Bhagavata Purana

Adhyaya - 63

Bana Vanquished Aniruddha brought to Dwarka

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच - ( अनुष्टुप् )
अपश्यतां चानिरुद्धं तद्‌बन्धूनां च भारत । चत्वारो वार्षिका मासा व्यतीयुरनुशोचताम् ॥ १ ॥
apaśyatāṃ cāniruddhaṃ tad‌bandhūnāṃ ca bhārata | catvāro vārṣikā māsā vyatīyuranuśocatām || 1 ||

Adhyaya:    63

Shloka :    1

नारदात् तदुपाकर्ण्य वार्तां बद्धस्य कर्म च । प्रययुः शोणितपुरं वृष्णयः कृष्णदैवताः ॥ २ ॥
nāradāt tadupākarṇya vārtāṃ baddhasya karma ca | prayayuḥ śoṇitapuraṃ vṛṣṇayaḥ kṛṣṇadaivatāḥ || 2 ||

Adhyaya:    63

Shloka :    2

प्रद्युम्नो युयुधानश्च गदः साम्बोऽथ सारणः । नन्दोपनन्दभद्राद्या रामकृष्णानुवर्तिनः ॥ ३ ॥
pradyumno yuyudhānaśca gadaḥ sāmbo'tha sāraṇaḥ | nandopanandabhadrādyā rāmakṛṣṇānuvartinaḥ || 3 ||

Adhyaya:    63

Shloka :    3

अक्षौहिणीभिर्द्वादशभिः समेताः सर्वतो दिशम् । रुरुधुर्बाणनगरं समन्तात् सात्वतर्षभाः ॥ ४ ॥
akṣauhiṇībhirdvādaśabhiḥ sametāḥ sarvato diśam | rurudhurbāṇanagaraṃ samantāt sātvatarṣabhāḥ || 4 ||

Adhyaya:    63

Shloka :    4

भज्यमानपुरोद्यान प्राकाराट्टालगोपुरम् । प्रेक्षमाणो रुषाविष्टः तुल्यसैन्योऽभिनिर्ययौ ॥ ५ ॥
bhajyamānapurodyāna prākārāṭṭālagopuram | prekṣamāṇo ruṣāviṣṭaḥ tulyasainyo'bhiniryayau || 5 ||

Adhyaya:    63

Shloka :    5

बाणार्थे भगवान् रुद्रः ससुतः प्रमथैर्वृतः । आरुह्य नन्दिवृषभं युयुधे रामकृष्णयोः ॥ ६ ॥
bāṇārthe bhagavān rudraḥ sasutaḥ pramathairvṛtaḥ | āruhya nandivṛṣabhaṃ yuyudhe rāmakṛṣṇayoḥ || 6 ||

Adhyaya:    63

Shloka :    6

आसीत् सुतुमुलं युद्धं अद्‌भुतं रोमहर्षणम् । कृष्णशङ्करयो राजन् प्रद्युम्नगुहयोरपि ॥ ७ ॥
āsīt sutumulaṃ yuddhaṃ ad‌bhutaṃ romaharṣaṇam | kṛṣṇaśaṅkarayo rājan pradyumnaguhayorapi || 7 ||

Adhyaya:    63

Shloka :    7

कुम्भाण्डकूपकर्णाभ्यां बलेन सह संयुगः । साम्बस्य बाणपुत्रेण बाणेन सह सात्यकेः ॥ ८ ॥
kumbhāṇḍakūpakarṇābhyāṃ balena saha saṃyugaḥ | sāmbasya bāṇaputreṇa bāṇena saha sātyakeḥ || 8 ||

Adhyaya:    63

Shloka :    8

ब्रह्मादयः सुराधीशा मुनयः सिद्धचारणाः । गन्धर्वाप्सरसो यक्षा विमानैर्द्रष्टुमागमन् ॥ ९ ॥
brahmādayaḥ surādhīśā munayaḥ siddhacāraṇāḥ | gandharvāpsaraso yakṣā vimānairdraṣṭumāgaman || 9 ||

