Bhagavata Purana

Adhyaya - 62

Aniruddha taken Captive by Banasura

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीराजोवाच - ( अनुष्टुप् )
बाणस्य तनयां ऊषां उपयेमे यदूत्तमः । तत्र युद्धमभूद् घोरं हरिशङ्करयोर्महत् । एतत्सर्वं महायोगिन् समाख्यातुं त्वमर्हसि ॥ १ ॥
bāṇasya tanayāṃ ūṣāṃ upayeme yadūttamaḥ | tatra yuddhamabhūd ghoraṃ hariśaṅkarayormahat | etatsarvaṃ mahāyogin samākhyātuṃ tvamarhasi || 1 ||

Adhyaya:    62

Shloka :    1

श्रीशुक उवाच -
बाणः पुत्रशतज्येष्ठो बलेरासीन् महात्मनः । येन वामनरूपाय हरयेऽदायि मेदिनी ॥ २ ॥
bāṇaḥ putraśatajyeṣṭho balerāsīn mahātmanaḥ | yena vāmanarūpāya haraye'dāyi medinī || 2 ||

Adhyaya:    62

Shloka :    2

तस्यौरसः सुतो बानः शिवभक्तिरतः सदा । मान्यो वदान्यो धीमांश्च सत्यसन्धो दृढव्रतः ॥ ३ ॥
tasyaurasaḥ suto bānaḥ śivabhaktirataḥ sadā | mānyo vadānyo dhīmāṃśca satyasandho dṛḍhavrataḥ || 3 ||

Adhyaya:    62

Shloka :    3

शोणिताख्ये पुरे रम्ये स राज्यं अकरोत्पुरा । तस्य शम्भोः प्रसादेन किङ्करा इव तेऽमराः । सहस्रबाहुर्वाद्येन ताण्डवेऽतोषयन्मृडम् ॥ ४ ॥
śoṇitākhye pure ramye sa rājyaṃ akarotpurā | tasya śambhoḥ prasādena kiṅkarā iva te'marāḥ | sahasrabāhurvādyena tāṇḍave'toṣayanmṛḍam || 4 ||

Adhyaya:    62

Shloka :    4

भगवान् सर्वभूतेशः शरण्यो भक्तवत्सलः । वरेण छन्दयामास स तं वव्रे पुराधिपम् ॥ ५ ॥
bhagavān sarvabhūteśaḥ śaraṇyo bhaktavatsalaḥ | vareṇa chandayāmāsa sa taṃ vavre purādhipam || 5 ||

Adhyaya:    62

Shloka :    5

स एकदाऽऽह गिरिशं पार्श्वस्थं वीर्यदुर्मदः । किरीटेनार्कवर्णेन संस्पृशन् तत्पदाम्बुजम् ॥ ६ ॥
sa ekadā''ha giriśaṃ pārśvasthaṃ vīryadurmadaḥ | kirīṭenārkavarṇena saṃspṛśan tatpadāmbujam || 6 ||

Adhyaya:    62

Shloka :    6

नमस्ये त्वां महादेव लोकानां गुरुमीश्वरम् । पुंसां अपूर्णकामानां कामपूरामराङ्‌घ्रिपम् ॥ ७ ॥
namasye tvāṃ mahādeva lokānāṃ gurumīśvaram | puṃsāṃ apūrṇakāmānāṃ kāmapūrāmarāṅ‌ghripam || 7 ||

Adhyaya:    62

Shloka :    7

दोःसहस्रं त्वया दत्तं परं भाराय मेऽभवत् । त्रिलोक्यां प्रतियोद्धारं न लभे त्वदृते समम् ॥ ८ ॥
doḥsahasraṃ tvayā dattaṃ paraṃ bhārāya me'bhavat | trilokyāṃ pratiyoddhāraṃ na labhe tvadṛte samam || 8 ||

Adhyaya:    62

Shloka :    8

कण्डूत्या निभृतैर्दोर्भिः युयुत्सुर्दिग्गजानहम् । आद्यायां चूर्णयन्नद्रीन् भीतास्तेऽपि प्रदुद्रुवुः ॥ ९ ॥
kaṇḍūtyā nibhṛtairdorbhiḥ yuyutsurdiggajānaham | ādyāyāṃ cūrṇayannadrīn bhītāste'pi pradudruvuḥ || 9 ||

