Bhagavata Purana

Adhyaya - 65

Balarama's Visit to Gokula - the Course of the Yamuna diverted

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच
बलभद्रः कुरुश्रेष्ठ भगवान् रथमास्थितः । सुहृद्दिदृक्षुरुत्कण्ठः प्रययौ नन्दगोकुलम् ॥ 10.65.001 ॥
balabhadraḥ kuruśreṣṭha bhagavān rathamāsthitaḥ | suhṛddidṛkṣurutkaṇṭhaḥ prayayau nandagokulam || 10.65.001 ||

Adhyaya:    65

Shloka :    1

परिष्वक्तश्चिरोत्कण्ठैर्गोपैर्गोपीभिरेव च । रामोऽभिवाद्य पितरावाशीर्भिरभिनन्दितः ॥ 10.65.002 ॥
pariṣvaktaścirotkaṇṭhairgopairgopībhireva ca | rāmo'bhivādya pitarāvāśīrbhirabhinanditaḥ || 10.65.002 ||

Adhyaya:    65

Shloka :    2

चिरं नः पाहि दाशार्ह सानुजो जगदीश्वरः । इत्यारोप्याङ्कमालिङ्ग्य नेत्रैः सिषिचतुर्जलैः ॥ 10.65.003 ॥
ciraṃ naḥ pāhi dāśārha sānujo jagadīśvaraḥ | ityāropyāṅkamāliṅgya netraiḥ siṣicaturjalaiḥ || 10.65.003 ||

Adhyaya:    65

Shloka :    3

गोपवृद्धांश्च विधिवद्यविष्ठैरभिवन्दितः । यथावयो यथासख्यं यथासम्बन्धमात्मनः ॥ 10.65.004 ॥
gopavṛddhāṃśca vidhivadyaviṣṭhairabhivanditaḥ | yathāvayo yathāsakhyaṃ yathāsambandhamātmanaḥ || 10.65.004 ||

Adhyaya:    65

Shloka :    4

समुपेत्याथ गोपालान् हास्यहस्तग्रहादिभिः । विश्रान्तं सुखमासीनं पप्रच्छुः पर्युपागताः ॥ 10.65.005 ॥
samupetyātha gopālān hāsyahastagrahādibhiḥ | viśrāntaṃ sukhamāsīnaṃ papracchuḥ paryupāgatāḥ || 10.65.005 ||

Adhyaya:    65

Shloka :    5

पृष्टाश्चानामयं स्वेषु प्रेमगद्गदया गिरा । कृष्णे कमलपत्राक्षे सन्न्यस्ताखिलराधसः ॥ 10.65.006 ॥
pṛṣṭāścānāmayaṃ sveṣu premagadgadayā girā | kṛṣṇe kamalapatrākṣe sannyastākhilarādhasaḥ || 10.65.006 ||

Adhyaya:    65

Shloka :    6

कच्चिन्नो बान्धवा राम सर्वे कुशलमासते । कच्चित्स्मरथ नो राम यूयं दारसुतान्विताः ॥ 10.65.007 ॥
kaccinno bāndhavā rāma sarve kuśalamāsate | kaccitsmaratha no rāma yūyaṃ dārasutānvitāḥ || 10.65.007 ||

Adhyaya:    65

Shloka :    7

दिष्ट्या कंसो हतः पापो दिष्ट्या मुक्ताः सुहृज्जनाः । निहत्य निर्जित्य रिपून् दिष्ट्या दुर्गं समाश्रीताः ॥ 10.65.008 ॥
diṣṭyā kaṃso hataḥ pāpo diṣṭyā muktāḥ suhṛjjanāḥ | nihatya nirjitya ripūn diṣṭyā durgaṃ samāśrītāḥ || 10.65.008 ||

