Bhagavata Purana

Adhyaya - 70

Krishna Daily observance: Deputation from captive kings of Jarasandha

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच - ( अनुष्टुप् )
अथोषस्युपवृत्तायां कुक्कुटान् कूजतोऽशपन् । गृहीतकण्ठ्यः पतिभिः भाधव्यो विरहातुराः ॥ १ ॥
athoṣasyupavṛttāyāṃ kukkuṭān kūjato'śapan | gṛhītakaṇṭhyaḥ patibhiḥ bhādhavyo virahāturāḥ || 1 ||

Adhyaya:    70

Shloka :    1

वयांस्यरूरुवन् कृष्णं बोधयन्तीव वन्दिनः । गायत्स्वलिष्वनिद्राणि मन्दारवनवायुभिः ॥ २ ॥
vayāṃsyarūruvan kṛṣṇaṃ bodhayantīva vandinaḥ | gāyatsvaliṣvanidrāṇi mandāravanavāyubhiḥ || 2 ||

Adhyaya:    70

Shloka :    2

मुहूर्तं तं तु वैदर्भी नामृष्यद् अतिशोभनम् । परिरम्भणविश्लेषात् प्रियबाह्वन्तरं गता ॥ ३ ॥
muhūrtaṃ taṃ tu vaidarbhī nāmṛṣyad atiśobhanam | parirambhaṇaviśleṣāt priyabāhvantaraṃ gatā || 3 ||

Adhyaya:    70

Shloka :    3

ब्राह्मे मुहूर्त उत्थाय वार्युपस्पृश्य माधवः । दध्यौ प्रसन्नकरण आत्मानं तमसः परम् ॥ ४ ॥
brāhme muhūrta utthāya vāryupaspṛśya mādhavaḥ | dadhyau prasannakaraṇa ātmānaṃ tamasaḥ param || 4 ||

Adhyaya:    70

Shloka :    4

( मिश्र )
एकं स्वयंज्योतिरनन्यमव्ययं स्वसंस्थया नित्यनिरस्तकल्मषम् । ब्रह्माख्यमस्योद्‌भवनाशहेतुभिः स्वशक्तिभिर्लक्षितभावनिर्वृतिम् ॥ ५ ॥
ekaṃ svayaṃjyotirananyamavyayaṃ svasaṃsthayā nityanirastakalmaṣam | brahmākhyamasyod‌bhavanāśahetubhiḥ svaśaktibhirlakṣitabhāvanirvṛtim || 5 ||

Adhyaya:    70

Shloka :    5

अथाप्लुतोऽम्भस्यमले यथाविधि क्रियाकलापं परिधाय वाससी । चकार सन्ध्योपगमादि सत्तमो हुतानलो ब्रह्म जजाप वाग्यतः ॥ ६ ॥
athāpluto'mbhasyamale yathāvidhi kriyākalāpaṃ paridhāya vāsasī | cakāra sandhyopagamādi sattamo hutānalo brahma jajāpa vāgyataḥ || 6 ||

Adhyaya:    70

Shloka :    6

( अनुष्टुप् )
उपस्थायार्कमुद्यन्तं तर्पयित्वात्मनः कलाः । देवान् ऋषीन् पितॄन् वृद्धान् विप्रानभ्यर्च्य चात्मवान् ॥ ७ ॥
upasthāyārkamudyantaṃ tarpayitvātmanaḥ kalāḥ | devān ṛṣīn pitṝn vṛddhān viprānabhyarcya cātmavān || 7 ||

Adhyaya:    70

Shloka :    7

धेनूनां रुक्मश्रृङ्गीणां साध्वीनां मौक्तिकस्रजाम् । पयस्विनीनां गृष्टीनां सवत्सानां सुवाससाम् ॥ ८ ॥
dhenūnāṃ rukmaśrṛṅgīṇāṃ sādhvīnāṃ mauktikasrajām | payasvinīnāṃ gṛṣṭīnāṃ savatsānāṃ suvāsasām || 8 ||

Adhyaya:    70

Shloka :    8

ददौ रूप्यखुराग्राणां क्षौमाजिनतिलैः सह । अलङ्कृतेभ्यो विप्रेभ्यो बद्वं बद्वं दिने दिने ॥ ९ ॥
dadau rūpyakhurāgrāṇāṃ kṣaumājinatilaiḥ saha | alaṅkṛtebhyo viprebhyo badvaṃ badvaṃ dine dine || 9 ||