Adhyaya:    62

Shloka :    9

तत् श्रुत्वा भगवान् क्रुद्धः केतुस्ते भज्यते यदा । त्वद्दर्पघ्नं भवेन्मूढ संयुगं मत्समेन ते ॥ १० ॥
tat śrutvā bhagavān kruddhaḥ ketuste bhajyate yadā | tvaddarpaghnaṃ bhavenmūḍha saṃyugaṃ matsamena te || 10 ||

Adhyaya:    62

Shloka :    10

इत्युक्तः कुमतिर्हृष्टः स्वगृहं प्राविशन्नृप । प्रतीक्षन् गिरिशादेशं स्ववीर्यनशनं कुधीः ॥ ११ ॥
ityuktaḥ kumatirhṛṣṭaḥ svagṛhaṃ prāviśannṛpa | pratīkṣan giriśādeśaṃ svavīryanaśanaṃ kudhīḥ || 11 ||

Adhyaya:    62

Shloka :    11

तस्योषा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम् । कन्यालभत कान्तेन प्राग् अदृष्टश्रुतेन सा ॥ १२ ॥
tasyoṣā nāma duhitā svapne prādyumninā ratim | kanyālabhata kāntena prāg adṛṣṭaśrutena sā || 12 ||

Adhyaya:    62

Shloka :    12

सा तत्र तमपश्यन्ती क्वासि कान्तेति वादिनी । सखीनां मध्य उत्तस्थौ विह्वला व्रीडिता भृशम् ॥ १३ ॥
sā tatra tamapaśyantī kvāsi kānteti vādinī | sakhīnāṃ madhya uttasthau vihvalā vrīḍitā bhṛśam || 13 ||

Adhyaya:    62

Shloka :    13

बाणस्य मंत्री कुम्भाण्डः चित्रलेखा च तत्सुता । सख्यपृच्छत् सखीं ऊषां कौतूहलसमन्विता ॥ १४ ॥
bāṇasya maṃtrī kumbhāṇḍaḥ citralekhā ca tatsutā | sakhyapṛcchat sakhīṃ ūṣāṃ kautūhalasamanvitā || 14 ||

Adhyaya:    62

Shloka :    14

कं त्वं मृगयसे सुभ्रु कीदृशस्ते मनोरथः । हस्तग्राहं न तेऽद्यापि राजपुत्र्युपलक्षये ॥ १५ ॥
kaṃ tvaṃ mṛgayase subhru kīdṛśaste manorathaḥ | hastagrāhaṃ na te'dyāpi rājaputryupalakṣaye || 15 ||

Adhyaya:    62

Shloka :    15

दृष्टः कश्चिन्नरः स्वप्ने श्यामः कमललोचनः । पीतवासा बृहद् बाहुः योषितां हृदयंगमः ॥ १६ ॥
dṛṣṭaḥ kaścinnaraḥ svapne śyāmaḥ kamalalocanaḥ | pītavāsā bṛhad bāhuḥ yoṣitāṃ hṛdayaṃgamaḥ || 16 ||

Adhyaya:    62

Shloka :    16

तमहं मृगये कान्तं पाययित्वाधरं मधु । क्वापि यातः स्पृहयतीं क्षिप्त्वा मां वृजिनार्णवे ॥ १७ ॥
tamahaṃ mṛgaye kāntaṃ pāyayitvādharaṃ madhu | kvāpi yātaḥ spṛhayatīṃ kṣiptvā māṃ vṛjinārṇave || 17 ||

Adhyaya:    62

Shloka :    17

चित्रलेखोवाच -
व्यसनं तेऽपकर्षामि त्रिलोक्यां यदि भाव्यते । तं आनेष्ये वरं यस्ते मनोहर्ता तमादिश ॥ १८ ॥
vyasanaṃ te'pakarṣāmi trilokyāṃ yadi bhāvyate | taṃ āneṣye varaṃ yaste manohartā tamādiśa || 18 ||

