Bhagavata Purana

Adhyaya - 61

Aniruddha Marriage

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच ।
एकैकशस्ताः कृष्णस्य पुत्रान्दश दशाबलाः । अजीजनन्ननवमान्पितुः सर्वात्मसम्पदा १ ।
ekaikaśastāḥ kṛṣṇasya putrāndaśa daśābalāḥ | ajījanannanavamānpituḥ sarvātmasampadā 1 |

Adhyaya:    61

Shloka :    1

गृहादनपगं वीक्ष्य राजपुत्र्योऽच्युतं स्थितम् । प्रेष्ठं न्यमंसत स्वं स्वं न तत्तत्त्वविदः स्त्रियः २ ।
gṛhādanapagaṃ vīkṣya rājaputryo'cyutaṃ sthitam | preṣṭhaṃ nyamaṃsata svaṃ svaṃ na tattattvavidaḥ striyaḥ 2 |

Adhyaya:    61

Shloka :    2

चार्वब्जकोशवदनायतबाहुनेत्र । सप्रेमहासरसवीक्षितवल्गुजल्पैः । सम्मोहिता भगवतो न मनो विजेतुं । स्वैर्विभ्रमैः समशकन्वनिता विभूम्नः ३ ।
cārvabjakośavadanāyatabāhunetra | sapremahāsarasavīkṣitavalgujalpaiḥ | sammohitā bhagavato na mano vijetuṃ | svairvibhramaiḥ samaśakanvanitā vibhūmnaḥ 3 |

Adhyaya:    61

Shloka :    3

स्मायावलोकलवदर्शितभावहारि । भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः । पत्न्यस्तु षोडशसहस्रमनङ्गबाणैर् । यस्येन्द्रियं विमथितुं करणैर्न शेकुः ४ ।
smāyāvalokalavadarśitabhāvahāri | bhrūmaṇḍalaprahitasauratamantraśauṇḍaiḥ | patnyastu ṣoḍaśasahasramanaṅgabāṇair | yasyendriyaṃ vimathituṃ karaṇairna śekuḥ 4 |

Adhyaya:    61

Shloka :    4

इत्थं रमापतिमवाप्य पतिं स्त्रियस्ता । ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम् । भेजुर्मुदाविरतमेधितयानुराग । हासावलोकनवसङ्गमलालसाद्यम् ५ ।
itthaṃ ramāpatimavāpya patiṃ striyastā | brahmādayo'pi na viduḥ padavīṃ yadīyām | bhejurmudāviratamedhitayānurāga | hāsāvalokanavasaṅgamalālasādyam 5 |

Adhyaya:    61

Shloka :    5

प्रत्युद्गमासनवरार्हणपादशौच । ताम्बूलविश्रमणवीजनगन्धमाल्यैः । केशप्रसारशयनस्नपनोपहार्यैः । दासीशता अपि विभोर्विदधुः स्म दास्यम् ६ ।
pratyudgamāsanavarārhaṇapādaśauca | tāmbūlaviśramaṇavījanagandhamālyaiḥ | keśaprasāraśayanasnapanopahāryaiḥ | dāsīśatā api vibhorvidadhuḥ sma dāsyam 6 |

Adhyaya:    61

Shloka :    6

तासां या दशपुत्राणां कृष्णस्त्रीणां पुरोदिताः । अष्टौ महिष्यस्तत्पुत्रान्प्रद्युम्नादीन्गृणामि ते ७ ।
tāsāṃ yā daśaputrāṇāṃ kṛṣṇastrīṇāṃ puroditāḥ | aṣṭau mahiṣyastatputrānpradyumnādīngṛṇāmi te 7 |

Adhyaya:    61

Shloka :    7

चारुदेष्णः सुदेष्णश्च चारुदेहश्च वीर्यवान् । सुचारुश्चारुगुप्तश्च भद्रचारुस्तथापरः ८ ।
cārudeṣṇaḥ sudeṣṇaśca cārudehaśca vīryavān | sucāruścāruguptaśca bhadracārustathāparaḥ 8 |

Adhyaya:    61

Shloka :    8

चारुचन्द्रो विचारुश्च चारुश्च दशमो हरेः । प्रद्युम्नप्रमुखा जाता रुक्मिण्यां नावमाः पितुः ९ ।
cārucandro vicāruśca cāruśca daśamo hareḥ | pradyumnapramukhā jātā rukmiṇyāṃ nāvamāḥ pituḥ 9 |