Adhyaya:    65

Shloka :    8

गोप्यो हसन्त्यः पप्रच्छू रामसन्दर्शनादृताः । कच्चिदास्ते सुखं कृष्णः पुरस्त्रीजनवल्लभः ॥ 10.65.009 ॥
gopyo hasantyaḥ papracchū rāmasandarśanādṛtāḥ | kaccidāste sukhaṃ kṛṣṇaḥ purastrījanavallabhaḥ || 10.65.009 ||

Adhyaya:    65

Shloka :    9

कच्चित्स्मरति वा बन्धून् पितरं मातरं च सः । अप्यसौ मातरं द्रष्टुं सकृदप्यागमिष्यति । अपि वा स्मरतेऽस्माकमनुसेवां महाभुजः ॥ 10.65.010 ॥
kaccitsmarati vā bandhūn pitaraṃ mātaraṃ ca saḥ | apyasau mātaraṃ draṣṭuṃ sakṛdapyāgamiṣyati | api vā smarate'smākamanusevāṃ mahābhujaḥ || 10.65.010 ||

Adhyaya:    65

Shloka :    10

मातरं पितरं भ्रातॄन् पतीन् पुत्रान् स्वसॄनपि । यदर्थे जहिम दाशार्ह दुस्त्यजान् स्वजनान् प्रभो ॥ 10.65.011 ॥
mātaraṃ pitaraṃ bhrātṝn patīn putrān svasṝnapi | yadarthe jahima dāśārha dustyajān svajanān prabho || 10.65.011 ||

Adhyaya:    65

Shloka :    11

ता नः सद्यः परित्यज्य गतः सञ्छिन्नसौहृदः । कथं नु तादृशं स्त्रीभिर्न श्रद्धीयेत भाषितम् ॥ 10.65.012 ॥
tā naḥ sadyaḥ parityajya gataḥ sañchinnasauhṛdaḥ | kathaṃ nu tādṛśaṃ strībhirna śraddhīyeta bhāṣitam || 10.65.012 ||

Adhyaya:    65

Shloka :    12

कथं नु गृह्णन्त्यनवस्थितात्मनो वचः कृतघ्नस्य बुधाः पुरस्त्रियः । गृह्णन्ति वै चित्रकथस्य सुन्दर स्मितावलोकोच्छ्वसितस्मरातुराः ॥ 10.65.013 ॥*
kathaṃ nu gṛhṇantyanavasthitātmano vacaḥ kṛtaghnasya budhāḥ purastriyaḥ | gṛhṇanti vai citrakathasya sundara smitāvalokocchvasitasmarāturāḥ || 10.65.013 ||*

Adhyaya:    65

Shloka :    13

किं नस्तत्कथया गोप्यः कथाः कथयतापराः । यात्यस्माभिर्विना कालो यदि तस्य तथैव नः ॥ 10.65.014 ॥
kiṃ nastatkathayā gopyaḥ kathāḥ kathayatāparāḥ | yātyasmābhirvinā kālo yadi tasya tathaiva naḥ || 10.65.014 ||

Adhyaya:    65

Shloka :    14

इति प्रहसितं शौरेर्जल्पितं चारुवीक्षितम् । गतिं प्रेमपरिष्वङ्गं स्मरन्त्यो रुरुदुः स्त्रियः ॥ 10.65.015 ॥
iti prahasitaṃ śaurerjalpitaṃ cāruvīkṣitam | gatiṃ premapariṣvaṅgaṃ smarantyo ruruduḥ striyaḥ || 10.65.015 ||

Adhyaya:    65

Shloka :    15

सङ्कर्षणस्ताः कृष्णस्य सन्देशैर्हृदयंगमैः । सान्त्वयामास भगवान्नानानुनयकोविदः ॥ 10.65.016 ॥
saṅkarṣaṇastāḥ kṛṣṇasya sandeśairhṛdayaṃgamaiḥ | sāntvayāmāsa bhagavānnānānunayakovidaḥ || 10.65.016 ||

