायुतम् । भौमाहृतानां विक्रम्य राजभ्यो ददृशे हरिः ॥ ३३ ॥
tatra rājanyakanyānāṃ ṣaṭsahasrādhikāyutam | bhaumāhṛtānāṃ vikramya rājabhyo dadṛśe hariḥ || 33 ||

Adhyaya:    59

Shloka :    34

तं प्रविष्टं स्त्रियो वीक्ष्य नरवर्यं विमोहिताः । मनसा वव्रिरेऽभीष्टं पतिं दैवोपसादितम् ॥ ३४ ॥
taṃ praviṣṭaṃ striyo vīkṣya naravaryaṃ vimohitāḥ | manasā vavrire'bhīṣṭaṃ patiṃ daivopasāditam || 34 ||

Adhyaya:    59

Shloka :    35

भूयात् पतिरयं मह्यं धाता तदनुमोदताम् । इति सर्वाः पृथक् कृष्णे भावेन हृदयं दधुः ॥ ३५ ॥
bhūyāt patirayaṃ mahyaṃ dhātā tadanumodatām | iti sarvāḥ pṛthak kṛṣṇe bhāvena hṛdayaṃ dadhuḥ || 35 ||

Adhyaya:    59

Shloka :    36

ताः प्राहिणोद् द्वारवतीं सुमृष्टविरजोऽम्बराः । नरयानैर्महाकोशान् रथाश्वान् द्रविणं महत् ॥ ३६ ॥
tāḥ prāhiṇod dvāravatīṃ sumṛṣṭavirajo'mbarāḥ | narayānairmahākośān rathāśvān draviṇaṃ mahat || 36 ||

Adhyaya:    59

Shloka :    37

ऐरावतकुलेभांश्च चतुर्दन्तांस्तरस्विनः । पाण्डुरांश्च चतुःषष्टिं प्रेरयामास केशवः ॥ ३७ ॥
airāvatakulebhāṃśca caturdantāṃstarasvinaḥ | pāṇḍurāṃśca catuḥṣaṣṭiṃ prerayāmāsa keśavaḥ || 37 ||

Adhyaya:    59

Shloka :    38

गत्वा सुरेन्द्रभवनं दत्त्वादित्यै च कुण्डले । पूजितस्त्रिदशेन्द्रेण सहेन्द्र्याण्या च सप्रियः ॥ ३८ ॥
gatvā surendrabhavanaṃ dattvādityai ca kuṇḍale | pūjitastridaśendreṇa sahendryāṇyā ca sapriyaḥ || 38 ||

Adhyaya:    59

Shloka :    39

चोदितो भार्ययोत्पाट्य पारीजातं गरुत्मति । आरोप्य सेन्द्रान् विबुधान् निर्जित्योपानयत् पुरम् ॥ ३९ ॥
codito bhāryayotpāṭya pārījātaṃ garutmati | āropya sendrān vibudhān nirjityopānayat puram || 39 ||

Adhyaya:    59

Shloka :    40

स्थापितः सत्यभामाया गृहोद्यानोपशोभनः । अन्वगुर्भ्रमराः स्वर्गात् तद् गन्धासवलम्पटाः ॥ ४० ॥
sthāpitaḥ satyabhāmāyā gṛhodyānopaśobhanaḥ | anvagurbhramarāḥ svargāt tad gandhāsavalampaṭāḥ || 40 ||

Adhyaya:    59

Shloka :    41

( मिश्र )
ययाच आनम्य किरीटकोटिभिः पादौ स्पृशन् अच्युतमर्थसाधनम् । सिद्धार्थ एतेन विगृह्यते महान् अहो सुराणां च तमो धिगाढ्यताम् ॥ ४१ ॥
yayāca ānamya kirīṭakoṭibhiḥ pādau spṛśan acyutamarthasādhanam | siddhārtha etena vigṛhyate mahān aho surāṇāṃ ca tamo dhigāḍhyatām || 41 ||

Adhyaya:    59

Shloka :    42

( अनुष्टुप् )
अथो मुहूर्त एकस्मिन् नानागारेषु ताः स्त्रियः । यथोपयेमे भगवान् तावद् रूपधरोऽव्ययः ॥ ४२ ॥
atho muhūrta ekasmin nānāgāreṣu tāḥ striyaḥ | yathopayeme bhagavān tāvad rūpadharo'vyayaḥ || 42 ||

Adhyaya:    59

Shloka :    43

( वंशस्था )
गृहेषु तासामनपाय्यतर्ककृत् निरस्तसाम्यातिशयेष्ववस्थितः । रेमे रमाभिर्निजकामसम्प्लुतो यथेतरो गार्हकमेधिकांश्चरन् ॥ ४३ ॥
gṛheṣu tāsāmanapāyyatarkakṛt nirastasāmyātiśayeṣvavasthitaḥ | reme ramābhirnijakāmasampluto yathetaro gārhakamedhikāṃścaran || 43 ||

Adhyaya:    59

Shloka :    44

( वसंततिलका )
इत्थं रमापतिमवाप्य पतिं स्त्रियस्ता ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम् । भेजुर्मुदाविरतमेधितयानुराग हासावलोकनवसङ्गमजल्पलज्जाः ॥ ४४ ॥
itthaṃ ramāpatimavāpya patiṃ striyastā brahmādayo'pi na viduḥ padavīṃ yadīyām | bhejurmudāviratamedhitayānurāga hāsāvalokanavasaṅgamajalpalajjāḥ || 44 ||

Adhyaya:    59

Shloka :    45

प्रत्युद्‌गमासनवरार्हणपदशौच ताम्बूलविश्रमणवीजनगन्धमाल्यैः । केशप्रसारशयनस्नपनोपहार्यैः दासीशता अपि विभोर्विदधुः स्म दास्यम् ॥ ४५ ॥
pratyud‌gamāsanavarārhaṇapadaśauca tāmbūlaviśramaṇavījanagandhamālyaiḥ | keśaprasāraśayanasnapanopahāryaiḥ dāsīśatā api vibhorvidadhuḥ sma dāsyam || 45 ||

Adhyaya:    59

Shloka :    46

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे पारिजातहरणनरकवधो नाम एकोनषष्टितमोऽध्यायः ॥ ५९ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttarārdhe pārijātaharaṇanarakavadho nāma ekonaṣaṣṭitamo'dhyāyaḥ || 59 ||

Adhyaya:    59

Shloka :    47

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    59

Shloka :    48

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In