Adhyaya:    61

Shloka :    9

भानुः सुभानुः स्वर्भानुः प्रभानुर्भानुमांस्तथा । चन्द्र भानुर्बृहद्भानुरतिभानुस्तथाष्टमः १० ।
bhānuḥ subhānuḥ svarbhānuḥ prabhānurbhānumāṃstathā | candra bhānurbṛhadbhānuratibhānustathāṣṭamaḥ 10 |

Adhyaya:    61

Shloka :    10

श्रीभानुः प्रतिभानुश्च सत्यभामात्मजा दश । साम्बः सुमित्रः पुरुजिच्छतजिच्च सहस्रजित् ११ ।
śrībhānuḥ pratibhānuśca satyabhāmātmajā daśa | sāmbaḥ sumitraḥ purujicchatajicca sahasrajit 11 |

Adhyaya:    61

Shloka :    11

विजयश्चित्रकेतुश्च वसुमान्द्रविडः क्रतुः । जाम्बवत्याः सुता ह्येते साम्बाद्याः पितृसम्मताः १२ ।
vijayaścitraketuśca vasumāndraviḍaḥ kratuḥ | jāmbavatyāḥ sutā hyete sāmbādyāḥ pitṛsammatāḥ 12 |

Adhyaya:    61

Shloka :    12

वीरश्चन्द्रो ऽश्वसेनश्च चित्रगुर्वेगवान्वृषः । आमः शङ्कुर्वसुः श्रीमान्कुन्तिर्नाग्नजितेः सुताः १३ ।
vīraścandro 'śvasenaśca citragurvegavānvṛṣaḥ | āmaḥ śaṅkurvasuḥ śrīmānkuntirnāgnajiteḥ sutāḥ 13 |

Adhyaya:    61

Shloka :    13

श्रुतः कविर्वृषो वीरः सुबाहुर्भद्र एकलः । शान्तिर्दर्शः पूर्णमासः कालिन्द्याः सोमकोऽवरः १४ ।
śrutaḥ kavirvṛṣo vīraḥ subāhurbhadra ekalaḥ | śāntirdarśaḥ pūrṇamāsaḥ kālindyāḥ somako'varaḥ 14 |

Adhyaya:    61

Shloka :    14

प्रघोषो गात्रवान्सिंहो बलः प्रबल ऊर्ध्वगः । माद्र्याः पुत्रा महाशक्तिः सह ओजोऽपराजितः १५ ।
praghoṣo gātravānsiṃho balaḥ prabala ūrdhvagaḥ | mādryāḥ putrā mahāśaktiḥ saha ojo'parājitaḥ 15 |

Adhyaya:    61

Shloka :    15

वृको हर्षोऽनिलो गृध्रो वर्धनोऽन्नाद एव च । महाशः पावनो वह्निर्मित्रविन्दात्मजाः क्षुधिः १६ ।
vṛko harṣo'nilo gṛdhro vardhano'nnāda eva ca | mahāśaḥ pāvano vahnirmitravindātmajāḥ kṣudhiḥ 16 |

Adhyaya:    61

Shloka :    16

सङ्ग्रामजिद्बृहत्सेनः शूरः प्रहरणोऽरिजित् । जयः सुभद्रो भद्राया वाम आयुश्च सत्यकः १७ ।
saṅgrāmajidbṛhatsenaḥ śūraḥ praharaṇo'rijit | jayaḥ subhadro bhadrāyā vāma āyuśca satyakaḥ 17 |

Adhyaya:    61

Shloka :    17

दीप्तिमांस्ताम्रतप्ताद्या रोहिण्यास्तनया हरेः । प्रद्युम्नाच्चानिरुद्धोऽभूद्रुक्मवत्यां महाबलः । पुत्र्यां तु रुक्मिणो राजन्नाम्ना भोजकटे पुरे १८ ।
dīptimāṃstāmrataptādyā rohiṇyāstanayā hareḥ | pradyumnāccāniruddho'bhūdrukmavatyāṃ mahābalaḥ | putryāṃ tu rukmiṇo rājannāmnā bhojakaṭe pure 18 |

Adhyaya:    61

Shloka :    18

एतेषां पुत्रपौत्राश्च बभूवुः कोटिशो नृप । मातरः कृष्णजातीनां सहस्राणि च षोडश १९ ।
eteṣāṃ putrapautrāśca babhūvuḥ koṭiśo nṛpa | mātaraḥ kṛṣṇajātīnāṃ sahasrāṇi ca ṣoḍaśa 19 |