Adhyaya:    62

Shloka :    18

इत्युक्त्वा देवगन्धर्व सिद्धचारणपन्नगान् । दैत्यविद्याधरान् यक्षान् मनुजांश्च यथालिखत् ॥ १९ ॥
ityuktvā devagandharva siddhacāraṇapannagān | daityavidyādharān yakṣān manujāṃśca yathālikhat || 19 ||

Adhyaya:    62

Shloka :    19

मनुजेषु च सा वृष्नीन् शूरं आनकदुन्दुभिम् । व्यलिखद् रामकृष्णौ च प्रद्युम्नं वीक्ष्य लज्जिता ॥ २० ॥
manujeṣu ca sā vṛṣnīn śūraṃ ānakadundubhim | vyalikhad rāmakṛṣṇau ca pradyumnaṃ vīkṣya lajjitā || 20 ||

Adhyaya:    62

Shloka :    20

अनिरुद्धं विलिखितं वीक्ष्योषावाङ्‌मुखी ह्रिया । सोऽसावसाविति प्राह स्मयमाना महीपते ॥ २१ ॥
aniruddhaṃ vilikhitaṃ vīkṣyoṣāvāṅ‌mukhī hriyā | so'sāvasāviti prāha smayamānā mahīpate || 21 ||

Adhyaya:    62

Shloka :    21

चित्रलेखा तमाज्ञाय पौत्रं कृष्णस्य योगिनी । ययौ विहायसा राजन् द्वारकां कृष्णपालिताम् ॥ २२ ॥
citralekhā tamājñāya pautraṃ kṛṣṇasya yoginī | yayau vihāyasā rājan dvārakāṃ kṛṣṇapālitām || 22 ||

Adhyaya:    62

Shloka :    22

तत्र सुप्तं सुपर्यङ्के प्राद्युम्निं योगमास्थिता । गृहीत्वा शोणितपुरं सख्यै प्रियमदर्शयत् ॥ २३ ॥
tatra suptaṃ suparyaṅke prādyumniṃ yogamāsthitā | gṛhītvā śoṇitapuraṃ sakhyai priyamadarśayat || 23 ||

Adhyaya:    62

Shloka :    23

सा च तं सुन्दरवरं विलोक्य मुदितानना । दुष्प्रेक्ष्ये स्वगृहे पुम्भी रेमे प्राद्युम्निना समम् ॥ २४ ॥
sā ca taṃ sundaravaraṃ vilokya muditānanā | duṣprekṣye svagṛhe pumbhī reme prādyumninā samam || 24 ||

Adhyaya:    62

Shloka :    24

परार्ध्यवासःस्रग्गन्ध धूपदीपासनादिभिः । पानभोजन भक्ष्यैश्च वाक्यैः शुश्रूषणार्चितः ॥ २५ ॥
parārdhyavāsaḥsraggandha dhūpadīpāsanādibhiḥ | pānabhojana bhakṣyaiśca vākyaiḥ śuśrūṣaṇārcitaḥ || 25 ||

Adhyaya:    62

Shloka :    25

गूढः कन्यापुरे शश्वत् प्रवृद्धस्नेहया तया । नाहर्गणान् स बुबुधे ऊषयापहृतेन्द्रियः ॥ २६ ॥
gūḍhaḥ kanyāpure śaśvat pravṛddhasnehayā tayā | nāhargaṇān sa bubudhe ūṣayāpahṛtendriyaḥ || 26 ||

Adhyaya:    62

Shloka :    26

तां तथा यदुवीरेण भुज्यमानां हतव्रताम् । हेतुभिर्लक्षयाञ्चक्रुः आप्रीतां दुरवच्छदैः ॥ २७ ॥
tāṃ tathā yaduvīreṇa bhujyamānāṃ hatavratām | hetubhirlakṣayāñcakruḥ āprītāṃ duravacchadaiḥ || 27 ||

Adhyaya:    62

Shloka :    27

भटा आवेदयाञ्चक्रू राजंस्ते दुहितुर्वयम् । विचेष्टितं लक्षयाम कन्यायाः कुलदूषणम् ॥ २८ ॥
bhaṭā āvedayāñcakrū rājaṃste duhiturvayam | viceṣṭitaṃ lakṣayāma kanyāyāḥ kuladūṣaṇam || 28 ||