Adhyaya:    70

Shloka :    9

गोविप्रदेवतावृद्ध गुरून् भूतानि सर्वशः । नमस्कृत्यात्मसंभूतीः मङ्गलानि समस्पृशत् ॥ १० ॥
govipradevatāvṛddha gurūn bhūtāni sarvaśaḥ | namaskṛtyātmasaṃbhūtīḥ maṅgalāni samaspṛśat || 10 ||

Adhyaya:    70

Shloka :    10

आत्मानं भूषयामास नरलोकविभूषणम् । वासोभिर्भूषणैः स्वीयैः दिव्यस्रग् अनुलेपनैः ॥ ११ ॥
ātmānaṃ bhūṣayāmāsa naralokavibhūṣaṇam | vāsobhirbhūṣaṇaiḥ svīyaiḥ divyasrag anulepanaiḥ || 11 ||

Adhyaya:    70

Shloka :    11

अवेक्ष्याज्यं तथाऽऽदर्शं गोवृषद्विजदेवताः । कामांश्च सर्ववर्णानां पौरान्तःपुरचारिणाम् । प्रदाप्य प्रकृतीः कामैः प्रतोष्य प्रत्यनन्दत ॥ १२ ॥
avekṣyājyaṃ tathā''darśaṃ govṛṣadvijadevatāḥ | kāmāṃśca sarvavarṇānāṃ paurāntaḥpuracāriṇām | pradāpya prakṛtīḥ kāmaiḥ pratoṣya pratyanandata || 12 ||

Adhyaya:    70

Shloka :    12

संविभज्याग्रतो विप्रान् स्रक्‌ताम्बूलानुलेपनैः । सुहृदः प्रकृतीर्दारान् उपायुङ्क्त ततः स्वयम् ॥ १३ ॥
saṃvibhajyāgrato viprān srak‌tāmbūlānulepanaiḥ | suhṛdaḥ prakṛtīrdārān upāyuṅkta tataḥ svayam || 13 ||

Adhyaya:    70

Shloka :    13

तावत् सूत उपानीय स्यन्दनं परमाद्‌भुतम् । सुग्रीवाद्यैर्हयैर्युक्तं प्रणम्यावस्थितोऽग्रतः ॥ १४ ॥
tāvat sūta upānīya syandanaṃ paramād‌bhutam | sugrīvādyairhayairyuktaṃ praṇamyāvasthito'grataḥ || 14 ||

Adhyaya:    70

Shloka :    14

गृहीत्वा पाणिना पाणी सारथेस्तमथारुहत् । सात्यक्युद्धवसंयुक्तः पूर्वाद्रिमिव भास्करः ॥ १५ ॥
gṛhītvā pāṇinā pāṇī sārathestamathāruhat | sātyakyuddhavasaṃyuktaḥ pūrvādrimiva bhāskaraḥ || 15 ||

Adhyaya:    70

Shloka :    15

ईक्षितोऽन्तःपुरस्त्रीणां सव्रीडप्रेमवीक्षितैः । कृच्छ्राद् विसृष्टो निरगात् जातहासो हरन् मनः ॥ १६ ॥
īkṣito'ntaḥpurastrīṇāṃ savrīḍapremavīkṣitaiḥ | kṛcchrād visṛṣṭo niragāt jātahāso haran manaḥ || 16 ||

Adhyaya:    70

Shloka :    16

सुधर्माख्यां सभां सर्वैः वृष्णिभिः परिवारितः । प्राविशद् यन्निविष्टानां न सन्त्यङ्ग षडूर्मयः ॥ १७ ॥
sudharmākhyāṃ sabhāṃ sarvaiḥ vṛṣṇibhiḥ parivāritaḥ | prāviśad yanniviṣṭānāṃ na santyaṅga ṣaḍūrmayaḥ || 17 ||

Adhyaya:    70

Shloka :    17

( वंशस्था )
तत्रोपविष्टः परमासने विभुः बभौ स्वभासा ककुभोऽवभासयन् । वृतो नृसिंहैर्यदुभिर्यदूत्तमो यथोडुराजो दिवि तारकागणैः ॥ १८ ॥
tatropaviṣṭaḥ paramāsane vibhuḥ babhau svabhāsā kakubho'vabhāsayan | vṛto nṛsiṃhairyadubhiryadūttamo yathoḍurājo divi tārakāgaṇaiḥ || 18 ||

