Bhagavata Purana

Adhyaya - 66

Slaying of Pundaraka and Others

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच ।
नन्दव्रजं गते रामे करूषाधिपतिर्नृप । वासुदेवोऽहमित्यज्ञो दूतं कृष्णाय प्राहिणोत् १ ।
nandavrajaṃ gate rāme karūṣādhipatirnṛpa | vāsudevo'hamityajño dūtaṃ kṛṣṇāya prāhiṇot 1 |

Adhyaya:    66

Shloka :    1

त्वं वासुदेवो भगवानवतीर्णो जगत्पतिः । इति प्रस्तोभितो बालैर्मेन आत्मानमच्युतम् २ ।
tvaṃ vāsudevo bhagavānavatīrṇo jagatpatiḥ | iti prastobhito bālairmena ātmānamacyutam 2 |

Adhyaya:    66

Shloka :    2

दूतं च प्राहिणोन्मन्दः कृष्णायाव्यक्तवर्त्मने । द्वारकायां यथा बालो नृपो बालकृतोऽबुधः ३ ।
dūtaṃ ca prāhiṇonmandaḥ kṛṣṇāyāvyaktavartmane | dvārakāyāṃ yathā bālo nṛpo bālakṛto'budhaḥ 3 |

Adhyaya:    66

Shloka :    3

दूतस्तु द्वारकामेत्य सभायामास्थितं प्रभुम् । कृष्णं कमलपत्राक्षं राजसन्देशमब्रवीत् ४ ।
dūtastu dvārakāmetya sabhāyāmāsthitaṃ prabhum | kṛṣṇaṃ kamalapatrākṣaṃ rājasandeśamabravīt 4 |

Adhyaya:    66

Shloka :    4

वासुदेवोऽवतीर्णोहमेक एव न चापरः । भूतानामनुकम्पार्थं त्वं तु मिथ्याभिधां त्यज ५ ।
vāsudevo'vatīrṇohameka eva na cāparaḥ | bhūtānāmanukampārthaṃ tvaṃ tu mithyābhidhāṃ tyaja 5 |

Adhyaya:    66

Shloka :    5

यानि त्वमस्मच्चिह्नानि मौढ्याद्बिभर्षि सात्वत । त्यक्त्वैहि मां त्वं शरणं नो चेद्देहि ममाहवम् ६ ।
yāni tvamasmaccihnāni mauḍhyādbibharṣi sātvata | tyaktvaihi māṃ tvaṃ śaraṇaṃ no ceddehi mamāhavam 6 |

Adhyaya:    66

Shloka :    6

श्रीशुक उवाच ।
कत्थनं तदुपाकर्ण्य पौण्ड्रकस्याल्पमेधसः । उग्रसेनादयः सभ्या उच्चकैर्जहसुस्तदा ७ ।
katthanaṃ tadupākarṇya pauṇḍrakasyālpamedhasaḥ | ugrasenādayaḥ sabhyā uccakairjahasustadā 7 |

Adhyaya:    66

Shloka :    7

उवाच दूतं भगवान्परिहासकथामनु । उत्स्रक्ष्ये मूढ चिह्नानि यैस्त्वमेवं विकत्थसे ८ ।
uvāca dūtaṃ bhagavānparihāsakathāmanu | utsrakṣye mūḍha cihnāni yaistvamevaṃ vikatthase 8 |

Adhyaya:    66

Shloka :    8

मुखं तदपिधायाज्ञ कङ्कगृध्रवटैर्वृतः । शयिष्यसे हतस्तत्र भविता शरणं शुनाम् ९ ।
mukhaṃ tadapidhāyājña kaṅkagṛdhravaṭairvṛtaḥ | śayiṣyase hatastatra bhavitā śaraṇaṃ śunām 9 |