Adhyaya:    62

Shloka :    28

अनपायिभिरस्माभिः गुप्तायाश्च गृहे प्रभो । कन्याया दूषणं पुम्भिः दुष्प्रेक्ष्याया न विद्महे ॥ २९ ॥
anapāyibhirasmābhiḥ guptāyāśca gṛhe prabho | kanyāyā dūṣaṇaṃ pumbhiḥ duṣprekṣyāyā na vidmahe || 29 ||

Adhyaya:    62

Shloka :    29

ततः प्रव्यथितो बाणो दुहितुः श्रुतदूषणः । त्वरितः कन्यकागारं प्राप्तोऽद्राक्षीद् यदूद्वहम् ॥ ३० ॥
tataḥ pravyathito bāṇo duhituḥ śrutadūṣaṇaḥ | tvaritaḥ kanyakāgāraṃ prāpto'drākṣīd yadūdvaham || 30 ||

Adhyaya:    62

Shloka :    30

( मिश्र )
कामात्मजं तं भुवनैकसुन्दरं श्यामं पिशङ्गाम्बरमम्बुजेक्षणम् । बृहद्‌भुजं कुण्डलकुन्तलत्विषा स्मितावलोकेन च मण्डिताननम् ॥ ३१ ॥
kāmātmajaṃ taṃ bhuvanaikasundaraṃ śyāmaṃ piśaṅgāmbaramambujekṣaṇam | bṛhad‌bhujaṃ kuṇḍalakuntalatviṣā smitāvalokena ca maṇḍitānanam || 31 ||

Adhyaya:    62

Shloka :    31

दीव्यन्तमक्षैः प्रिययाभिनृम्णया तदङ्गसङ्गस्तनकुङ्कुमस्रजम् । बाह्वोर्दधानं मधुमल्लिकाश्रितां तस्याग्र आसीनमवेक्ष्य विस्मितः ॥ ३२ ॥
dīvyantamakṣaiḥ priyayābhinṛmṇayā tadaṅgasaṅgastanakuṅkumasrajam | bāhvordadhānaṃ madhumallikāśritāṃ tasyāgra āsīnamavekṣya vismitaḥ || 32 ||

Adhyaya:    62

Shloka :    32

स तं प्रविष्टं वृतमाततायिभिः भटैरनीकैरवलोक्य माधवः । उद्यम्य मौर्वं परिघं व्यवस्थितो यथान्तको दण्डधरो जिघांसया ॥ ३३ ॥
sa taṃ praviṣṭaṃ vṛtamātatāyibhiḥ bhaṭairanīkairavalokya mādhavaḥ | udyamya maurvaṃ parighaṃ vyavasthito yathāntako daṇḍadharo jighāṃsayā || 33 ||

Adhyaya:    62

Shloka :    33

जिघृक्षया तान् परितः प्रसर्पतः शुनो यथा शूकरयूथपोऽहनत् । ते हन्यमाना भवनाद् विनिर्गता निर्भिन्नमूर्धोरुभुजाः प्रदुद्रुवुः ॥ ३४ ॥
jighṛkṣayā tān paritaḥ prasarpataḥ śuno yathā śūkarayūthapo'hanat | te hanyamānā bhavanād vinirgatā nirbhinnamūrdhorubhujāḥ pradudruvuḥ || 34 ||

Adhyaya:    62

Shloka :    34

तं नागपाशैर्बलिनन्दनो बली घ्नन्तं स्वसैन्यं कुपितो बबन्ध ह । ऊषा भृशं शोकविषादविह्वला बद्धं निशम्याश्रुकलाक्ष्यरौदिषीत् ॥ ३५ ॥
taṃ nāgapāśairbalinandano balī ghnantaṃ svasainyaṃ kupito babandha ha | ūṣā bhṛśaṃ śokaviṣādavihvalā baddhaṃ niśamyāśrukalākṣyaraudiṣīt || 35 ||

Adhyaya:    62

Shloka :    35

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे अनिरुद्धबन्धो नाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttarārdhe aniruddhabandho nāma dviṣaṣṭitamo'dhyāyaḥ || 62 ||

Adhyaya:    62

Shloka :    36

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    62

Shloka :    37

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In