Adhyaya:    63

Shloka :    9

शङ्करानुचरान् शौरिः भूतप्रमथगुह्यकान् । डाकिनीर्यातुधानांश्च वेतालान् सविनायकान् ॥ १० ॥
śaṅkarānucarān śauriḥ bhūtapramathaguhyakān | ḍākinīryātudhānāṃśca vetālān savināyakān || 10 ||

Adhyaya:    63

Shloka :    10

प्रेतमातृपिशाचांश्च कुष्माण्डान् ब्रह्मराक्षसान् । द्रावयामास तीक्ष्णाग्रैः शरैः शार्ङ्गधनुश्च्युतैः ॥ ११ ॥
pretamātṛpiśācāṃśca kuṣmāṇḍān brahmarākṣasān | drāvayāmāsa tīkṣṇāgraiḥ śaraiḥ śārṅgadhanuścyutaiḥ || 11 ||

Adhyaya:    63

Shloka :    11

पृथग्विधानि प्रायुङ्क्त पिणाक्यस्त्राणि शाङ्‌र्गिणे । प्रत्यस्त्रैः शमयामास शार्ङ्गपाणिरविस्मितः ॥ १२ ॥
pṛthagvidhāni prāyuṅkta piṇākyastrāṇi śāṅ‌rgiṇe | pratyastraiḥ śamayāmāsa śārṅgapāṇiravismitaḥ || 12 ||

Adhyaya:    63

Shloka :    12

ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् । आग्नेयस्य च पार्जन्यं नैजं पाशुपतस्य च ॥ १३ ॥
brahmāstrasya ca brahmāstraṃ vāyavyasya ca pārvatam | āgneyasya ca pārjanyaṃ naijaṃ pāśupatasya ca || 13 ||

Adhyaya:    63

Shloka :    13

मोहयित्वा तु गिरिशं जृम्भणास्त्रेण जृम्भितम् । बाणस्य पृतनां शौरिः जघानासिगदेषुभिः ॥ १४ ॥
mohayitvā tu giriśaṃ jṛmbhaṇāstreṇa jṛmbhitam | bāṇasya pṛtanāṃ śauriḥ jaghānāsigadeṣubhiḥ || 14 ||

Adhyaya:    63

Shloka :    14

स्कन्दः प्रद्युम्नबाणौघैः अर्द्यमानः समन्ततः । असृग् विमुञ्चन् गात्रेभ्यः शिखिनापक्रमद् रणात् ॥ १५ ॥
skandaḥ pradyumnabāṇaughaiḥ ardyamānaḥ samantataḥ | asṛg vimuñcan gātrebhyaḥ śikhināpakramad raṇāt || 15 ||

Adhyaya:    63

Shloka :    15

कुम्भाण्डः कूपकर्णश्च पेततुर्मुषलार्दितौ । दुद्रुवुस्तदनीकनि हतनाथानि सर्वतः ॥ १६ ॥
kumbhāṇḍaḥ kūpakarṇaśca petaturmuṣalārditau | dudruvustadanīkani hatanāthāni sarvataḥ || 16 ||

Adhyaya:    63

Shloka :    16

विशीर्यमाणं स्वबलं दृष्ट्वा बाणोऽत्यमर्षणः । कृष्णं अभ्यद्रवत् संख्ये रथी हित्वैव सात्यकिम् ॥ १७ ॥
viśīryamāṇaṃ svabalaṃ dṛṣṭvā bāṇo'tyamarṣaṇaḥ | kṛṣṇaṃ abhyadravat saṃkhye rathī hitvaiva sātyakim || 17 ||

Adhyaya:    63

Shloka :    17

धनूंष्याकृष्य युगपद् बाणः पञ्चशतानि वै । एकैकस्मिन् शरौ द्वौ द्वौ सन्दधे रणदुर्मदः ॥ १८ ॥
dhanūṃṣyākṛṣya yugapad bāṇaḥ pañcaśatāni vai | ekaikasmin śarau dvau dvau sandadhe raṇadurmadaḥ || 18 ||

Adhyaya:    63

Shloka :    18

तानि चिच्छेद भगवान् धनूंसि युगपद्धरिः । सारथिं रथमश्वांश्च हत्वा शङ्खमपूरयत् ॥ १९ ॥
tāni ciccheda bhagavān dhanūṃsi yugapaddhariḥ | sārathiṃ rathamaśvāṃśca hatvā śaṅkhamapūrayat || 19 ||

