श्रीशुक उवाच - ( अनुष्टुप् )
नरकं निहतं श्रुत्वा तथोद्वाहं च योषिताम् । कृष्णेनैकेन बह्वीनां तद् दिदृक्षुः स्म नारदः ॥ १ ॥
narakaṃ nihataṃ śrutvā tathodvāhaṃ ca yoṣitām | kṛṣṇenaikena bahvīnāṃ tad didṛkṣuḥ sma nāradaḥ || 1 ||
चित्रं बतैतदेकेन वपुषा युगपत् पृथक् । गृहेषु द्व्यष्टसाहस्रं स्त्रिय एक उदावहत् ॥ २ ॥
citraṃ bataitadekena vapuṣā yugapat pṛthak | gṛheṣu dvyaṣṭasāhasraṃ striya eka udāvahat || 2 ||
इत्युत्सुको द्वारवतीं देवर्षिर्द्रष्टुमागमत् । पुष्पितोपवनाराम द्विजालिकुलनादिताम् ॥ ३ ॥
ityutsuko dvāravatīṃ devarṣirdraṣṭumāgamat | puṣpitopavanārāma dvijālikulanāditām || 3 ||
उत्फुल्लेन्दीवराम्भोज कह्लारकुमुदोत्पलैः । छुरितेषु सरःसूच्चैः कूजितां हंससारसैः ॥ ४ ॥
utphullendīvarāmbhoja kahlārakumudotpalaiḥ | churiteṣu saraḥsūccaiḥ kūjitāṃ haṃsasārasaiḥ || 4 ||
प्रासादलक्षैर्नवभिः जुष्टां स्फाटिकराजतैः । महामरकतप्रख्यैः स्वर्णरत्नपरिच्छदैः ॥ ५ ॥
prāsādalakṣairnavabhiḥ juṣṭāṃ sphāṭikarājataiḥ | mahāmarakataprakhyaiḥ svarṇaratnaparicchadaiḥ || 5 ||
( मिश्र )
विभक्तरथ्यापथचत्वरापणैः शालासभाभी रुचिरां सुरालयैः । संसिक्तमार्गाङ्गनवीथिदेहलीं पतत्पताका ध्वजवारितातपाम् ॥ ६ ॥
vibhaktarathyāpathacatvarāpaṇaiḥ śālāsabhābhī rucirāṃ surālayaiḥ | saṃsiktamārgāṅganavīthidehalīṃ patatpatākā dhvajavāritātapām || 6 ||
( अनुष्टुप् )
तस्यामन्तःपुरं श्रीमद् अर्चितं सर्वधिष्ण्यपैः । हरेः स्वकौशलं यत्र त्वष्ट्रा कार्त्स्न्येन दर्शितम् ॥ ७ ॥
tasyāmantaḥpuraṃ śrīmad arcitaṃ sarvadhiṣṇyapaiḥ | hareḥ svakauśalaṃ yatra tvaṣṭrā kārtsnyena darśitam || 7 ||
तत्र षोडशभिः सद्म सहस्रैः समलङ्कृतम् । विवेशैकतमं शौरेः पत्नीनां भवनं महत् ॥ ८ ॥
tatra ṣoḍaśabhiḥ sadma sahasraiḥ samalaṅkṛtam | viveśaikatamaṃ śaureḥ patnīnāṃ bhavanaṃ mahat || 8 ||
विष्टब्धं विद्रुमस्तंभैः वैदूर्यफलकोत्तमैः । इन्द्रनीलमयैः कुड्यैः जगत्या चाहतत्विषा ॥ ९ ॥
viṣṭabdhaṃ vidrumastaṃbhaiḥ vaidūryaphalakottamaiḥ | indranīlamayaiḥ kuḍyaiḥ jagatyā cāhatatviṣā || 9 ||
वितानैर्निर्मितैस्त्वष्ट्रा मुक्तादामविलम्बिभिः । दान्तैरासनपर्यङ्कैः मण्युत्तमपरिष्कृतैः ॥ १० ॥
vitānairnirmitaistvaṣṭrā muktādāmavilambibhiḥ | dāntairāsanaparyaṅkaiḥ maṇyuttamapariṣkṛtaiḥ || 10 ||
