Bhagavata Purana

Adhyaya - 60

Conversation between Krishna and Rukmini

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीबादरायणिरुवाच ।
कर्हिचित्सुखमासीनं स्वतल्पस्थं जगद्गुरुम् । पतिं पर्यचरद्भैष्मी व्यजनेन सखीजनैः १ ।
karhicitsukhamāsīnaṃ svatalpasthaṃ jagadgurum | patiṃ paryacaradbhaiṣmī vyajanena sakhījanaiḥ 1 |

Adhyaya:    60

Shloka :    1

यस्त्वेतल्लीलया विश्वं सृजत्यत्त्यवतीश्वरः । स हि जातः स्वसेतूनां गोपीथाय यदुष्वजः २ ।
yastvetallīlayā viśvaṃ sṛjatyattyavatīśvaraḥ | sa hi jātaḥ svasetūnāṃ gopīthāya yaduṣvajaḥ 2 |

Adhyaya:    60

Shloka :    2

तस्मिनन्तर्गृहे भ्राजन् मुक्तादामविलम्बिना । विराजिते वितानेन दीपैर्मणिमयैरपि ३ ।
tasminantargṛhe bhrājan muktādāmavilambinā | virājite vitānena dīpairmaṇimayairapi 3 |

Adhyaya:    60

Shloka :    3

मल्लिकादामभिः पुष्पैर्द्विरेफकुलनादिते । जालरन्ध्रप्रविष्टैश्च गोभिश्चन्द्रमसोऽमलैः ४ ।
mallikādāmabhiḥ puṣpairdvirephakulanādite | jālarandhrapraviṣṭaiśca gobhiścandramaso'malaiḥ 4 |

Adhyaya:    60

Shloka :    4

पारिजातवनामोद वायुनोद्यानशालिना । धूपैरगुरुजै राजन्जालरन्ध्रविनिर्गतैः ५ ।
pārijātavanāmoda vāyunodyānaśālinā | dhūpairagurujai rājanjālarandhravinirgataiḥ 5 |

Adhyaya:    60

Shloka :    5

पयःफेननिभे शुभ्रे पर्यङ्के कशिपूत्तमे । उपतस्थे सुखासीनं जगतामीश्वरं पतिम् ६ ।
payaḥphenanibhe śubhre paryaṅke kaśipūttame | upatasthe sukhāsīnaṃ jagatāmīśvaraṃ patim 6 |

Adhyaya:    60

Shloka :    6

वालव्यजनमादाय रत्नदण्डं सखीकरात् । तेन वीजयती देवी उपासांचक्र ईश्वरम् ७ ।
vālavyajanamādāya ratnadaṇḍaṃ sakhīkarāt | tena vījayatī devī upāsāṃcakra īśvaram 7 |

Adhyaya:    60

Shloka :    7

सोपाच्युतं क्वणयती मणिनूपुराभ्यां । रेजेऽङ्गुलीयवलयव्यजनाग्रहस्ता । वस्त्रान्तगूढकुचकुङ्कुमशोणहार । भासा नितम्बधृतया च परार्ध्यकाञ्च्या ८ ।
sopācyutaṃ kvaṇayatī maṇinūpurābhyāṃ | reje'ṅgulīyavalayavyajanāgrahastā | vastrāntagūḍhakucakuṅkumaśoṇahāra | bhāsā nitambadhṛtayā ca parārdhyakāñcyā 8 |

Adhyaya:    60

Shloka :    8

तां रूपिणीं श्रीयमनन्यगतिं निरीक्ष्य । या लीलया धृततनोरनुरूपरूपा । प्रीतः स्मयन्नलककुण्डलनिष्ककण्ठ । वक्त्रोल्लसत्स्मितसुधां हरिराबभाषे ९ ।
tāṃ rūpiṇīṃ śrīyamananyagatiṃ nirīkṣya | yā līlayā dhṛtatanoranurūparūpā | prītaḥ smayannalakakuṇḍalaniṣkakaṇṭha | vaktrollasatsmitasudhāṃ harirābabhāṣe 9 |