Adhyaya:    66

Shloka :    9

इति दूतस्तमाक्षेपं स्वामिने सर्वमाहरत् । कृष्णोऽपि रथमास्थाय काशीमुपजगाम ह १० ।
iti dūtastamākṣepaṃ svāmine sarvamāharat | kṛṣṇo'pi rathamāsthāya kāśīmupajagāma ha 10 |

Adhyaya:    66

Shloka :    10

पौण्ड्रकोऽपि तदुद्योगमुपलभ्य महारथः । अक्षौहिणीभ्यां संयुक्तो निश्चक्राम पुराद्द्रुतम् ११ ।
pauṇḍrako'pi tadudyogamupalabhya mahārathaḥ | akṣauhiṇībhyāṃ saṃyukto niścakrāma purāddrutam 11 |

Adhyaya:    66

Shloka :    11

तस्य काशीपतिर्मित्रं पार्ष्णिग्राहोऽन्वयान्नृप । अक्षौहिणीभिस्तिसृभिरपश्यत्पौण्ड्रकं हइः! १२ ।
tasya kāśīpatirmitraṃ pārṣṇigrāho'nvayānnṛpa | akṣauhiṇībhistisṛbhirapaśyatpauṇḍrakaṃ ha{}iḥ! 12 |

Adhyaya:    66

Shloka :    12

शङ्खार्यसिगदाशार्ङ्ग श्रीवत्साद्युपलक्षितम् । बिभ्राणं कौस्तुभमणिं वनमालाविभूषितम् १३ ।
śaṅkhāryasigadāśārṅga śrīvatsādyupalakṣitam | bibhrāṇaṃ kaustubhamaṇiṃ vanamālāvibhūṣitam 13 |

Adhyaya:    66

Shloka :    13

कौशेयवाससी पीते वसानं गरुडध्वजम् । अमूल्यमौल्याभरणं स्फुरन्मकरकुण्डलम् १४ ।
kauśeyavāsasī pīte vasānaṃ garuḍadhvajam | amūlyamaulyābharaṇaṃ sphuranmakarakuṇḍalam 14 |

Adhyaya:    66

Shloka :    14

दृष्ट्वा तमात्मनस्तुल्यं वेषं कृत्रिममास्थितम् । यथा नटं रङ्गगतं विजहास भृशं हरीः १५ ।
dṛṣṭvā tamātmanastulyaṃ veṣaṃ kṛtrimamāsthitam | yathā naṭaṃ raṅgagataṃ vijahāsa bhṛśaṃ harīḥ 15 |

Adhyaya:    66

Shloka :    15

शूलैर्गदाभिः परिघैः शक्त्यृष्टिप्रासतोमरैः । असिभिः पट्टिशैर्बाणैः प्राहरन्नरयो हरिम् १६ ।
śūlairgadābhiḥ parighaiḥ śaktyṛṣṭiprāsatomaraiḥ | asibhiḥ paṭṭiśairbāṇaiḥ prāharannarayo harim 16 |

Adhyaya:    66

Shloka :    16

कृष्णस्तु तत्पौण्ड्रककाशिराजयोर् । बलं गजस्यन्दनवाजिपत्तिमत् । गदासिचक्रेषुभिरार्दयद्भृशं । यथा युगान्ते हुतभुक्पृथक्प्रजाः १७ ।
kṛṣṇastu tatpauṇḍrakakāśirājayor | balaṃ gajasyandanavājipattimat | gadāsicakreṣubhirārdayadbhṛśaṃ | yathā yugānte hutabhukpṛthakprajāḥ 17 |

Adhyaya:    66

Shloka :    17

आयोधनं तद्र थवाजिकुञ्जर द्विपत्खरोष्ट्रैररिणावखण्डितैः । बभौ चितं मोदवहं मनस्विनामाक्रीडनं भूतपतेरिवोल्बणम् १८ ।
āyodhanaṃ tadra thavājikuñjara dvipatkharoṣṭrairariṇāvakhaṇḍitaiḥ | babhau citaṃ modavahaṃ manasvināmākrīḍanaṃ bhūtapaterivolbaṇam 18 |