Adhyaya:    61

Shloka :    19

श्रीराजोवाच ।
कथं रुक्म्यरिपुत्राय प्रादाद्दुहितरं युधि । कृष्णेन परिभूतस्तं हन्तुं रन्ध्रं प्रतीक्षते । एतदाख्याहि मे विद्वन्द्विषोर्वैवाहिकं मिथः २० ।
kathaṃ rukmyariputrāya prādādduhitaraṃ yudhi | kṛṣṇena paribhūtastaṃ hantuṃ randhraṃ pratīkṣate | etadākhyāhi me vidvandviṣorvaivāhikaṃ mithaḥ 20 |

Adhyaya:    61

Shloka :    20

अनागतमतीतं च वर्तमानमतीन्द्रियम् । विप्रकृष्टं व्यवहितं सम्यक्पश्यन्ति योगिनः २१ ।
anāgatamatītaṃ ca vartamānamatīndriyam | viprakṛṣṭaṃ vyavahitaṃ samyakpaśyanti yoginaḥ 21 |

Adhyaya:    61

Shloka :    21

श्रीशुक उवाच ।
वृतः स्वयंवरे साक्षादनङ्गोऽङ्गयुतस्तया । राज्ञः समेतान्निर्जित्य जहारैकरथो युधि २२ ।
vṛtaḥ svayaṃvare sākṣādanaṅgo'ṅgayutastayā | rājñaḥ sametānnirjitya jahāraikaratho yudhi 22 |

Adhyaya:    61

Shloka :    22

यद्यप्यनुस्मरन्वैरं रुक्मी कृष्णावमानितः । व्यतरद्भागिनेयाय सुतां कुर्वन्स्वसुः प्रियम् २३ ।
yadyapyanusmaranvairaṃ rukmī kṛṣṇāvamānitaḥ | vyataradbhāgineyāya sutāṃ kurvansvasuḥ priyam 23 |

Adhyaya:    61

Shloka :    23

रुक्मिण्यास्तनयां राजन्कृतवर्मसुतो बली । उपयेमे विशालाक्षीं कन्यां चारुमतीं किल २४ ।
rukmiṇyāstanayāṃ rājankṛtavarmasuto balī | upayeme viśālākṣīṃ kanyāṃ cārumatīṃ kila 24 |

Adhyaya:    61

Shloka :    24

दौहित्रायानिरुद्धाय पौत्रीं रुक्म्याददाद्धरेः । रोचनां बद्धवैरोऽपि स्वसुः प्रियचिकीर्षया । जानन्नधर्मं तद्यौनं स्नेहपाशानुबन्धनः २५ ।
dauhitrāyāniruddhāya pautrīṃ rukmyādadāddhareḥ | rocanāṃ baddhavairo'pi svasuḥ priyacikīrṣayā | jānannadharmaṃ tadyaunaṃ snehapāśānubandhanaḥ 25 |

Adhyaya:    61

Shloka :    25

तस्मिन्नभ्युदये राजन्रुक्मिणी रामकेशवौ । पुरं भोजकटं जग्मुः साम्बप्रद्युम्नकादयः २६ ।
tasminnabhyudaye rājanrukmiṇī rāmakeśavau | puraṃ bhojakaṭaṃ jagmuḥ sāmbapradyumnakādayaḥ 26 |

Adhyaya:    61

Shloka :    26

तस्मिन्निवृत्त उद्वाहे कालिङ्गप्रमुखा नृपाः । दृप्तास्ते रुक्मिणं प्रोचुर्बलमक्षैर्विनिर्जय २७ ।
tasminnivṛtta udvāhe kāliṅgapramukhā nṛpāḥ | dṛptāste rukmiṇaṃ procurbalamakṣairvinirjaya 27 |

Adhyaya:    61

Shloka :    27

अनक्षज्ञो ह्ययं राजन्नपि तद्व्यसनं महत् । इत्युक्तो बलमाहूय तेनाक्षैर्रुक्म्यदीव्यत २८ ।
anakṣajño hyayaṃ rājannapi tadvyasanaṃ mahat | ityukto balamāhūya tenākṣairrukmyadīvyata 28 |

Adhyaya:    61

Shloka :    28

शतं सहस्रमयुतं रामस्तत्राददे पणम् । तं तु रुक्म्यजयत्तत्र कालिङ्गः प्राहसद्बलम् । दन्तान्सन्दर्शयन्नुच्चैर्नामृष्यत्तद्धलायुधः २९ ।
śataṃ sahasramayutaṃ rāmastatrādade paṇam | taṃ tu rukmyajayattatra kāliṅgaḥ prāhasadbalam | dantānsandarśayannuccairnāmṛṣyattaddhalāyudhaḥ 29 |

