Bhagavata Purana

Adhyaya - 64

The Story of Nirga

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीबादरायणिरुवाच
एकदोपवनं राजन्जग्मुर्यदुकुमारकाः । विहर्तुं साम्बप्रद्युम्न चारुभानुगदादयः १
ekadopavanaṃ rājanjagmuryadukumārakāḥ | vihartuṃ sāmbapradyumna cārubhānugadādayaḥ 1

Adhyaya:    64

Shloka :    1

क्रीडित्वा सुचिरं तत्र विचिन्वन्तः पिपासिताः । जलं निरुदके कूपे ददृशुः सत्त्वमद्भुतम् २
krīḍitvā suciraṃ tatra vicinvantaḥ pipāsitāḥ | jalaṃ nirudake kūpe dadṛśuḥ sattvamadbhutam 2

Adhyaya:    64

Shloka :    2

कृकलासं गिरिनिभं वीक्ष्य विस्मितमानसाः । तस्य चोद्धरणे यत्नं चक्रुस्ते कृयान्विताः ३
kṛkalāsaṃ girinibhaṃ vīkṣya vismitamānasāḥ | tasya coddharaṇe yatnaṃ cakruste kṛyānvitāḥ 3

Adhyaya:    64

Shloka :    3

चर्मजैस्तान्तवैः पाशैर्बद्ध्वा पतितमर्भकाः । नाशक्नुरन्समुद्धर्तुं कृष्णायाचख्युरुत्सुकाः ४
carmajaistāntavaiḥ pāśairbaddhvā patitamarbhakāḥ | nāśaknuransamuddhartuṃ kṛṣṇāyācakhyurutsukāḥ 4

Adhyaya:    64

Shloka :    4

तत्रागत्यारविन्दाक्षो भगवान्विश्वभावनः । वीक्ष्योज्जहार वामेन तं करेण स लीलया ५
tatrāgatyāravindākṣo bhagavānviśvabhāvanaḥ | vīkṣyojjahāra vāmena taṃ kareṇa sa līlayā 5

Adhyaya:    64

Shloka :    5

स उत्तमःश्लोककराभिमृष्टो विहाय सद्यः कृकलासरूपम् । सन्तप्तचामीकरचारुवर्णः स्वर्ग्यद्भुतालङ्करणाम्बरस्रक् ६
sa uttamaḥślokakarābhimṛṣṭo vihāya sadyaḥ kṛkalāsarūpam | santaptacāmīkaracāruvarṇaḥ svargyadbhutālaṅkaraṇāmbarasrak 6

Adhyaya:    64

Shloka :    6

पप्रच्छ विद्वानपि तन्निदानं जनेषु विख्यापयितुं मुकुन्दः । कस्त्वं महाभाग वरेण्यरूपो देवोत्तमं त्वां गणयामि नूनम् ७
papraccha vidvānapi tannidānaṃ janeṣu vikhyāpayituṃ mukundaḥ | kastvaṃ mahābhāga vareṇyarūpo devottamaṃ tvāṃ gaṇayāmi nūnam 7

Adhyaya:    64

Shloka :    7

दशामिमां वा कतमेन कर्मणा सम्प्रापितोऽस्यतदर्हः सुभद्र । आत्मानमाख्याहि विवित्सतां नो यन्मन्यसे नः क्षममत्र वक्तुम् ८
daśāmimāṃ vā katamena karmaṇā samprāpito'syatadarhaḥ subhadra | ātmānamākhyāhi vivitsatāṃ no yanmanyase naḥ kṣamamatra vaktum 8

Adhyaya:    64

Shloka :    8

श्रीशुक उवाच
इति स्म राजा सम्पृष्टः कृष्णेनानन्तमूर्तिना । माधवं प्रणिपत्याह किरीटेनार्कवर्चसा ९
iti sma rājā sampṛṣṭaḥ kṛṣṇenānantamūrtinā | mādhavaṃ praṇipatyāha kirīṭenārkavarcasā 9

Adhyaya:    64

Shloka :    9

नृग उवाच
नृगो नाम नरेन्द्रो ऽहमिक्ष्वाकुतनयः प्रभो । दानिष्वाख्यायमानेषु यदि ते कर्णमस्पृशम् १०
nṛgo nāma narendro 'hamikṣvākutanayaḥ prabho | dāniṣvākhyāyamāneṣu yadi te karṇamaspṛśam 10

Adhyaya:    64

Shloka :    10

किं नु तेऽविदितं नाथ सर्वभूतात्मसाक्षिणः । कालेनाव्याहतदृशो वक्ष्येऽथापि तवाज्ञया ११
kiṃ nu te'viditaṃ nātha sarvabhūtātmasākṣiṇaḥ | kālenāvyāhatadṛśo vakṣye'thāpi tavājñayā 11