Adhyaya:    70

Shloka :    18

( अनुष्टुप् )
तत्रोपमंत्रिणो राजन् नानाहास्यरसैर्विभुम् । उपतस्थुर्नटाचार्या नर्तक्यस्ताण्डवैः पृथक् ॥ १९ ॥
tatropamaṃtriṇo rājan nānāhāsyarasairvibhum | upatasthurnaṭācāryā nartakyastāṇḍavaiḥ pṛthak || 19 ||

Adhyaya:    70

Shloka :    19

मृदङ्गवीणामुरज वेणुतालदरस्वनैः । ननृतुर्जगुस्तुष्टुवुश्च सूतमागधवन्दिनः ॥ २० ॥
mṛdaṅgavīṇāmuraja veṇutāladarasvanaiḥ | nanṛturjagustuṣṭuvuśca sūtamāgadhavandinaḥ || 20 ||

Adhyaya:    70

Shloka :    20

तत्राहुर्ब्राह्मणाः केचित् आसीना ब्रह्मवादिनः । पूर्वेषां पुण्ययशसां राज्ञां चाकथयन् कथाः ॥ २१ ॥
tatrāhurbrāhmaṇāḥ kecit āsīnā brahmavādinaḥ | pūrveṣāṃ puṇyayaśasāṃ rājñāṃ cākathayan kathāḥ || 21 ||

Adhyaya:    70

Shloka :    21

तत्रैकः पुरुषो राजन् आगतोऽपूर्वदर्शनः । विज्ञापितो भगवते प्रतीहारैः प्रवेशितः ॥ २२ ॥
tatraikaḥ puruṣo rājan āgato'pūrvadarśanaḥ | vijñāpito bhagavate pratīhāraiḥ praveśitaḥ || 22 ||

Adhyaya:    70

Shloka :    22

स नमस्कृत्य कृष्णाय परेशाय कृताञ्जलिः । राज्ञामावेदयद् दुखं जरासन्धनिरोधजम् ॥ २३ ॥
sa namaskṛtya kṛṣṇāya pareśāya kṛtāñjaliḥ | rājñāmāvedayad dukhaṃ jarāsandhanirodhajam || 23 ||

Adhyaya:    70

Shloka :    23

ये च दिग्विजये तस्य सन्नतिं न ययुर्नृपाः । प्रसह्य रुद्धास्तेनासन् अयुते द्वे गिरिव्रजे ॥ २४ ॥
ye ca digvijaye tasya sannatiṃ na yayurnṛpāḥ | prasahya ruddhāstenāsan ayute dve girivraje || 24 ||

Adhyaya:    70

Shloka :    24

राजान ऊचुः -
कृष्ण कृष्णाप्रमेयात्मन् प्रपन्नभयभञ्जन । वयं त्वां शरणं यामो भवभीताः पृथग्धियः ॥ २५ ॥
kṛṣṇa kṛṣṇāprameyātman prapannabhayabhañjana | vayaṃ tvāṃ śaraṇaṃ yāmo bhavabhītāḥ pṛthagdhiyaḥ || 25 ||

Adhyaya:    70

Shloka :    25

( वसंततिलका )
लोको विकर्मनिरतः कुशले प्रमत्तः कर्मण्ययं त्वदुदिते भवदर्चने स्वे । यस्तावदस्य बलवानिह जीविताशां सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै ॥ २६ ॥
loko vikarmanirataḥ kuśale pramattaḥ karmaṇyayaṃ tvadudite bhavadarcane sve | yastāvadasya balavāniha jīvitāśāṃ sadyaśchinattyanimiṣāya namo'stu tasmai || 26 ||

Adhyaya:    70

Shloka :    26

लोके भवाञ्जगदिनः कलयावतीर्णः सद् रक्षणाय खलनिग्रहणाय चान्यः । कश्चित् त्वदीयमतियाति निदेशमीश किं वा जनः स्वकृतमृच्छति तन्न विद्मः ॥ २७ ॥
loke bhavāñjagadinaḥ kalayāvatīrṇaḥ sad rakṣaṇāya khalanigrahaṇāya cānyaḥ | kaścit tvadīyamatiyāti nideśamīśa kiṃ vā janaḥ svakṛtamṛcchati tanna vidmaḥ || 27 ||