Adhyaya:    61

Shloka :    29

ततो लक्षं रुक्म्यगृह्णाद्ग्लहं तत्राजयद्बलः । जितवानहमित्याह रुक्मी कैतवमाश्रितः ३० ।
tato lakṣaṃ rukmyagṛhṇādglahaṃ tatrājayadbalaḥ | jitavānahamityāha rukmī kaitavamāśritaḥ 30 |

Adhyaya:    61

Shloka :    30

मन्युना क्षुभितः श्रीमान्समुद्र इव पर्वणि । जात्यारुणाक्षोऽतिरुषा न्यर्बुदं ग्लहमाददे ३१ ।
manyunā kṣubhitaḥ śrīmānsamudra iva parvaṇi | jātyāruṇākṣo'tiruṣā nyarbudaṃ glahamādade 31 |

Adhyaya:    61

Shloka :    31

तं चापि जितवान्रामो धर्मेण छलमाश्रितः । रुक्मी जितं मयात्रेमे वदन्तु प्राश्निका इति ३२ ।
taṃ cāpi jitavānrāmo dharmeṇa chalamāśritaḥ | rukmī jitaṃ mayātreme vadantu prāśnikā iti 32 |

Adhyaya:    61

Shloka :    32

तदाब्रवीन्नभोवाणी बलेनैव जितो ग्लहः । धर्मतो वचनेनैव रुक्मी वदति वै मृषा ३३ ।
tadābravīnnabhovāṇī balenaiva jito glahaḥ | dharmato vacanenaiva rukmī vadati vai mṛṣā 33 |

Adhyaya:    61

Shloka :    33

तामनादृत्य वैदर्भो दुष्टराजन्यचोदितः । सङ्कर्षणं परिहसन्बभाषे कालचोदितः ३४ ।
tāmanādṛtya vaidarbho duṣṭarājanyacoditaḥ | saṅkarṣaṇaṃ parihasanbabhāṣe kālacoditaḥ 34 |

Adhyaya:    61

Shloka :    34

नैवाक्षकोविदा यूयं गोपाला वनगोचराः । अक्षैर्दीव्यन्ति राजानो बाणैश्च न भवादृशाः ३५ ।
naivākṣakovidā yūyaṃ gopālā vanagocarāḥ | akṣairdīvyanti rājāno bāṇaiśca na bhavādṛśāḥ 35 |

Adhyaya:    61

Shloka :    35

रुक्मिणैवमधिक्षिप्तो राजभिश्चोपहासितः । क्रुद्धः परिघमुद्यम्य जघ्ने तं नृम्णसंसदि ३६ ।
rukmiṇaivamadhikṣipto rājabhiścopahāsitaḥ | kruddhaḥ parighamudyamya jaghne taṃ nṛmṇasaṃsadi 36 |

Adhyaya:    61

Shloka :    36

कलिङ्गराजं तरसा गृहीत्वा दशमे पदे । दन्तानपातयत्क्रुद्धो योऽहसद्विवृतैर्द्विजैः ३७ ।
kaliṅgarājaṃ tarasā gṛhītvā daśame pade | dantānapātayatkruddho yo'hasadvivṛtairdvijaiḥ 37 |

Adhyaya:    61

Shloka :    37

अन्ये निर्भिन्नबाहूरु शिरसो रुधिरोक्षिताः । राजानो दुद्रवुर्भीता बलेन परिघार्दिताः ३८ ।
anye nirbhinnabāhūru śiraso rudhirokṣitāḥ | rājāno dudravurbhītā balena parighārditāḥ 38 |

Adhyaya:    61

Shloka :    38

निहते रुक्मिणि श्याले नाब्रवीत्साध्वसाधु वा । रक्मिणीबलयो राजन्स्नेहभङ्गभयाद्धरिः ३९ ।
nihate rukmiṇi śyāle nābravītsādhvasādhu vā | rakmiṇībalayo rājansnehabhaṅgabhayāddhariḥ 39 |

Adhyaya:    61

Shloka :    39

ततोऽनिरुद्धं सह सूर्यया वरं रथं समारोप्य ययुः कुशस्थलीम् । रामादयो भोजकटाद्दशार्हाः सिद्धाखिलार्था मधुसूदनाश्रयाः ४० ।
tato'niruddhaṃ saha sūryayā varaṃ rathaṃ samāropya yayuḥ kuśasthalīm | rāmādayo bhojakaṭāddaśārhāḥ siddhākhilārthā madhusūdanāśrayāḥ 40 |

Adhyaya:    61

Shloka :    40

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे अनिरुद्धविवाहे रुक्मिवधो नामैकषष्टितमोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttarārdhe aniruddhavivāhe rukmivadho nāmaikaṣaṣṭitamo'dhyāyaḥ |

Adhyaya:    61

Shloka :    41

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In