Adhyaya:    65

Shloka :    16

द्वौ मासौ तत्र चावात्सीन्मधुं माधवं एव च । रामः क्षपासु भगवान् गोपीनां रतिमावहन् ॥ 10.65.017 ॥
dvau māsau tatra cāvātsīnmadhuṃ mādhavaṃ eva ca | rāmaḥ kṣapāsu bhagavān gopīnāṃ ratimāvahan || 10.65.017 ||

Adhyaya:    65

Shloka :    17

पूर्णचन्द्रकलामृष्टे कौमुदीगन्धवायुना । यमुनोपवने रेमे सेविते स्त्रीगणैर्वृतः ॥ 10.65.018 ॥
pūrṇacandrakalāmṛṣṭe kaumudīgandhavāyunā | yamunopavane reme sevite strīgaṇairvṛtaḥ || 10.65.018 ||

Adhyaya:    65

Shloka :    18

वरुणप्रेषिता देवी वारुणी वृक्षकोटरात् । पतन्ती तद्वनं सर्वं स्वगन्धेनाध्यवासयत् ॥ 10.65.019 ॥
varuṇapreṣitā devī vāruṇī vṛkṣakoṭarāt | patantī tadvanaṃ sarvaṃ svagandhenādhyavāsayat || 10.65.019 ||

Adhyaya:    65

Shloka :    19

तं गन्धं मधुधाराया वायुनोपहृतं बलः । आघ्रायोपगतस्तत्र ललनाभिः समं पपौ ॥ 10.65.020 ॥
taṃ gandhaṃ madhudhārāyā vāyunopahṛtaṃ balaḥ | āghrāyopagatastatra lalanābhiḥ samaṃ papau || 10.65.020 ||

Adhyaya:    65

Shloka :    20

उपगीयमानो गन्धर्वैर्वनिताशोभिमण्डले । रेमे करेणुयूथेशो माहेन्द्र इव वारणः ॥ 10.65.021 ॥
upagīyamāno gandharvairvanitāśobhimaṇḍale | reme kareṇuyūtheśo māhendra iva vāraṇaḥ || 10.65.021 ||

Adhyaya:    65

Shloka :    21

नेदुर्दुन्दुभयो व्योम्नि ववृषुः कुसुमैर्मुदा । गन्धर्वा मुनयो रामं तद्वीर्यैरीडिरे तदा ॥ 10.65.022 ॥
nedurdundubhayo vyomni vavṛṣuḥ kusumairmudā | gandharvā munayo rāmaṃ tadvīryairīḍire tadā || 10.65.022 ||

Adhyaya:    65

Shloka :    22

उपगीयमानचरितो वनिताभिर्हलायुध । वनेषु व्यचरत्क्षीवो मदविह्वललोचनः ॥ 10.65.023 ॥
upagīyamānacarito vanitābhirhalāyudha | vaneṣu vyacaratkṣīvo madavihvalalocanaḥ || 10.65.023 ||

Adhyaya:    65

Shloka :    23

स्रग्व्येककुण्डलो मत्तो वैजयन्त्या च मालया । बिभ्रत्स्मितमुखाम्भोजं स्वेदप्रालेयभूषितम् ॥ 10.65.024 ॥
sragvyekakuṇḍalo matto vaijayantyā ca mālayā | bibhratsmitamukhāmbhojaṃ svedaprāleyabhūṣitam || 10.65.024 ||

Adhyaya:    65

Shloka :    24

स आजुहाव यमुनां जलक्रीडार्थमीश्वरः । निजं वाक्यमनादृत्य मत्त इत्यापगां बलः ॥ 10.65.025 ॥
sa ājuhāva yamunāṃ jalakrīḍārthamīśvaraḥ | nijaṃ vākyamanādṛtya matta ityāpagāṃ balaḥ || 10.65.025 ||