Adhyaya:    63

Shloka :    19

तन्माता कोटरा नाम नग्ना मक्तशिरोरुहा । पुरोऽवतस्थे कृष्णस्य पुत्रप्राणरिरक्षया ॥ २० ॥
tanmātā koṭarā nāma nagnā maktaśiroruhā | puro'vatasthe kṛṣṇasya putraprāṇarirakṣayā || 20 ||

Adhyaya:    63

Shloka :    20

ततस्तिर्यङ्‌मुखो नग्नां अनिरीक्षन् गदाग्रजः । बाणश्च तावद् विरथः छिन्नधन्वाविशत् पुरम् ॥ २१ ॥
tatastiryaṅ‌mukho nagnāṃ anirīkṣan gadāgrajaḥ | bāṇaśca tāvad virathaḥ chinnadhanvāviśat puram || 21 ||

Adhyaya:    63

Shloka :    21

विद्राविते भूतगणे ज्वरस्तु त्रीशिरास्त्रिपात् । अभ्यधावत दाशार्हं दहन्निव दिशो दश ॥ २२ ॥
vidrāvite bhūtagaṇe jvarastu trīśirāstripāt | abhyadhāvata dāśārhaṃ dahanniva diśo daśa || 22 ||

Adhyaya:    63

Shloka :    22

अथ नारायणः देवः तं दृष्ट्वा व्यसृजज्ज्वरम् । माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ ॥ २३ ॥
atha nārāyaṇaḥ devaḥ taṃ dṛṣṭvā vyasṛjajjvaram | māheśvaro vaiṣṇavaśca yuyudhāte jvarāvubhau || 23 ||

Adhyaya:    63

Shloka :    23

माहेश्वरः समाक्रन्दन् वैष्णवेन बलार्दितः । अलब्ध्वाभयमन्यत्र भीतो माहेश्वरो ज्वरः । शरणार्थी हृषीकेशं तुष्टाव प्रयताञ्जलिः ॥ २४ ॥
māheśvaraḥ samākrandan vaiṣṇavena balārditaḥ | alabdhvābhayamanyatra bhīto māheśvaro jvaraḥ | śaraṇārthī hṛṣīkeśaṃ tuṣṭāva prayatāñjaliḥ || 24 ||

Adhyaya:    63

Shloka :    24

ज्वर उवाच - ( मिश्र )
नमामि त्वानन्तशक्तिं परेशं सर्वात्मानं केवलं ज्ञप्तिमात्रम् । विश्वोत्पत्तिस्थानसंरोधहेतुं यत्तद् ब्रह्म ब्रह्मलिङ्गं प्रशान्तम् ॥ २५ ॥
namāmi tvānantaśaktiṃ pareśaṃ sarvātmānaṃ kevalaṃ jñaptimātram | viśvotpattisthānasaṃrodhahetuṃ yattad brahma brahmaliṅgaṃ praśāntam || 25 ||

Adhyaya:    63

Shloka :    25

कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः । तत्सङ्घातो बीजरोहप्रवाहः त्वन्मायैषा तन्निषेधं प्रपद्ये ॥ २६ ॥
kālo daivaṃ karma jīvaḥ svabhāvo dravyaṃ kṣetraṃ prāṇa ātmā vikāraḥ | tatsaṅghāto bījarohapravāhaḥ tvanmāyaiṣā tanniṣedhaṃ prapadye || 26 ||

Adhyaya:    63

Shloka :    26

नानाभावैर्लीलयैवोपपन्नैः देवान् साधून् लोकसेतून्बिभर्षि । हंस्युन्मार्गान् हिंसया वर्तमानान् जन्मैतत्ते भारहाराय भूमेः ॥ २७ ॥
nānābhāvairlīlayaivopapannaiḥ devān sādhūn lokasetūnbibharṣi | haṃsyunmārgān hiṃsayā vartamānān janmaitatte bhārahārāya bhūmeḥ || 27 ||