Adhyaya:    70

Shloka :    27

स्वप्नायितं नृपसुखं परतंत्रमीश शश्वद्‌भयेन मृतकेन धुरं वहामः । हित्वा तदात्मनि सुखं त्वदनीहलभ्यं क्लिश्यामहेऽतिकृपणास्तव माययेह ॥ २८ ॥
svapnāyitaṃ nṛpasukhaṃ parataṃtramīśa śaśvad‌bhayena mṛtakena dhuraṃ vahāmaḥ | hitvā tadātmani sukhaṃ tvadanīhalabhyaṃ kliśyāmahe'tikṛpaṇāstava māyayeha || 28 ||

Adhyaya:    70

Shloka :    28

तन्नो भवान् प्रणतशोकहराङ्‌घ्रियुग्मो बद्धान् वियुङ्क्ष्व मगधाह्वयकर्मपाशात् । यो भूभुजोऽयुतमतङ्गजवीर्यमेको बिभ्रद् रुरोध भवने मृगराडिवावीः ॥ २९ ॥
tanno bhavān praṇataśokaharāṅ‌ghriyugmo baddhān viyuṅkṣva magadhāhvayakarmapāśāt | yo bhūbhujo'yutamataṅgajavīryameko bibhrad rurodha bhavane mṛgarāḍivāvīḥ || 29 ||

Adhyaya:    70

Shloka :    29

यो वै त्वया द्विनवकृत्व उदात्तचक्र भग्नो मृधे खलु भवन्तमनन्तवीर्यम् । जित्वा नृलोकनिरतं सकृदूढदर्पो युष्मत्प्रजा रुजति नोऽजित तद्विधेहि ॥ ३० ॥
yo vai tvayā dvinavakṛtva udāttacakra bhagno mṛdhe khalu bhavantamanantavīryam | jitvā nṛlokanirataṃ sakṛdūḍhadarpo yuṣmatprajā rujati no'jita tadvidhehi || 30 ||

Adhyaya:    70

Shloka :    30

दूत उवाच - ( अनुष्टुप् )
इति मागधसंरुद्धा भवद्दर्शनकाङ्‌क्षिणः । प्रपन्नाः पादमूलं ते दीनानां शं विधीयताम् ॥ ३१ ॥
iti māgadhasaṃruddhā bhavaddarśanakāṅ‌kṣiṇaḥ | prapannāḥ pādamūlaṃ te dīnānāṃ śaṃ vidhīyatām || 31 ||

Adhyaya:    70

Shloka :    31

श्रीशुक उवाच -
राजदूते ब्रुवत्येवं देवर्षिः परमद्युतिः । बिभ्रत् पिङ्गजटाभारं प्रादुरासीद् यथा रविः ॥ ३२ ॥
rājadūte bruvatyevaṃ devarṣiḥ paramadyutiḥ | bibhrat piṅgajaṭābhāraṃ prādurāsīd yathā raviḥ || 32 ||

Adhyaya:    70

Shloka :    32

तं दृष्ट्वा भगवान् कृष्णः सर्वलोकेश्वरेश्वरः । ववन्द उत्थितः शीर्ष्णा ससभ्यः सानुगो मुदा ॥ ३३ ॥
taṃ dṛṣṭvā bhagavān kṛṣṇaḥ sarvalokeśvareśvaraḥ | vavanda utthitaḥ śīrṣṇā sasabhyaḥ sānugo mudā || 33 ||

Adhyaya:    70

Shloka :    33

सभाजयित्वा विधिवत् कृतासनपरिग्रहम् । बभाषे सुनृतैर्वाक्यैः श्रद्धया तर्पयन् मुनिम् ॥ ३४ ॥
sabhājayitvā vidhivat kṛtāsanaparigraham | babhāṣe sunṛtairvākyaiḥ śraddhayā tarpayan munim || 34 ||

Adhyaya:    70

Shloka :    34

अपि स्विदद्य लोकानां त्रयाणां अकुतोभयम् । ननु भूयान् भगवतो लोकान् पर्यटतो गुणः ॥ ३५ ॥
api svidadya lokānāṃ trayāṇāṃ akutobhayam | nanu bhūyān bhagavato lokān paryaṭato guṇaḥ || 35 ||