Adhyaya:    65

Shloka :    25

अनागतां हलाग्रेण कुपितो विचकर्ष ह । पापे त्वं मामवज्ञाय यन्नायासि मयाहुता । नेष्ये त्वां लाङ्गलाग्रेण शतधा कामचारिणीम् ॥ 10.65.026 ॥
anāgatāṃ halāgreṇa kupito vicakarṣa ha | pāpe tvaṃ māmavajñāya yannāyāsi mayāhutā | neṣye tvāṃ lāṅgalāgreṇa śatadhā kāmacāriṇīm || 10.65.026 ||

Adhyaya:    65

Shloka :    26

एवं निर्भर्त्सिता भीता यमुना यदुनन्दनम् । उवाच चकिता वाचं पतिता पादयोर्नृप ॥ 10.65.027 ॥
evaṃ nirbhartsitā bhītā yamunā yadunandanam | uvāca cakitā vācaṃ patitā pādayornṛpa || 10.65.027 ||

Adhyaya:    65

Shloka :    27

राम राम महाबाहो न जाने तव विक्रमम् । यस्यैकांशेन विधृता जगती जगतः पते ॥ 10.65.028 ॥
rāma rāma mahābāho na jāne tava vikramam | yasyaikāṃśena vidhṛtā jagatī jagataḥ pate || 10.65.028 ||

Adhyaya:    65

Shloka :    28

परं भावं भगवतो भगवन्मामजानतीम् । मोक्तुमर्हसि विश्वात्मन् प्रपन्नां भक्तवत्सल ॥ 10.65.029 ॥
paraṃ bhāvaṃ bhagavato bhagavanmāmajānatīm | moktumarhasi viśvātman prapannāṃ bhaktavatsala || 10.65.029 ||

Adhyaya:    65

Shloka :    29

ततो व्यमुञ्चद्यमुनां याचितो भगवान् बलः । विजगाह जलं स्त्रीभिः करेणुभिरिवेभराट् ॥ 10.65.030 ॥
tato vyamuñcadyamunāṃ yācito bhagavān balaḥ | vijagāha jalaṃ strībhiḥ kareṇubhirivebharāṭ || 10.65.030 ||

Adhyaya:    65

Shloka :    30

कामं विहृत्य सलिलादुत्तीर्णायासीताम्बरे । भूषणानि महार्हाणि ददौ कान्तिः शुभां स्रजम् ॥ 10.65.031 ॥
kāmaṃ vihṛtya salilāduttīrṇāyāsītāmbare | bhūṣaṇāni mahārhāṇi dadau kāntiḥ śubhāṃ srajam || 10.65.031 ||

Adhyaya:    65

Shloka :    31

वसित्वा वाससी नीले मालां आमुच्य काञ्चनीम् । रेये स्वलङ्कृतो लिप्तो माहेन्द्र इव वारणः ॥ 10.65.032 ॥
vasitvā vāsasī nīle mālāṃ āmucya kāñcanīm | reye svalaṅkṛto lipto māhendra iva vāraṇaḥ || 10.65.032 ||

Adhyaya:    65

Shloka :    32

अद्यापि दृश्यते राजन् यमुनाकृष्टवर्त्मना । बलस्यानन्तवीर्यस्य वीर्यं सूचयतीव हि ॥ 10.65.033 ॥
adyāpi dṛśyate rājan yamunākṛṣṭavartmanā | balasyānantavīryasya vīryaṃ sūcayatīva hi || 10.65.033 ||

Adhyaya:    65

Shloka :    33

एवं सर्वा निशा याता एकेव रमतो व्रजे । रामस्याक्षिप्तचित्तस्य माधुर्यैर्व्रजयोषिताम् ॥ 10.65.034 ॥
evaṃ sarvā niśā yātā ekeva ramato vraje | rāmasyākṣiptacittasya mādhuryairvrajayoṣitām || 10.65.034 ||

Adhyaya:    65

Shloka :    34

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In