Adhyaya:    60

Shloka :    9

श्रीभगवानुवाच ।
राजपुत्रीप्सिता भूपैर्लोकपालविभूतिभिः । महानुभावैः श्रीमद्भी रूपौदार्यबलोर्जितैः १० ।
rājaputrīpsitā bhūpairlokapālavibhūtibhiḥ | mahānubhāvaiḥ śrīmadbhī rūpaudāryabalorjitaiḥ 10 |

Adhyaya:    60

Shloka :    10

तान्प्राप्तानर्थिनो हित्वा चैद्यादीन्स्मरदुर्मदान् । दत्ता भ्रात्रा स्वपित्रा च कस्मान्नो ववृषेऽसमान् ११ ।
tānprāptānarthino hitvā caidyādīnsmaradurmadān | dattā bhrātrā svapitrā ca kasmānno vavṛṣe'samān 11 |

Adhyaya:    60

Shloka :    11

राजभ्यो बिभ्यतः सुभ्रु समुद्रं शरणं गतान् । बलवद्भिः कृतद्वेषान्प्रायस्त्यक्तनृपासनान् १२ ।
rājabhyo bibhyataḥ subhru samudraṃ śaraṇaṃ gatān | balavadbhiḥ kṛtadveṣānprāyastyaktanṛpāsanān 12 |

Adhyaya:    60

Shloka :    12

अस्पष्टवर्त्मनाम्पुंसामलोकपथमीयुषाम् । आस्थिताः पदवीं सुभ्रु प्रायः सीदन्ति योषितः १३ ।
aspaṣṭavartmanāmpuṃsāmalokapathamīyuṣām | āsthitāḥ padavīṃ subhru prāyaḥ sīdanti yoṣitaḥ 13 |

Adhyaya:    60

Shloka :    13

निष्किञ्चना वयं शश्वन्निष्किञ्चनजनप्रियाः । तस्मात्प्रायेण न ह्याढ्या मां भजन्ति सुमध्यमे १४ ।
niṣkiñcanā vayaṃ śaśvanniṣkiñcanajanapriyāḥ | tasmātprāyeṇa na hyāḍhyā māṃ bhajanti sumadhyame 14 |

Adhyaya:    60

Shloka :    14

ययोरात्मसमं वित्तं जन्मैश्वर्याकृतिर्भवः । तयोर्विवाहो मैत्री च नोत्तमाधमयोः क्वचित् १५ ।
yayorātmasamaṃ vittaṃ janmaiśvaryākṛtirbhavaḥ | tayorvivāho maitrī ca nottamādhamayoḥ kvacit 15 |

Adhyaya:    60

Shloka :    15

वैदर्भ्येतदविज्ञाय त्वया दीर्घसमीक्षया । वृता वयं गुणैर्हीना भिक्षुभिः श्लाघिता मुधा १६ ।
vaidarbhyetadavijñāya tvayā dīrghasamīkṣayā | vṛtā vayaṃ guṇairhīnā bhikṣubhiḥ ślāghitā mudhā 16 |

Adhyaya:    60

Shloka :    16

अथात्मनोऽनुरूपं वै भजस्व क्षत्रियर्षभम् । येन त्वमाशिषः सत्या इहामुत्र च लप्स्यसे १७ ।
athātmano'nurūpaṃ vai bhajasva kṣatriyarṣabham | yena tvamāśiṣaḥ satyā ihāmutra ca lapsyase 17 |

Adhyaya:    60

Shloka :    17

चैद्यशाल्वजरासन्ध दन्तवक्त्रादयो नृपाः । मम द्विषन्ति वामोरु रुक्मी चापि तवाग्रजः १८ ।
caidyaśālvajarāsandha dantavaktrādayo nṛpāḥ | mama dviṣanti vāmoru rukmī cāpi tavāgrajaḥ 18 |

Adhyaya:    60

Shloka :    18

तेषां वीर्यमदान्धानां दृप्तानां स्मयनुत्तये । आनितासि मया भद्रे तेजोपहरता सताम् १९ ।
teṣāṃ vīryamadāndhānāṃ dṛptānāṃ smayanuttaye | ānitāsi mayā bhadre tejopaharatā satām 19 |

Adhyaya:    60

Shloka :    19

उदासीना वयं नूनं न स्त्र्यपत्यार्थकामुकाः । आत्मलब्ध्यास्महे पूर्णा गेहयोर्ज्योतिरक्रियाः २० ।
udāsīnā vayaṃ nūnaṃ na stryapatyārthakāmukāḥ | ātmalabdhyāsmahe pūrṇā gehayorjyotirakriyāḥ 20 |