Adhyaya:    64

Shloka :    11

यावत्यः सिकता भूमेर्यावत्यो दिवि तारकाः । यावत्यो वर्षधाराश्च तावतीरददं स्म गाः १२
yāvatyaḥ sikatā bhūmeryāvatyo divi tārakāḥ | yāvatyo varṣadhārāśca tāvatīradadaṃ sma gāḥ 12

Adhyaya:    64

Shloka :    12

पयस्विनीस्तरुणीः शीलरूप गुणोपपन्नाः कपिला हेमसृङ्गीः । न्यायार्जिता रूप्यखुराः सवत्सा दुकूलमालाभरणा ददावहम् १३
payasvinīstaruṇīḥ śīlarūpa guṇopapannāḥ kapilā hemasṛṅgīḥ | nyāyārjitā rūpyakhurāḥ savatsā dukūlamālābharaṇā dadāvaham 13

Adhyaya:    64

Shloka :    13

स्वलङ्कृतेभ्यो गुणशीलवद्भ्यः सीदत्कुटुम्बेभ्य ऋतव्रतेभ्यः । तपःश्रुतब्रह्मवदान्यसद्भ्यः प्रादां युवभ्यो द्विजपुङ्गवेभ्यः १४
svalaṅkṛtebhyo guṇaśīlavadbhyaḥ sīdatkuṭumbebhya ṛtavratebhyaḥ | tapaḥśrutabrahmavadānyasadbhyaḥ prādāṃ yuvabhyo dvijapuṅgavebhyaḥ 14

Adhyaya:    64

Shloka :    14

गोभूहिरण्यायतनाश्वहस्तिनः कन्याः सदासीस्तिलरूप्यशय्याः । वासांसि रत्नानि परिच्छदान्रथानिष्टं च यज्ञैश्चरितं च पूर्तम् १५
gobhūhiraṇyāyatanāśvahastinaḥ kanyāḥ sadāsīstilarūpyaśayyāḥ | vāsāṃsi ratnāni paricchadānrathāniṣṭaṃ ca yajñaiścaritaṃ ca pūrtam 15

Adhyaya:    64

Shloka :    15

कस्यचिद्द्विजमुख्यस्य भ्रष्टा गौर्मम गोधने । सम्पृक्ताविदुषा सा च मया दत्ता द्विजातये १६
kasyaciddvijamukhyasya bhraṣṭā gaurmama godhane | sampṛktāviduṣā sā ca mayā dattā dvijātaye 16

Adhyaya:    64

Shloka :    16

तां नीयमानां तत्स्वामी दृष्ट्रोवाच ममेति तम् । ममेति परिग्राह्याह नृगो मे दत्तवानिति १७
tāṃ nīyamānāṃ tatsvāmī dṛṣṭrovāca mameti tam | mameti parigrāhyāha nṛgo me dattavāniti 17

Adhyaya:    64

Shloka :    17

विप्रौ विवदमानौ मामूचतुः स्वार्थसाधकौ । भवान्दातापहर्तेति तच्छ्रुत्वा मेऽभवद्भ्रमः १८
viprau vivadamānau māmūcatuḥ svārthasādhakau | bhavāndātāpaharteti tacchrutvā me'bhavadbhramaḥ 18

Adhyaya:    64

Shloka :    18

अनुनीतावुभौ विप्रौ धर्मकृच्छ्रगतेन वै । गवां लक्षं प्रकृष्टानां दास्याम्येषा प्रदीयताम् १९
anunītāvubhau viprau dharmakṛcchragatena vai | gavāṃ lakṣaṃ prakṛṣṭānāṃ dāsyāmyeṣā pradīyatām 19

Adhyaya:    64

Shloka :    19

भवन्तावनुगृह्णीतां किङ्करस्याविजानतः । समुद्धरतं मां कृच्छ्रात्पतन्तं निरयेऽशुचौ २०
bhavantāvanugṛhṇītāṃ kiṅkarasyāvijānataḥ | samuddharataṃ māṃ kṛcchrātpatantaṃ niraye'śucau 20

Adhyaya:    64

Shloka :    20

नाहं प्रतीच्छे वै राजन्नित्युक्त्वा स्वाम्यपाक्रमत् । नान्यद्गवामप्ययुतमिच्छामीत्यपरो ययौ २१
nāhaṃ pratīcche vai rājannityuktvā svāmyapākramat | nānyadgavāmapyayutamicchāmītyaparo yayau 21