Adhyaya:    63

Shloka :    27

तप्तोऽहं ते तेजसा दुःसहेन शान्तोग्रेणात्युल्बणेन ज्वरेण । तावत्तापो देहिनां तेऽङ्‌घ्रिमूलं नो सेवेरन् यावदाशानुबद्धाः ॥ २८ ॥
tapto'haṃ te tejasā duḥsahena śāntogreṇātyulbaṇena jvareṇa | tāvattāpo dehināṃ te'ṅ‌ghrimūlaṃ no severan yāvadāśānubaddhāḥ || 28 ||

Adhyaya:    63

Shloka :    28

श्रीभगवानुवाच - ( अनुष्टुप् )
त्रिशिरस्ते प्रसन्नोऽस्मि व्येतु ते मज्ज्वराद्‌भयम् । यो नौ स्मरति संवादं तस्य त्वन्न भवेद्‌भयम् ॥ २९ ॥
triśiraste prasanno'smi vyetu te majjvarād‌bhayam | yo nau smarati saṃvādaṃ tasya tvanna bhaved‌bhayam || 29 ||

Adhyaya:    63

Shloka :    29

इत्युक्तोऽच्युतमानम्य गतो माहेश्वरो ज्वरः । बाणस्तु रथमारूढः प्रागाद्योत्स्यञ्जनार्दनम् ॥ ३० ॥
ityukto'cyutamānamya gato māheśvaro jvaraḥ | bāṇastu rathamārūḍhaḥ prāgādyotsyañjanārdanam || 30 ||

Adhyaya:    63

Shloka :    30

ततो बाहुसहस्रेण नानायुधधरोऽसुरः । मुमोच परमक्रुद्धो बाणांश्चक्रायुधे नृप ॥ ३१ ॥
tato bāhusahasreṇa nānāyudhadharo'suraḥ | mumoca paramakruddho bāṇāṃścakrāyudhe nṛpa || 31 ||

Adhyaya:    63

Shloka :    31

तस्यास्यतोऽस्त्राण्यसकृत् चक्रेण क्षुरनेमिना । चिच्छेद भगवान्बाहून् शाखा इव वनस्पतेः ॥ ३२ ॥
tasyāsyato'strāṇyasakṛt cakreṇa kṣuraneminā | ciccheda bhagavānbāhūn śākhā iva vanaspateḥ || 32 ||

Adhyaya:    63

Shloka :    32

बाहुषु छिद्यमानेषु बाणस्य भगवान् भवः । भक्तानकम्प्युपव्रज्य चक्रायुधमभाषत ॥ ३३ ॥
bāhuṣu chidyamāneṣu bāṇasya bhagavān bhavaḥ | bhaktānakampyupavrajya cakrāyudhamabhāṣata || 33 ||

Adhyaya:    63

Shloka :    33

श्रीरुद्र उवाच -
त्वं हि ब्रह्म परं ज्योतिः गूढं ब्रह्मणि वाङ्‌मये । यं पश्यन्त्यमलात्मान आकाशमिव केवलम् ॥ ३४ ॥
tvaṃ hi brahma paraṃ jyotiḥ gūḍhaṃ brahmaṇi vāṅ‌maye | yaṃ paśyantyamalātmāna ākāśamiva kevalam || 34 ||

Adhyaya:    63

Shloka :    34

( मिश्र )
नाभिर्नभोऽग्निर्मुखमम्बु रेतो द्यौः शीर्षमाशाः श्रुतिरङ्‌घ्रिरुर्वी । चन्द्रो मनो यस्य दृगर्क आत्मा अहं समुद्रो जठरं भुजेन्द्रः ॥ ३५ ॥
nābhirnabho'gnirmukhamambu reto dyauḥ śīrṣamāśāḥ śrutiraṅ‌ghrirurvī | candro mano yasya dṛgarka ātmā ahaṃ samudro jaṭharaṃ bhujendraḥ || 35 ||

Adhyaya:    63

Shloka :    35

रोमाणि यस्यौषधयोऽम्बुवाहाः केशा विरिञ्चो धिषणा विसर्गः । प्रजापतिर्हृदयं यस्य धर्मः स वै भवान् पुरुषो लोककल्पः ॥ ३६ ॥
romāṇi yasyauṣadhayo'mbuvāhāḥ keśā viriñco dhiṣaṇā visargaḥ | prajāpatirhṛdayaṃ yasya dharmaḥ sa vai bhavān puruṣo lokakalpaḥ || 36 ||