दासीभिर्निष्ककण्ठीभिः सुवासोभिरलङ्कृतम् । पुम्भिः सकञ्चुकोष्णीष सुवस्त्रमणिकुण्डलैः ॥ ११ ॥
dāsībhirniṣkakaṇṭhībhiḥ suvāsobhiralaṅkṛtam | pumbhiḥ sakañcukoṣṇīṣa suvastramaṇikuṇḍalaiḥ || 11 ||
( वसंततिलका )
रत्नप्रदीपनिकरद्युतिभिर्निरस्त ध्वान्तं विचित्रवलभीषु शिखण्डिनोऽङ्ग । नृत्यन्ति यत्र विहितागुरुधूपमक्षैः निर्यान्तमीक्ष्य घनबुद्धय उन्नदन्तः ॥ १२ ॥
ratnapradīpanikaradyutibhirnirasta dhvāntaṃ vicitravalabhīṣu śikhaṇḍino'ṅga | nṛtyanti yatra vihitāgurudhūpamakṣaiḥ niryāntamīkṣya ghanabuddhaya unnadantaḥ || 12 ||
तस्मिन्समानगुणरूपवयःसुवेष दासीसहस्रयुतयानुसवं गृहिण्या । विप्रो ददर्श चमरव्यजनेन रुक्म दण्डेन सात्वतपतिं परिवीजयन्त्या ॥ १३ ॥
tasminsamānaguṇarūpavayaḥsuveṣa dāsīsahasrayutayānusavaṃ gṛhiṇyā | vipro dadarśa camaravyajanena rukma daṇḍena sātvatapatiṃ parivījayantyā || 13 ||
तं सन्निरीक्ष्य भगवान् सहसोत्थितश्री पर्यङ्कतः सकलधर्मभृतां वरिष्ठः । आनम्य पादयुगलं शिरसा किरीट जुष्टेन साञ्जलिरवीविशदासने स्वे ॥ १४ ॥
taṃ sannirīkṣya bhagavān sahasotthitaśrī paryaṅkataḥ sakaladharmabhṛtāṃ variṣṭhaḥ | ānamya pādayugalaṃ śirasā kirīṭa juṣṭena sāñjaliravīviśadāsane sve || 14 ||
तस्यावनिज्य चरणौ तदपः स्वमूर्ध्ना बिभ्रज्जगद्गुरुतमोऽपि सतां पतिर्हि । ब्रह्मण्यदेव इति यद्गुणनाम युक्तं तस्यैव यच्चरणशौचमशेषतीर्थम् ॥ १५ ॥
tasyāvanijya caraṇau tadapaḥ svamūrdhnā bibhrajjagadgurutamo'pi satāṃ patirhi | brahmaṇyadeva iti yadguṇanāma yuktaṃ tasyaiva yaccaraṇaśaucamaśeṣatīrtham || 15 ||
संपूज्य देवऋषिवर्यमृषिः पुराणो नारायणो नरसखो विधिनोदितेन । वाण्याभिभाष्य मितयामृतमिष्टया तं प्राह प्रभो भगवते करवाम हे किम् ॥ १६ ॥
saṃpūjya devaṛṣivaryamṛṣiḥ purāṇo nārāyaṇo narasakho vidhinoditena | vāṇyābhibhāṣya mitayāmṛtamiṣṭayā taṃ prāha prabho bhagavate karavāma he kim || 16 ||
श्रीनारद उवाच -
नैवाद्भुतं त्वयि विभोऽखिललोकनाथे मैत्री जनेषु सकलेषु दमः खलानाम् । निःश्रेयसाय हि जगत्स्थितिरक्षणाभ्यां स्वैरावतार उरुगाय विदाम सुष्ठु ॥ १७ ॥
naivādbhutaṃ tvayi vibho'khilalokanāthe maitrī janeṣu sakaleṣu damaḥ khalānām | niḥśreyasāya hi jagatsthitirakṣaṇābhyāṃ svairāvatāra urugāya vidāma suṣṭhu || 17 ||