Adhyaya:    64

Shloka :    21

एतस्मिन्नन्तरे यामैर्दूतैर्नीतो यमक्षयम् । यमेन पृष्टस्तत्राहं देवदेव जगत्पते २२
etasminnantare yāmairdūtairnīto yamakṣayam | yamena pṛṣṭastatrāhaṃ devadeva jagatpate 22

Adhyaya:    64

Shloka :    22

पूर्वं त्वमशुभं भुङ्क्ष उताहो नृपते शुभम् । नान्तं दानस्य धर्मस्य पश्ये लोकस्य भास्वतः २३
pūrvaṃ tvamaśubhaṃ bhuṅkṣa utāho nṛpate śubham | nāntaṃ dānasya dharmasya paśye lokasya bhāsvataḥ 23

Adhyaya:    64

Shloka :    23

पूर्वं देवाशुभं भुञ्ज इति प्राह पतेति सः । तावदद्रा क्षमात्मानं कृकलासं पतन्प्रभो २४
pūrvaṃ devāśubhaṃ bhuñja iti prāha pateti saḥ | tāvadadrā kṣamātmānaṃ kṛkalāsaṃ patanprabho 24

Adhyaya:    64

Shloka :    24

ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव । स्मृतिर्नाद्यापि विध्वस्ता भवत्सन्दर्शनार्थिनः २५
brahmaṇyasya vadānyasya tava dāsasya keśava | smṛtirnādyāpi vidhvastā bhavatsandarśanārthinaḥ 25

Adhyaya:    64

Shloka :    25

स त्वं कथं मम विभोऽपिथः परात्मा । योगेश्वरः श्रुतिदृशामलहृद्विभाव्यः । साक्षादधोक्षज उरुव्यसनान्धबुद्धेः । स्यान्मेऽनुदृश्य इह यस्य भवापवर्गः २६
sa tvaṃ kathaṃ mama vibho'pithaḥ parātmā | yogeśvaraḥ śrutidṛśāmalahṛdvibhāvyaḥ | sākṣādadhokṣaja uruvyasanāndhabuddheḥ | syānme'nudṛśya iha yasya bhavāpavargaḥ 26

Adhyaya:    64

Shloka :    26

देवदेव जगन्नाथ गोविन्द पुरुषोत्तम । नारायण हृषीकेश पुण्यश्लोकाच्युताव्यय २७
devadeva jagannātha govinda puruṣottama | nārāyaṇa hṛṣīkeśa puṇyaślokācyutāvyaya 27

Adhyaya:    64

Shloka :    27

अनुजानीहि मां कृष्ण यान्तं देवगतिं प्रभो । यत्र क्वापि सतश्चेतो भूयान्मे त्वत्पदास्पदम् २८
anujānīhi māṃ kṛṣṇa yāntaṃ devagatiṃ prabho | yatra kvāpi sataśceto bhūyānme tvatpadāspadam 28

Adhyaya:    64

Shloka :    28

नमस्ते सर्वभावाय ब्रह्मणेऽनन्तशक्तये । कृष्णाय वासुदेवाय योगानां पतये नमः २९
namaste sarvabhāvāya brahmaṇe'nantaśaktaye | kṛṣṇāya vāsudevāya yogānāṃ pataye namaḥ 29

Adhyaya:    64

Shloka :    29

इत्युक्त्वा तं परिक्रम्य पादौ स्पृष्ट्वा स्वमौलिना । अनुज्ञातो विमानाग्र्यमारुहत्पश्यतां नृणाम् ३०
ityuktvā taṃ parikramya pādau spṛṣṭvā svamaulinā | anujñāto vimānāgryamāruhatpaśyatāṃ nṛṇām 30

Adhyaya:    64

Shloka :    30

कृष्णः परिजनं प्राह भगवान्देवकीसुतः । ब्रह्मण्यदेवो धर्मात्मा राजन्याननुशिक्षयन् ३१
kṛṣṇaḥ parijanaṃ prāha bhagavāndevakīsutaḥ | brahmaṇyadevo dharmātmā rājanyānanuśikṣayan 31

Adhyaya:    64

Shloka :    31

दुर्जरं बत ब्रह्मस्वं भुक्तमग्नेर्मनागपि । तेजीयसोऽपि किमुत राज्ञां ईश्वरमानिनाम् ३२
durjaraṃ bata brahmasvaṃ bhuktamagnermanāgapi | tejīyaso'pi kimuta rājñāṃ īśvaramāninām 32

Adhyaya:    64

Shloka :    32

नाहं हालाहलं मन्ये विषं यस्य प्रतिक्रिया । ब्रह्मस्वं हि विषं प्रोक्तं नास्य प्रतिविधिर्भुवि ३३
nāhaṃ hālāhalaṃ manye viṣaṃ yasya pratikriyā | brahmasvaṃ hi viṣaṃ proktaṃ nāsya pratividhirbhuvi 33