Adhyaya:    66

Shloka :    18

अथाह पौण्ड्रकं शौरिर्भो भो पौण्ड्रक यद्भवान् । दूतवाक्येन मामाह तान्यस्त्राण्युत्सृजामि ते १९ ।
athāha pauṇḍrakaṃ śaurirbho bho pauṇḍraka yadbhavān | dūtavākyena māmāha tānyastrāṇyutsṛjāmi te 19 |

Adhyaya:    66

Shloka :    19

त्याजयिष्येऽभिधानं मे यत्त्वयाज्ञ मृषा धृतम् । व्रजामि शरणं तेऽद्य यदि नेच्छामि संयुगम् २० ।
tyājayiṣye'bhidhānaṃ me yattvayājña mṛṣā dhṛtam | vrajāmi śaraṇaṃ te'dya yadi necchāmi saṃyugam 20 |

Adhyaya:    66

Shloka :    20

इति क्षिप्त्वा शितैर्बाणैर्विरथीकृत्य पौण्ड्रकम् । शिरोऽवृश्चद्रथाङ्गेन वज्रेणेन्द्रो यथा गिरेः २१ ।
iti kṣiptvā śitairbāṇairvirathīkṛtya pauṇḍrakam | śiro'vṛścadrathāṅgena vajreṇendro yathā gireḥ 21 |

Adhyaya:    66

Shloka :    21

तथा काशीपतेः कायाच्छिर उत्कृत्य पत्रिभिः । न्यपातयत्काशीपुर्यां पद्मकोशमिवानिलः २२ ।
tathā kāśīpateḥ kāyācchira utkṛtya patribhiḥ | nyapātayatkāśīpuryāṃ padmakośamivānilaḥ 22 |

Adhyaya:    66

Shloka :    22

एवं मत्सरिणम्हत्वा पौण्ड्रकं ससखं हरिः । द्वारकामाविशत्सिद्धैर्गीयमानकथामृतः २३ ।
evaṃ matsariṇamhatvā pauṇḍrakaṃ sasakhaṃ hariḥ | dvārakāmāviśatsiddhairgīyamānakathāmṛtaḥ 23 |

Adhyaya:    66

Shloka :    23

स नित्यं भगवद्ध्यान प्रध्वस्ताखिलबन्धनः । बिभ्राणश्च हरे राजन्स्वरूपं तन्मयोऽभवत् २४ ।
sa nityaṃ bhagavaddhyāna pradhvastākhilabandhanaḥ | bibhrāṇaśca hare rājansvarūpaṃ tanmayo'bhavat 24 |

Adhyaya:    66

Shloka :    24

शिरः पतितमालोक्य राजद्वारे सकुण्डलम् । किमिदं कस्य वा वक्त्रमिति संशिशिरे जनाः २५ ।
śiraḥ patitamālokya rājadvāre sakuṇḍalam | kimidaṃ kasya vā vaktramiti saṃśiśire janāḥ 25 |

Adhyaya:    66

Shloka :    25

राज्ञः काशीपतेर्ज्ञात्वा महिष्यः पुत्रबान्धवाः । पौराश्च हा हता राजन्नाथ नाथेति प्रारुदन् २६ ।
rājñaḥ kāśīpaterjñātvā mahiṣyaḥ putrabāndhavāḥ | paurāśca hā hatā rājannātha nātheti prārudan 26 |

Adhyaya:    66

Shloka :    26

सुदक्षिणस्तस्य सुतः कृत्वा संस्थाविधिं पतेः । निहत्य पितृहन्तारं यास्याम्यपचितिं पितुः २७ ।
sudakṣiṇastasya sutaḥ kṛtvā saṃsthāvidhiṃ pateḥ | nihatya pitṛhantāraṃ yāsyāmyapacitiṃ pituḥ 27 |