दृष्टं तवाङ्घ्रियुगलं जनतापवर्गं ब्रह्मादिभिर्हृदि विचिन्त्यमगाधबोधैः । संसारकूपपतितोत्तरणावलम्बं ध्यायंश्चराम्यनुगृहाण यथा स्मृतिः स्यात् ॥ १८ ॥
dṛṣṭaṃ tavāṅghriyugalaṃ janatāpavargaṃ brahmādibhirhṛdi vicintyamagādhabodhaiḥ | saṃsārakūpapatitottaraṇāvalambaṃ dhyāyaṃścarāmyanugṛhāṇa yathā smṛtiḥ syāt || 18 ||
( अनुष्टुप् )
ततोऽन्यदाविशद् गेहं कृष्णपत्न्याः स नारदः । योगेश्वरेश्वरस्याङ्ग योगमायाविवित्सया ॥ १९ ॥
tato'nyadāviśad gehaṃ kṛṣṇapatnyāḥ sa nāradaḥ | yogeśvareśvarasyāṅga yogamāyāvivitsayā || 19 ||
दीव्यन्तमक्षैस्तत्रापि प्रियया चोद्धवेन च । पूजितः परया भक्त्या प्रत्युत्थानासनादिभिः ॥ २० ॥
dīvyantamakṣaistatrāpi priyayā coddhavena ca | pūjitaḥ parayā bhaktyā pratyutthānāsanādibhiḥ || 20 ||
पृष्टश्चाविदुषेवासौ कदाऽऽयातो भवानिति । क्रियते किं नु पूर्णानां अपूर्णैरस्मदादिभिः ॥ २१ ॥
pṛṣṭaścāviduṣevāsau kadā''yāto bhavāniti | kriyate kiṃ nu pūrṇānāṃ apūrṇairasmadādibhiḥ || 21 ||
अथापि ब्रूहि नो ब्रह्मन् जन्मैतच्छोभनं कुरु । स तु विस्मित उत्थाय तूष्णीमन्यदगाद् गृहम् ॥ २२ ॥
athāpi brūhi no brahman janmaitacchobhanaṃ kuru | sa tu vismita utthāya tūṣṇīmanyadagād gṛham || 22 ||
तत्राप्यचष्ट गोविन्दं लालयन्तं सुतान् शिशून् । ततोऽन्यस्मिन्गृहेऽपश्यन् मज्जनाय कृतोद्यमम् ॥ २३ ॥
tatrāpyacaṣṭa govindaṃ lālayantaṃ sutān śiśūn | tato'nyasmingṛhe'paśyan majjanāya kṛtodyamam || 23 ||
जुह्वन्तं च वितानाग्नीन् यजन्तं पञ्चभिर्मखैः । भोजयन्तं द्विजान् क्वापि भुञ्जानमवशेषितम् ॥ २४ ॥
juhvantaṃ ca vitānāgnīn yajantaṃ pañcabhirmakhaiḥ | bhojayantaṃ dvijān kvāpi bhuñjānamavaśeṣitam || 24 ||
क्वापि सन्ध्यामुपासीनं जपन्तं ब्रह्म वाग्यतम् । एकत्र चासिचर्माभ्यां चरन्तमसिवर्त्मसु ॥ २५ ॥
kvāpi sandhyāmupāsīnaṃ japantaṃ brahma vāgyatam | ekatra cāsicarmābhyāṃ carantamasivartmasu || 25 ||
अश्वैर्गजै रथैः क्वापि विचरन्तं गदाग्रजम् । क्वचिच्छयानं पर्यङ्के स्तूयमानं च वन्दिभिः ॥ २६ ॥
aśvairgajai rathaiḥ kvāpi vicarantaṃ gadāgrajam | kvacicchayānaṃ paryaṅke stūyamānaṃ ca vandibhiḥ || 26 ||
मंत्रयन्तं च कस्मिंश्चित् मंत्रिभिश्चोद्धवादिभिः । जलक्रीडारतं क्वापि वारमुख्याबलावृतम् ॥ २७ ॥