Adhyaya:    63

Shloka :    36

तवावतारोऽयमकुण्ठधामन् धर्मस्य गुप्त्यै जगतो हिताय । वयं च सर्वे भवतानुभाविता विभावयामो भुवनानि सप्त ॥ ३७ ॥
tavāvatāro'yamakuṇṭhadhāman dharmasya guptyai jagato hitāya | vayaṃ ca sarve bhavatānubhāvitā vibhāvayāmo bhuvanāni sapta || 37 ||

Adhyaya:    63

Shloka :    37

त्वमेक आद्यः पुरुषोऽद्वितीयः तुर्यः स्वदृग् हेतुरहेतुरीशः । प्रतीयसेऽथापि यथाविकारं स्वमायया सर्वगुणप्रसिद्ध्यै ॥ ३८ ॥
tvameka ādyaḥ puruṣo'dvitīyaḥ turyaḥ svadṛg heturaheturīśaḥ | pratīyase'thāpi yathāvikāraṃ svamāyayā sarvaguṇaprasiddhyai || 38 ||

Adhyaya:    63

Shloka :    38

यथैव सूर्यः पिहितश्छायया स्वया छायां च रूपाणि च सञ्चकास्ति । एवं गुणेनापिहितो गुणांस्त्वम् आत्मप्रदीपो गुणिनश्च भूमन् ॥ ३९ ॥
yathaiva sūryaḥ pihitaśchāyayā svayā chāyāṃ ca rūpāṇi ca sañcakāsti | evaṃ guṇenāpihito guṇāṃstvam ātmapradīpo guṇinaśca bhūman || 39 ||

Adhyaya:    63

Shloka :    39

( अनुष्टुप् )
यन्मायामोहितधियः पुत्रदारगृहादिषु । उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे ॥ ४० ॥
yanmāyāmohitadhiyaḥ putradāragṛhādiṣu | unmajjanti nimajjanti prasaktā vṛjinārṇave || 40 ||

Adhyaya:    63

Shloka :    40

देवदत्तमिमं लब्ध्वा नृलोकमजितेन्द्रियः । यो नाद्रियेत त्वत्पादौ स शोच्यो ह्यात्मवञ्चकः ॥ ४१ ॥
devadattamimaṃ labdhvā nṛlokamajitendriyaḥ | yo nādriyeta tvatpādau sa śocyo hyātmavañcakaḥ || 41 ||

Adhyaya:    63

Shloka :    41

यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरम् । विपर्ययेन्द्रियार्थार्थं विषमत्त्यमृतं त्यजन् ॥ ४२ ॥
yastvāṃ visṛjate martya ātmānaṃ priyamīśvaram | viparyayendriyārthārthaṃ viṣamattyamṛtaṃ tyajan || 42 ||

Adhyaya:    63

Shloka :    42

अहं ब्रह्माथ विबुधा मुनयश्चामलाशयाः । सर्वात्मना प्रपन्नास्त्वां आत्मानं प्रेष्ठमीश्वरम् ॥ ४३ ॥
ahaṃ brahmātha vibudhā munayaścāmalāśayāḥ | sarvātmanā prapannāstvāṃ ātmānaṃ preṣṭhamīśvaram || 43 ||

Adhyaya:    63

Shloka :    43

( मिश्र )
तं त्वा जगत्स्थित्युदयान्तहेतुं समं प्रशान्तं सुहृदात्मदैवम् । अनन्यमेकं जगदात्मकेतं भवापवर्गाय भजाम देवम् ॥ ४४ ॥
taṃ tvā jagatsthityudayāntahetuṃ samaṃ praśāntaṃ suhṛdātmadaivam | ananyamekaṃ jagadātmaketaṃ bhavāpavargāya bhajāma devam || 44 ||

Adhyaya:    63

Shloka :    44

अयं ममेष्टो दयितोऽनुवर्ती मयाभयं दत्तममुष्य देव । संपाद्यतां तद्‌भवतः प्रसादो यथा हि ते दैत्यपतौ प्रसादः ॥ ४५ ॥
ayaṃ mameṣṭo dayito'nuvartī mayābhayaṃ dattamamuṣya deva | saṃpādyatāṃ tad‌bhavataḥ prasādo yathā hi te daityapatau prasādaḥ || 45 ||