Adhyaya:    66

Shloka :    27

इत्यात्मनाभिसन्धाय सोपाध्यायो महेश्वरम् । सुदक्षिणोऽर्चयामास परमेण समाधिना २८ ।
ityātmanābhisandhāya sopādhyāyo maheśvaram | sudakṣiṇo'rcayāmāsa parameṇa samādhinā 28 |

Adhyaya:    66

Shloka :    28

प्रीतोऽविमुक्ते भगवांस्तस्मै वरमदाद्विभुः । पितृहन्तृवधोपायं स वव्रे वरमीप्सितम् २९ ।
prīto'vimukte bhagavāṃstasmai varamadādvibhuḥ | pitṛhantṛvadhopāyaṃ sa vavre varamīpsitam 29 |

Adhyaya:    66

Shloka :    29

दक्षिणाग्निं परिचर ब्राह्मणैः सममृत्विजम् । अभिचारविधानेन स चाग्निः प्रमथैर्वृतः ३० ।
dakṣiṇāgniṃ paricara brāhmaṇaiḥ samamṛtvijam | abhicāravidhānena sa cāgniḥ pramathairvṛtaḥ 30 |

Adhyaya:    66

Shloka :    30

साधयिष्यति सङ्कल्पमब्रह्मण्ये प्रयोजितः । इत्यादिष्टस्तथा चक्रेकृष्णायाभिचरन्व्रती ३१ ।
sādhayiṣyati saṅkalpamabrahmaṇye prayojitaḥ | ityādiṣṭastathā cakrekṛṣṇāyābhicaranvratī 31 |

Adhyaya:    66

Shloka :    31

ततोऽग्निरुत्थितः कुण्डान्मूर्तिमानतिभीषणः । तप्तताम्रशिखाश्मश्रुरङ्गारोद्गारिलोचनः ३२ ।
tato'gnirutthitaḥ kuṇḍānmūrtimānatibhīṣaṇaḥ | taptatāmraśikhāśmaśruraṅgārodgārilocanaḥ 32 |

Adhyaya:    66

Shloka :    32

दंष्ट्रोग्रभ्रुकुटीदण्ड कठोरास्यः स्वजिह्वया । आलिहन्सृक्वणी नग्नो विधुन्वंस्त्रिशिखं ज्वलत् ३३ ।
daṃṣṭrograbhrukuṭīdaṇḍa kaṭhorāsyaḥ svajihvayā | ālihansṛkvaṇī nagno vidhunvaṃstriśikhaṃ jvalat 33 |

Adhyaya:    66

Shloka :    33

पद्भ्यां तालप्रमाणाभ्यां कम्पयन्नवनीतलम् । सोऽयधावद्वृतो भूतैर्द्वारकां प्रदहन्दिशः ३४ ।
padbhyāṃ tālapramāṇābhyāṃ kampayannavanītalam | so'yadhāvadvṛto bhūtairdvārakāṃ pradahandiśaḥ 34 |

Adhyaya:    66

Shloka :    34

तमाभिचारदहनमायान्तं द्वारकौकसः । विलोक्य तत्रसुः सर्वे वनदाहे मृगा यथा ३५ ।
tamābhicāradahanamāyāntaṃ dvārakaukasaḥ | vilokya tatrasuḥ sarve vanadāhe mṛgā yathā 35 |

Adhyaya:    66

Shloka :    35

अक्षैः सभायां क्रीडन्तं भगवन्तं भयातुराः । त्राहि त्राहि त्रिलोकेश वह्नेः प्रदहतः पुरम् ३६ ।
akṣaiḥ sabhāyāṃ krīḍantaṃ bhagavantaṃ bhayāturāḥ | trāhi trāhi trilokeśa vahneḥ pradahataḥ puram 36 |