maṃtrayantaṃ ca kasmiṃścit maṃtribhiścoddhavādibhiḥ | jalakrīḍārataṃ kvāpi vāramukhyābalāvṛtam || 27 ||
कुत्रचिद्द्विजमुख्येभ्यो ददतं गाः स्वलङ्कृताः । इतिहासपुराणानि श्रृण्वन्तं मङ्गलानि च ॥ २८ ॥
kutraciddvijamukhyebhyo dadataṃ gāḥ svalaṅkṛtāḥ | itihāsapurāṇāni śrṛṇvantaṃ maṅgalāni ca || 28 ||
हसन्तं हासकथया कदाचित् प्रियया गृहे । क्वापि धर्मं सेवमानं अर्थकामौ च कुत्रचित् ॥ २९ ॥
hasantaṃ hāsakathayā kadācit priyayā gṛhe | kvāpi dharmaṃ sevamānaṃ arthakāmau ca kutracit || 29 ||
ध्यायन्तमेकमासीनं पुरुषं प्रकृतेः परम् । शुश्रूषन्तं गुरून् क्वापि कामैर्भोगैः सपर्यया ॥ ३० ॥
dhyāyantamekamāsīnaṃ puruṣaṃ prakṛteḥ param | śuśrūṣantaṃ gurūn kvāpi kāmairbhogaiḥ saparyayā || 30 ||
कुर्वन्तं विग्रहं कैश्चित् सन्धिं चान्यत्र केशवम् । कुत्रापि सह रामेण चिन्तयन्तं सतां शिवम् ॥ ३१ ॥
kurvantaṃ vigrahaṃ kaiścit sandhiṃ cānyatra keśavam | kutrāpi saha rāmeṇa cintayantaṃ satāṃ śivam || 31 ||
पुत्राणां दुहितॄणां च काले विध्युपयापनम् । दारैर्वरैस्तत्सदृशैः कल्पयन्तं विभूतिभिः ॥ ३२ ॥
putrāṇāṃ duhitṝṇāṃ ca kāle vidhyupayāpanam | dārairvaraistatsadṛśaiḥ kalpayantaṃ vibhūtibhiḥ || 32 ||
प्रस्थापनोपनयनैः अपत्यानां महोत्सवान् । वीक्ष्य योगेश्वरेशस्य येषां लोका विसिस्मिरे ॥ ३३ ॥
prasthāpanopanayanaiḥ apatyānāṃ mahotsavān | vīkṣya yogeśvareśasya yeṣāṃ lokā visismire || 33 ||
यजन्तं सकलान् देवान् क्वापि क्रतुभिरूर्जितैः । पूर्तयन्तं क्वचिद् धर्मं कूर्पाराममठादिभिः ॥ ३४ ॥
yajantaṃ sakalān devān kvāpi kratubhirūrjitaiḥ | pūrtayantaṃ kvacid dharmaṃ kūrpārāmamaṭhādibhiḥ || 34 ||
चरन्तं मृगयां क्वापि हयमारुह्य सैन्धवम् । घ्नन्तं तत्र पशून् मेध्यान् परीतं यदुपुङ्गवैः ॥ ३५ ॥
carantaṃ mṛgayāṃ kvāpi hayamāruhya saindhavam | ghnantaṃ tatra paśūn medhyān parītaṃ yadupuṅgavaiḥ || 35 ||
अव्यक्तलिङ्गं प्रकृतिषु अन्तःपुरगृहादिषु । क्वचिच्चरन्तं योगेशं तत्तद्भावबुभुत्सया ॥ ३६ ॥
avyaktaliṅgaṃ prakṛtiṣu antaḥpuragṛhādiṣu | kvaciccarantaṃ yogeśaṃ tattadbhāvabubhutsayā || 36 ||
अथोवाच हृषीकेशं नारदः प्रहसन्निव । योगमायोदयं वीक्ष्य मानुषीं ईयुषो गतिम् ॥ ३७ ॥
athovāca hṛṣīkeśaṃ nāradaḥ prahasanniva | yogamāyodayaṃ vīkṣya mānuṣīṃ īyuṣo gatim || 37 ||