Adhyaya:    60

Shloka :    20

श्रीशुक उवाच ।
एतावदुक्त्वा भगवानात्मानं वल्लभामिव । मन्यमानामविश्लेषात्तद्दर्पघ्न उपारमत् २१ ।
etāvaduktvā bhagavānātmānaṃ vallabhāmiva | manyamānāmaviśleṣāttaddarpaghna upāramat 21 |

Adhyaya:    60

Shloka :    21

इति त्रिलोकेशपतेस्तदात्मनः प्रियस्य देव्यश्रुतपूर्वमप्रियम् । आश्रुत्य भीता हृदि जातवेपथुश्चिन्तां दुरन्तां रुदती जगाम ह २२ ।
iti trilokeśapatestadātmanaḥ priyasya devyaśrutapūrvamapriyam | āśrutya bhītā hṛdi jātavepathuścintāṃ durantāṃ rudatī jagāma ha 22 |

Adhyaya:    60

Shloka :    22

पदा सुजातेन नखारुणश्रिया भुवं लिखन्त्यश्रुभिरञ्जनासितैः । आसिञ्चती कुङ्कुमरूषितौ स्तनौ तस्थावधोमुख्यतिदुःखरुद्धवाक् २३ ।
padā sujātena nakhāruṇaśriyā bhuvaṃ likhantyaśrubhirañjanāsitaiḥ | āsiñcatī kuṅkumarūṣitau stanau tasthāvadhomukhyatiduḥkharuddhavāk 23 |

Adhyaya:    60

Shloka :    23

तस्याः सुदुःखभयशोकविनष्टबुद्धेर् । हस्ताच्छ्लथद्वलयतो व्यजनं पपात । देहश्च विक्लवधियः सहसैव मुह्यन् । रम्भेव वायुविहतो प्रविकीर्य केशान् २४ ।
tasyāḥ suduḥkhabhayaśokavinaṣṭabuddher | hastācchlathadvalayato vyajanaṃ papāta | dehaśca viklavadhiyaḥ sahasaiva muhyan | rambheva vāyuvihato pravikīrya keśān 24 |

Adhyaya:    60

Shloka :    24

तद्दृष्ट्वा भगवान्कृष्णः प्रियायाः प्रेमबन्धनम् । हास्यप्रौढिमजानन्त्याः करुणः सोऽन्वकम्पत २५ ।
taddṛṣṭvā bhagavānkṛṣṇaḥ priyāyāḥ premabandhanam | hāsyaprauḍhimajānantyāḥ karuṇaḥ so'nvakampata 25 |

Adhyaya:    60

Shloka :    25

पर्यङ्कादवरुह्याशु तामुत्थाप्य चतुर्भुजः । केशान्समुह्य तद्वक्त्रं प्रामृजत्पद्मपाणिना २६ ।
paryaṅkādavaruhyāśu tāmutthāpya caturbhujaḥ | keśānsamuhya tadvaktraṃ prāmṛjatpadmapāṇinā 26 |

Adhyaya:    60

Shloka :    26

प्रमृज्याश्रुकले नेत्रे स्तनौ चोपहतौ शुचा । आश्लिष्य बाहुना राजननन्यविषयां सतीम् २७ ।
pramṛjyāśrukale netre stanau copahatau śucā | āśliṣya bāhunā rājanananyaviṣayāṃ satīm 27 |

Adhyaya:    60

Shloka :    27

सान्त्वयामास सान्त्वज्ञः कृपया कृपणां प्रभुः । हास्यप्रौढिभ्रमच्चित्तामतदर्हां सतां गतिः २८ ।
sāntvayāmāsa sāntvajñaḥ kṛpayā kṛpaṇāṃ prabhuḥ | hāsyaprauḍhibhramaccittāmatadarhāṃ satāṃ gatiḥ 28 |