Adhyaya:    63

Shloka :    45

श्रीभगवानुवाच - ( अनुष्टुप् )
यदात्थ भगवन् त्वं नः करवाम प्रियं तव । भवतो यद्व्यवसितं तन्मे साध्वनुमोदितम् ॥ ४६ ॥
yadāttha bhagavan tvaṃ naḥ karavāma priyaṃ tava | bhavato yadvyavasitaṃ tanme sādhvanumoditam || 46 ||

Adhyaya:    63

Shloka :    46

अवध्योऽयं ममाप्येष वैरोचनिसुतोऽसुरः । प्रह्रादाय वरो दत्तो न वध्यो मे तवान्वयः ॥ ४७ ॥
avadhyo'yaṃ mamāpyeṣa vairocanisuto'suraḥ | prahrādāya varo datto na vadhyo me tavānvayaḥ || 47 ||

Adhyaya:    63

Shloka :    47

दर्पोपशमनायास्य प्रवृक्णा बाहवो मया । सूदितं च बलं भूरि यच्च भारायितं भुवः ॥ ४८ ॥
darpopaśamanāyāsya pravṛkṇā bāhavo mayā | sūditaṃ ca balaṃ bhūri yacca bhārāyitaṃ bhuvaḥ || 48 ||

Adhyaya:    63

Shloka :    48

चत्वारोऽस्य भुजाः शिष्टा भविष्यत्यजरामरः । पार्षदमुख्यो भवतो न कुतश्चिद्‌भयोऽसुरः ॥ ४९ ॥
catvāro'sya bhujāḥ śiṣṭā bhaviṣyatyajarāmaraḥ | pārṣadamukhyo bhavato na kutaścid‌bhayo'suraḥ || 49 ||

Adhyaya:    63

Shloka :    49

इति लब्ध्वाभयं कृष्णं प्रणम्य शिरसासुरः । प्राद्युम्निं रथमारोप्य सवध्वा समुपानयत् ॥ ५० ॥
iti labdhvābhayaṃ kṛṣṇaṃ praṇamya śirasāsuraḥ | prādyumniṃ rathamāropya savadhvā samupānayat || 50 ||

Adhyaya:    63

Shloka :    50

अक्षौहिण्या परिवृतं सुवासःसमलङ्कृतम् । सपत्‍नीकं पुरस्कृत्य ययौ रुद्रानुमोदितः ॥ ५१ ॥
akṣauhiṇyā parivṛtaṃ suvāsaḥsamalaṅkṛtam | sapat‍nīkaṃ puraskṛtya yayau rudrānumoditaḥ || 51 ||

Adhyaya:    63

Shloka :    51

( वंशस्था )
स्वराजधानीं समलङ्कृतां ध्वजैः सतोरणैरुक्षितमार्गचत्वराम् । विवेश शङ्खानकदुन्दुभिस्वनैः अभ्युद्यतः पौरसुहृद्‌द्विजातिभिः ॥ ५२ ॥
svarājadhānīṃ samalaṅkṛtāṃ dhvajaiḥ satoraṇairukṣitamārgacatvarām | viveśa śaṅkhānakadundubhisvanaiḥ abhyudyataḥ paurasuhṛd‌dvijātibhiḥ || 52 ||

Adhyaya:    63

Shloka :    52

( अनुष्टुप् )
य एवं कृष्णविजयं शङ्करेण च संयुगम् । संस्मरेत् प्रातरुत्थाय न तस्य स्यात् पराजयः ॥ ५३ ॥
ya evaṃ kṛṣṇavijayaṃ śaṅkareṇa ca saṃyugam | saṃsmaret prātarutthāya na tasya syāt parājayaḥ || 53 ||

Adhyaya:    63

Shloka :    53

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे अनिरुद्धानयनं नाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttarārdhe aniruddhānayanaṃ nāma triṣaṣṭitamo'dhyāyaḥ || 63 ||

Adhyaya:    63

Shloka :    54

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    63

Shloka :    55

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In