Adhyaya:    66

Shloka :    36

श्रुत्वा तज्जनवैक्लव्यं दृष्ट्वा स्वानां च साध्वसम् । शरण्यः सम्प्रहस्याह मा भैष्टेत्यवितास्म्यहम् ३७ ।
śrutvā tajjanavaiklavyaṃ dṛṣṭvā svānāṃ ca sādhvasam | śaraṇyaḥ samprahasyāha mā bhaiṣṭetyavitāsmyaham 37 |

Adhyaya:    66

Shloka :    37

सर्वस्यान्तर्बहिःसाक्षी कृत्यां माहेश्वरीं विभुः । विज्ञाय तद्विघातार्थं पार्श्वस्थं चक्रमादिशत् ३८ ।
sarvasyāntarbahiḥsākṣī kṛtyāṃ māheśvarīṃ vibhuḥ | vijñāya tadvighātārthaṃ pārśvasthaṃ cakramādiśat 38 |

Adhyaya:    66

Shloka :    38

तत्सूर्यकोटिप्रतिमं सुदर्शनं जाज्वल्यमानं प्रलयानलप्रभम् । स्वतेजसा खं ककुभोऽथ रोदसी चक्रं मुकुन्दास्त्रं अथाग्निमार्दयत् ३९ ।
tatsūryakoṭipratimaṃ sudarśanaṃ jājvalyamānaṃ pralayānalaprabham | svatejasā khaṃ kakubho'tha rodasī cakraṃ mukundāstraṃ athāgnimārdayat 39 |

Adhyaya:    66

Shloka :    39

कृत्यानलः प्रतिहतः स रथान्गपाणेर् । अस्त्रौजसा स नृप भग्नमुखो निवृत्तः । वाराणसीं परिसमेत्य सुदक्षिणं तं । सर्त्विग्जनं समदहत्स्वकृतोऽभिचारः ४० ।
kṛtyānalaḥ pratihataḥ sa rathāngapāṇer | astraujasā sa nṛpa bhagnamukho nivṛttaḥ | vārāṇasīṃ parisametya sudakṣiṇaṃ taṃ | sartvigjanaṃ samadahatsvakṛto'bhicāraḥ 40 |

Adhyaya:    66

Shloka :    40

चक्रं च विष्णोस्तदनुप्रविष्टं वाराणसीं साट्टसभालयापणाम् । सगोपुराट्टालककोष्ठसङ्कुलां सकोशहस्त्यश्वरथान्नशालिनीम् ४१ ।
cakraṃ ca viṣṇostadanupraviṣṭaṃ vārāṇasīṃ sāṭṭasabhālayāpaṇām | sagopurāṭṭālakakoṣṭhasaṅkulāṃ sakośahastyaśvarathānnaśālinīm 41 |

Adhyaya:    66

Shloka :    41

दग्ध्वा वाराणसीं सर्वां विष्णोश्चक्रं सुदर्शनम् । भूयः पार्श्वमुपातिष्ठत्कृष्णस्याक्लिष्टकर्मणः ४२ ।
dagdhvā vārāṇasīṃ sarvāṃ viṣṇoścakraṃ sudarśanam | bhūyaḥ pārśvamupātiṣṭhatkṛṣṇasyākliṣṭakarmaṇaḥ 42 |

Adhyaya:    66

Shloka :    42

य एनं श्रावयेन्मर्त्य उत्तमःश्लोकविक्रमम् । समाहितो वा शृणुयात्सर्वपापैः प्रमुच्यते ४३ ।
ya enaṃ śrāvayenmartya uttamaḥślokavikramam | samāhito vā śṛṇuyātsarvapāpaiḥ pramucyate 43 |

Adhyaya:    66

Shloka :    43

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे पौण्ड्रकादिवधो नाम षट्षष्टितमोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttarārdhe pauṇḍrakādivadho nāma ṣaṭṣaṣṭitamo'dhyāyaḥ |

Adhyaya:    66

Shloka :    44

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In