Adhyaya:    60

Shloka :    28

श्रीभगवानुवाच ।
मा मा वैदर्भ्यसूयेथा जाने त्वां मत्परायणाम् । त्वद्वचः श्रोतुकामेन क्ष्वेल्याचरितमङ्गने २९ ।
mā mā vaidarbhyasūyethā jāne tvāṃ matparāyaṇām | tvadvacaḥ śrotukāmena kṣvelyācaritamaṅgane 29 |

Adhyaya:    60

Shloka :    29

मुखं च प्रेमसंरम्भ स्फुरिताधरमीक्षितुम् । कटाक्षेपारुणापाङ्गं सुन्दरभ्रुकुटीतटम् ३० ।
mukhaṃ ca premasaṃrambha sphuritādharamīkṣitum | kaṭākṣepāruṇāpāṅgaṃ sundarabhrukuṭītaṭam 30 |

Adhyaya:    60

Shloka :    30

अयं हि परमो लाभो गृहेषु गृहमेधिनाम् । यन्नर्मैरीयते यामः प्रियया भीरु भामिनि ३१ ।
ayaṃ hi paramo lābho gṛheṣu gṛhamedhinām | yannarmairīyate yāmaḥ priyayā bhīru bhāmini 31 |

Adhyaya:    60

Shloka :    31

श्रीशुक उवाच ।
सैवं भगवता राजन्वैदर्भी परिसान्त्विता । ज्ञात्वा तत्परिहासोक्तिं प्रियत्यागभयं जहौ ३२ ।
saivaṃ bhagavatā rājanvaidarbhī parisāntvitā | jñātvā tatparihāsoktiṃ priyatyāgabhayaṃ jahau 32 |

Adhyaya:    60

Shloka :    32

बभाष ऋषभं पुंसां वीक्षन्ती भगवन्मुखम् । सव्रीडहासरुचिर स्निग्धापाङ्गेन भारत ३३ ।
babhāṣa ṛṣabhaṃ puṃsāṃ vīkṣantī bhagavanmukham | savrīḍahāsarucira snigdhāpāṅgena bhārata 33 |

Adhyaya:    60

Shloka :    33

श्रीरुक्मिण्युवाच ।
नन्वेवमेतदरविन्दविलोचनाह यद्वै भवान्भगवतोऽसदृशी विभूम्नः । क्व स्वे महिम्न्यभिरतो भगवांस्त्र्यधीशः क्वाहं गुणप्रकृतिरज्ञगृहीतपादा ३४ ।
nanvevametadaravindavilocanāha yadvai bhavānbhagavato'sadṛśī vibhūmnaḥ | kva sve mahimnyabhirato bhagavāṃstryadhīśaḥ kvāhaṃ guṇaprakṛtirajñagṛhītapādā 34 |

Adhyaya:    60

Shloka :    34

सत्यं भयादिव गुणेभ्य उरुक्रमान्तः । शेते समुद्र उपलम्भनमात्र आत्मा । नित्यं कदिन्द्रियगणैः कृतविग्रहस्त्वं । त्वत्सेवकैर्नृपपदं विधुतं तमोऽन्धम् ३५ ।
satyaṃ bhayādiva guṇebhya urukramāntaḥ | śete samudra upalambhanamātra ātmā | nityaṃ kadindriyagaṇaiḥ kṛtavigrahastvaṃ | tvatsevakairnṛpapadaṃ vidhutaṃ tamo'ndham 35 |

Adhyaya:    60

Shloka :    35

त्वत्पादपद्ममकरन्दजुषां मुनीनां । वर्त्मास्फुटं नृपशुभिर्ननु दुर्विभाव्यम् । यस्मादलौकिकमिवेहितमीश्वरस्य । भूमंस्तवेहितमथो अनु ये भवन्तम् ३६ ।
tvatpādapadmamakarandajuṣāṃ munīnāṃ | vartmāsphuṭaṃ nṛpaśubhirnanu durvibhāvyam | yasmādalaukikamivehitamīśvarasya | bhūmaṃstavehitamatho anu ye bhavantam 36 |

Adhyaya:    60

Shloka :    36

निष्किञ्चनो ननु भवान्न यतोऽस्ति किञ्चिद् । यस्मै बलिं बलिभुजोऽपि हरन्त्यजाद्याः । न त्वा विदन्त्यसुतृपोऽन्तकमाढ्यतान्धाः । प्रेष्ठो भवान्बलिभुजामपि तेऽपि तुभ्यम् ३७ ।
niṣkiñcano nanu bhavānna yato'sti kiñcid | yasmai baliṃ balibhujo'pi harantyajādyāḥ | na tvā vidantyasutṛpo'ntakamāḍhyatāndhāḥ | preṣṭho bhavānbalibhujāmapi te'pi tubhyam 37 |