विदाम योगमायास्ते दुर्दर्शा अपि मायिनाम् । योगेश्वरात्मन् निर्भाता भवत्पादनिषेवया ॥ ३८ ॥
vidāma yogamāyāste durdarśā api māyinām | yogeśvarātman nirbhātā bhavatpādaniṣevayā || 38 ||
अनुजानीहि मां देव लोकांस्ते यशसाऽऽप्लुतान् । पर्यटामि तवोद्गायन् लीला भुवनपावनीम् ॥ ३९ ॥
anujānīhi māṃ deva lokāṃste yaśasā''plutān | paryaṭāmi tavodgāyan līlā bhuvanapāvanīm || 39 ||
श्रीभगवानुवाच -
ब्रह्मन्धन्नस्य वक्ताहं कर्ता तदनुमोदिता । तच्छिक्षयन्लोकमिमं आस्थितः पुत्र मा खिदः ॥ ४० ॥
brahmandhannasya vaktāhaṃ kartā tadanumoditā | tacchikṣayanlokamimaṃ āsthitaḥ putra mā khidaḥ || 40 ||
श्रीशुक उवाच -
इत्याचरन्तं सद्धर्मान् पावनान् गृहमेधिनाम् । तमेव सर्वगेहेषु सन्तमेकं ददर्श ह ॥ ४१ ॥
ityācarantaṃ saddharmān pāvanān gṛhamedhinām | tameva sarvageheṣu santamekaṃ dadarśa ha || 41 ||
कृष्णस्यानन्तवीर्यस्य योगमायामहोदयम् । मुहुर्दृष्ट्वा ऋषिरभूद् विस्मितो जातकौतुकः ॥ ४२ ॥
kṛṣṇasyānantavīryasya yogamāyāmahodayam | muhurdṛṣṭvā ṛṣirabhūd vismito jātakautukaḥ || 42 ||
इत्यर्थकामधर्मेषु कृष्णेन श्रद्धितात्मना । सम्यक् सभाजितः प्रीतः तमेवानुस्मरन् ययौ ॥ ४३ ॥
ityarthakāmadharmeṣu kṛṣṇena śraddhitātmanā | samyak sabhājitaḥ prītaḥ tamevānusmaran yayau || 43 ||
( वसंततिलका )
एवं मनुष्यपदवीमनुवर्तमानो नारायणोऽखिलभवाय गृहीतशक्तिः । रेमेऽङ्ग षोडशसहस्रवराङ्गनानां सव्रीडसौहृदनिरीक्षणहासजुष्टः ॥ ४४ ॥
evaṃ manuṣyapadavīmanuvartamāno nārāyaṇo'khilabhavāya gṛhītaśaktiḥ | reme'ṅga ṣoḍaśasahasravarāṅganānāṃ savrīḍasauhṛdanirīkṣaṇahāsajuṣṭaḥ || 44 ||
यानीह विश्वविलयोद्भववृत्तिहेतुः कर्माण्यनन्यविषयाणि हरीश्चकार यस्त्वङ्ग गायति श्रृणोत्यनुमोदते वा भक्तिर्भवेद्भगवति ह्यपवर्गमार्गे ॥ ४५ ॥
yānīha viśvavilayodbhavavṛttihetuḥ karmāṇyananyaviṣayāṇi harīścakāra yastvaṅga gāyati śrṛṇotyanumodate vā bhaktirbhavedbhagavati hyapavargamārge || 45 ||
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे कृष्णगार्हस्थ्यदर्शनं नाम एकोनसप्ततिमोऽध्यायः ॥ ६९ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttarārdhe kṛṣṇagārhasthyadarśanaṃ nāma ekonasaptatimo'dhyāyaḥ || 69 ||
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||
ॐ श्री परमात्मने नमः