Adhyaya:    64

Shloka :    33

हिनस्ति विषमत्तारं वह्निरद्भिः प्रशाम्यति । कुलं समूलं दहति ब्रह्मस्वारणिपावकः ३४
hinasti viṣamattāraṃ vahniradbhiḥ praśāmyati | kulaṃ samūlaṃ dahati brahmasvāraṇipāvakaḥ 34

Adhyaya:    64

Shloka :    34

ब्रह्मस्वं दुरनुज्ञातं भुक्तं हन्ति त्रिपूरुषम् । प्रसह्य तु बलाद्भुक्तं दश पूर्वान्दशापरान् ३५
brahmasvaṃ duranujñātaṃ bhuktaṃ hanti tripūruṣam | prasahya tu balādbhuktaṃ daśa pūrvāndaśāparān 35

Adhyaya:    64

Shloka :    35

राजानो राजलक्ष्म्यान्धा नात्मपातं विचक्षते । निरयं येऽभिमन्यन्ते ब्रह्मस्वं साधु बालिशाः ३६
rājāno rājalakṣmyāndhā nātmapātaṃ vicakṣate | nirayaṃ ye'bhimanyante brahmasvaṃ sādhu bāliśāḥ 36

Adhyaya:    64

Shloka :    36

गृह्णन्ति यावतः पांशून्क्रन्दतामश्रुबिन्दवः । विप्राणां हृतवृत्तीनाम्वदान्यानां कुटुम्बिनाम् ३७
gṛhṇanti yāvataḥ pāṃśūnkrandatāmaśrubindavaḥ | viprāṇāṃ hṛtavṛttīnāmvadānyānāṃ kuṭumbinām 37

Adhyaya:    64

Shloka :    37

राजानो राजकुल्याश्च तावतोऽब्दान्निरङ्कुशाः । कुम्भीपाकेषु पच्यन्ते ब्रह्मदायापहारिणः ३८
rājāno rājakulyāśca tāvato'bdānniraṅkuśāḥ | kumbhīpākeṣu pacyante brahmadāyāpahāriṇaḥ 38

Adhyaya:    64

Shloka :    38

स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेच्च यः । षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ३९
svadattāṃ paradattāṃ vā brahmavṛttiṃ harecca yaḥ | ṣaṣṭivarṣasahasrāṇi viṣṭhāyāṃ jāyate kṛmiḥ 39

Adhyaya:    64

Shloka :    39

न मे ब्रह्मधनं भूयाद्यद्गृध्वाल्पायुषो नराः । पराजिताश्च्युता राज्याद्भवन्त्युद्वेजिनोऽहयः ४०
na me brahmadhanaṃ bhūyādyadgṛdhvālpāyuṣo narāḥ | parājitāścyutā rājyādbhavantyudvejino'hayaḥ 40

Adhyaya:    64

Shloka :    40

विप्रं कृतागसमपि नैव द्रुह्यत मामकाः । घ्नन्तं बहु शपन्तं वा नमस्कुरुत नित्यशः ४१
vipraṃ kṛtāgasamapi naiva druhyata māmakāḥ | ghnantaṃ bahu śapantaṃ vā namaskuruta nityaśaḥ 41

Adhyaya:    64

Shloka :    41

यथाहं प्रणमे विप्राननुकालं समाहितः । तथा नमत यूयं च योऽन्यथा मे स दण्डभाक् ४२
yathāhaṃ praṇame viprānanukālaṃ samāhitaḥ | tathā namata yūyaṃ ca yo'nyathā me sa daṇḍabhāk 42

Adhyaya:    64

Shloka :    42

ब्राह्मणार्थो ह्यपहृतो हर्तारं पातयत्यधः । अजानन्तमपि ह्येनं नृगं ब्राह्मणगौरिव ४३
brāhmaṇārtho hyapahṛto hartāraṃ pātayatyadhaḥ | ajānantamapi hyenaṃ nṛgaṃ brāhmaṇagauriva 43

Adhyaya:    64

Shloka :    43

एवं विश्राव्य भगवान्मुकुन्दो द्वारकौकसः । पावनः सर्वलोकानां विवेश निजमन्दिरम् ४४
evaṃ viśrāvya bhagavānmukundo dvārakaukasaḥ | pāvanaḥ sarvalokānāṃ viveśa nijamandiram 44

Adhyaya:    64

Shloka :    44

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे नृगोपाख्यानं नाम चतुःषष्टितमोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttarārdhe nṛgopākhyānaṃ nāma catuḥṣaṣṭitamo'dhyāyaḥ

Adhyaya:    64

Shloka :    45

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In