Adhyaya:    60

Shloka :    37

त्वं वै समस्तपुरुषार्थमयः फलात्मा । यद्वाञ्छया सुमतयो विसृजन्ति कृत्स्नम् । तेषां विभो समुचितो भवतः समाजः । पुंसः स्त्रियाश्च रतयोः सुखदुःखिनोर्न ३८ ।
tvaṃ vai samastapuruṣārthamayaḥ phalātmā | yadvāñchayā sumatayo visṛjanti kṛtsnam | teṣāṃ vibho samucito bhavataḥ samājaḥ | puṃsaḥ striyāśca ratayoḥ sukhaduḥkhinorna 38 |

Adhyaya:    60

Shloka :    38

त्वं न्यस्तदण्डमुनिभिर्गदितानुभाव । आत्मात्मदश्च जगतामिति मे वृतोऽसि । हित्वा भवद्भ्रुव उदीरितकालवेग । ध्वस्ताशिषोऽब्जभवनाकपतीन्कुतोऽन्ये ३९ ।
tvaṃ nyastadaṇḍamunibhirgaditānubhāva | ātmātmadaśca jagatāmiti me vṛto'si | hitvā bhavadbhruva udīritakālavega | dhvastāśiṣo'bjabhavanākapatīnkuto'nye 39 |

Adhyaya:    60

Shloka :    39

जाड्यं वचस्तव गदाग्रज यस्तु भूपान् । विद्राव्य शार्ङ्गनिनदेन जहर्थ मां त्वम् । सिंहो यथा स्वबलिमीश पशून्स्वभागं । तेभ्यो भयाद्यदुदधिं शरणं प्रपन्नः ४० ।
jāḍyaṃ vacastava gadāgraja yastu bhūpān | vidrāvya śārṅganinadena jahartha māṃ tvam | siṃho yathā svabalimīśa paśūnsvabhāgaṃ | tebhyo bhayādyadudadhiṃ śaraṇaṃ prapannaḥ 40 |

Adhyaya:    60

Shloka :    40

यद्वाञ्छया नृपशिखामणयोऽङ्गवैन्य । जायन्तनाहुषगयादय ऐक्यपत्यम् । राज्यं विसृज्य विविशुर्वनमम्बुजाक्ष । सीदन्ति तेऽनुपदवीं त इहास्थिताः किम् ४१ ।
yadvāñchayā nṛpaśikhāmaṇayo'ṅgavainya | jāyantanāhuṣagayādaya aikyapatyam | rājyaṃ visṛjya viviśurvanamambujākṣa | sīdanti te'nupadavīṃ ta ihāsthitāḥ kim 41 |

Adhyaya:    60

Shloka :    41

कान्यं श्रयेत तव पादसरोजगन्धम् । आघ्राय सन्मुखरितं जनतापवर्गम् । लक्ष्म्यालयं त्वविगणय्य गुणालयस्य । मर्त्या सदोरुभयमर्थविवीतदृष्टिः ४२ ।
kānyaṃ śrayeta tava pādasarojagandham | āghrāya sanmukharitaṃ janatāpavargam | lakṣmyālayaṃ tvavigaṇayya guṇālayasya | martyā sadorubhayamarthavivītadṛṣṭiḥ 42 |

Adhyaya:    60

Shloka :    42

तं त्वानुरूपमभजं जगतामधीशम् । आत्मानमत्र च परत्र च कामपूरम् । स्यान्मे तवाङ्घ्रिररणं सृतिभिर्भ्रमन्त्या । यो वै भजन्तमुपयात्यनृतापवर्गः ४३ ।
taṃ tvānurūpamabhajaṃ jagatāmadhīśam | ātmānamatra ca paratra ca kāmapūram | syānme tavāṅghriraraṇaṃ sṛtibhirbhramantyā | yo vai bhajantamupayātyanṛtāpavargaḥ 43 |

Adhyaya:    60

Shloka :    43

तस्याः स्युरच्युत नृपा भवतोपदिष्टाः । स्त्रीणां गृहेषु खरगोश्वविडालभृत्याः । यत्कर्णमूलमरिकर्षण नोपयायाद् । युष्मत्कथा मृडविरिञ्चसभासु गीता ४४ ।
tasyāḥ syuracyuta nṛpā bhavatopadiṣṭāḥ | strīṇāṃ gṛheṣu kharagośvaviḍālabhṛtyāḥ | yatkarṇamūlamarikarṣaṇa nopayāyād | yuṣmatkathā mṛḍaviriñcasabhāsu gītā 44 |

Adhyaya:    60

Shloka :    44

त्वक्श्मश्रुरोमनखकेशपिनद्धमन्तर् । मांसास्थिरक्तकृमिविट्कफपित्तवातम् । जीवच्छवं भजति कान्तमतिर्विमूढा । या ते पदाब्जमकरन्दमजिघ्रती स्त्री ४५ ।
tvakśmaśruromanakhakeśapinaddhamantar | māṃsāsthiraktakṛmiviṭkaphapittavātam | jīvacchavaṃ bhajati kāntamatirvimūḍhā | yā te padābjamakarandamajighratī strī 45 |

Adhyaya:    60

Shloka :    45

अस्त्वम्बुजाक्ष मम ते चरणानुराग । आत्मन्रतस्य मयि चानतिरिक्तदृष्टेः । यर्ह्यस्य वृद्धय उपात्तरजोऽतिमात्रो । मामीक्षसे तदु ह नः परमानुकम्पा ४६ ।
astvambujākṣa mama te caraṇānurāga | ātmanratasya mayi cānatiriktadṛṣṭeḥ | yarhyasya vṛddhaya upāttarajo'timātro | māmīkṣase tadu ha naḥ paramānukampā 46 |

Adhyaya:    60

Shloka :    46

नैवालीकमहं मन्ये वचस्ते मधुसूदन । अम्बाया एव हि प्रायः कन्यायाः स्याद्रतिः क्वचित् ४७ ।
naivālīkamahaṃ manye vacaste madhusūdana | ambāyā eva hi prāyaḥ kanyāyāḥ syādratiḥ kvacit 47 |

Adhyaya:    60

Shloka :    47

व्यूढायाश्चापि पुंश्चल्या मनोऽभ्येति नवं नवम् । बुधोऽसतीं न बिभृयात्तां बिभ्रदुभयच्युतः ४८ ।
vyūḍhāyāścāpi puṃścalyā mano'bhyeti navaṃ navam | budho'satīṃ na bibhṛyāttāṃ bibhradubhayacyutaḥ 48 |

Adhyaya:    60

Shloka :    48

श्रीभगवानुवाच ।
साध्व्येतच्छ्रोतुकामैस्त्वं राजपुत्री प्रलम्भिता । मयोदितं यदन्वात्थ सर्वं तत्सत्यमेव हि ४९ ।
sādhvyetacchrotukāmaistvaṃ rājaputrī pralambhitā | mayoditaṃ yadanvāttha sarvaṃ tatsatyameva hi 49 |

Adhyaya:    60

Shloka :    49

यान्यान्कामयसे कामान्मय्यकामाय भामिनि । सन्ति ह्येकान्तभक्तायास्तव कल्याणि नित्यद ५० ।
yānyānkāmayase kāmānmayyakāmāya bhāmini | santi hyekāntabhaktāyāstava kalyāṇi nityada 50 |

Adhyaya:    60

Shloka :    50

उपलब्धं पतिप्रेम पातिव्रत्यं च तेऽनघे । यद्वाक्यैश्चाल्यमानाया न धीर्मय्यपकर्षिता ५१ ।
upalabdhaṃ patiprema pātivratyaṃ ca te'naghe | yadvākyaiścālyamānāyā na dhīrmayyapakarṣitā 51 |

Adhyaya:    60

Shloka :    51

ये मां भजन्ति दाम्पत्ये तपसा व्रतचर्यया । कामात्मानोऽपवर्गेशं मोहिता मम मायया ५२ ।
ye māṃ bhajanti dāmpatye tapasā vratacaryayā | kāmātmāno'pavargeśaṃ mohitā mama māyayā 52 |

Adhyaya:    60

Shloka :    52

मां प्राप्य मानिन्यपवर्गसम्पदं । वाञ्छन्ति ये सम्पद एव तत्पतिम् । ते मन्दभागा निरयेऽपि ये नृणां । मात्रात्मकत्वात्निरयः सुसङ्गमः ५३ ।
māṃ prāpya māninyapavargasampadaṃ | vāñchanti ye sampada eva tatpatim | te mandabhāgā niraye'pi ye nṛṇāṃ | mātrātmakatvātnirayaḥ susaṅgamaḥ 53 |

Adhyaya:    60

Shloka :    53

दिष्ट्या गृहेश्वर्यसकृन्मयि त्वया कृतानुवृत्तिर्भवमोचनी खलैः । सुदुष्करासौ सुतरां दुराशिषो ह्यसुंभराया निकृतिं जुषः स्त्रियाः ५४ ।
diṣṭyā gṛheśvaryasakṛnmayi tvayā kṛtānuvṛttirbhavamocanī khalaiḥ | suduṣkarāsau sutarāṃ durāśiṣo hyasuṃbharāyā nikṛtiṃ juṣaḥ striyāḥ 54 |

Adhyaya:    60

Shloka :    54

न त्वादृशीम्प्रणयिनीं गृहिणीं गृहेषु । पश्यामि मानिनि यया स्वविवाहकाले । प्राप्तान्नृपान्न विगणय्य रहोहरो मे । प्रस्थापितो द्विज उपश्रुतसत्कथस्य ५५ ।
na tvādṛśīmpraṇayinīṃ gṛhiṇīṃ gṛheṣu | paśyāmi mānini yayā svavivāhakāle | prāptānnṛpānna vigaṇayya rahoharo me | prasthāpito dvija upaśrutasatkathasya 55 |

Adhyaya:    60

Shloka :    55

भ्रातुर्विरूपकरणं युधि निर्जितस्य । प्रोद्वाहपर्वणि च तद्वधमक्षगोष्ठ्याम् । दुःखं समुत्थमसहोऽस्मदयोगभीत्या । नैवाब्रवीः किमपि तेन वयं जितास्ते ५६ ।
bhrāturvirūpakaraṇaṃ yudhi nirjitasya | prodvāhaparvaṇi ca tadvadhamakṣagoṣṭhyām | duḥkhaṃ samutthamasaho'smadayogabhītyā | naivābravīḥ kimapi tena vayaṃ jitāste 56 |

Adhyaya:    60

Shloka :    56

दूतस्त्वयात्मलभने सुविविक्तमन्त्रः । प्रस्थापितो मयि चिरायति शून्यमेतत् । मत्वा जिहास इदं अङ्गमनन्ययोग्यं । तिष्ठेत तत्त्वयि वयं प्रतिनन्दयामः ५७ ।
dūtastvayātmalabhane suviviktamantraḥ | prasthāpito mayi cirāyati śūnyametat | matvā jihāsa idaṃ aṅgamananyayogyaṃ | tiṣṭheta tattvayi vayaṃ pratinandayāmaḥ 57 |

Adhyaya:    60

Shloka :    57

श्रीशुक उवाच ।
एवं सौरतसंलापैर्भगवान्जगदीश्वरः । स्वरतो रमया रेमे नरलोकं विडम्बयन् ५८ ।
evaṃ sauratasaṃlāpairbhagavānjagadīśvaraḥ | svarato ramayā reme naralokaṃ viḍambayan 58 |

Adhyaya:    60

Shloka :    58

तथान्यासामपि विभुर्गृहेषु गृहवानिव । आस्थितो गृहमेधीयान्धर्मांल्लोकगुरुर्हरिः ५९ ।
tathānyāsāmapi vibhurgṛheṣu gṛhavāniva | āsthito gṛhamedhīyāndharmāṃllokagururhariḥ 59 |

Adhyaya:    60

Shloka :    59

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तार्धे कृष्णरुक्मिणीसंवादो नाम षष्टितमोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttārdhe kṛṣṇarukmiṇīsaṃvādo nāma ṣaṣṭitamo'dhyāyaḥ |

Adhyaya:    60

Shloka :    60

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In