Adhyaya:    70

Shloka :    35

न हि तेऽविदितं किञ्चित् लोकेषु ईश्वर कर्तृषु । अथ पृच्छामहे युष्मान् पाण्डवानां चिकीर्षितम् ॥ ३६ ॥
na hi te'viditaṃ kiñcit lokeṣu īśvara kartṛṣu | atha pṛcchāmahe yuṣmān pāṇḍavānāṃ cikīrṣitam || 36 ||

Adhyaya:    70

Shloka :    36

श्रीनारद उवाच - ( मिश्र )
दृष्टा माया ते बहुशो दुरत्यया माया विभो विश्वसृजश्च मायिनः । भूतेषु भूमंश्चरतः स्वशक्तिभिः वह्नेरिवच्छन्नरुचो न मेऽद्‌भुतम् ॥ ३७ ॥
dṛṣṭā māyā te bahuśo duratyayā māyā vibho viśvasṛjaśca māyinaḥ | bhūteṣu bhūmaṃścarataḥ svaśaktibhiḥ vahnerivacchannaruco na me'd‌bhutam || 37 ||

Adhyaya:    70

Shloka :    37

तवेहितं कोऽर्हति साधु वेदितुं स्वमाययेदं सृजतो नियच्छतः । यद् विद्यमानात् मतयावभासते तस्मै नमस्ते स्वविलक्षणात्मने ॥ ३८ ॥
tavehitaṃ ko'rhati sādhu vedituṃ svamāyayedaṃ sṛjato niyacchataḥ | yad vidyamānāt matayāvabhāsate tasmai namaste svavilakṣaṇātmane || 38 ||

Adhyaya:    70

Shloka :    38

जीवस्य यः संसरतो विमोक्षणं न जानतोऽनर्थवहाच्छरीरतः । लीलावतारैः स्वयशः प्रदीपकं प्राज्वालयत्त्वा तमहं प्रपद्ये ॥ ३९ ॥
jīvasya yaḥ saṃsarato vimokṣaṇaṃ na jānato'narthavahāccharīrataḥ | līlāvatāraiḥ svayaśaḥ pradīpakaṃ prājvālayattvā tamahaṃ prapadye || 39 ||

Adhyaya:    70

Shloka :    39

( अनुष्टुप् )
अथाप्याश्रावये ब्रह्म नरलोकविडम्बनम् । राज्ञः पैतृष्वसेयस्य भक्तस्य च चिकीर्षितम् ॥ ४० ॥
athāpyāśrāvaye brahma naralokaviḍambanam | rājñaḥ paitṛṣvaseyasya bhaktasya ca cikīrṣitam || 40 ||

Adhyaya:    70

Shloka :    40

यक्ष्यति त्वां मखेन्द्रेण राजसूयेन पाण्डवः । पारमेष्ठ्यकामो नृपतिः तद्‌भवाननुमोदताम् ॥ ४१ ॥
yakṣyati tvāṃ makhendreṇa rājasūyena pāṇḍavaḥ | pārameṣṭhyakāmo nṛpatiḥ tad‌bhavānanumodatām || 41 ||

Adhyaya:    70

Shloka :    41

तस्मिन् देव क्रतुवरे भवन्तं वै सुरादयः । दिदृक्षवः समेष्यन्ति राजानश्च यशस्विनः ॥ ४२ ॥
tasmin deva kratuvare bhavantaṃ vai surādayaḥ | didṛkṣavaḥ sameṣyanti rājānaśca yaśasvinaḥ || 42 ||

Adhyaya:    70

Shloka :    42

श्रवणात् कीर्तनाद् ध्यानात् पूयन्तेऽन्तेवसायिनः । तव ब्रह्ममयस्येश किमुतेक्षाभिमर्शिनः ॥ ४३ ॥
śravaṇāt kīrtanād dhyānāt pūyante'ntevasāyinaḥ | tava brahmamayasyeśa kimutekṣābhimarśinaḥ || 43 ||

Adhyaya:    70

Shloka :    43

( वसंततिलका )
यस्यामलं दिवि यशः प्रथितं रसायां भूमौ च ते भुवनमङ्गल दिग्वितानम् । मन्दाकिनीति दिवि भोगवतीति चाधो गङ्गेति चेह चरणाम्बु पुनाति विश्वम् ॥ ४४ ॥
yasyāmalaṃ divi yaśaḥ prathitaṃ rasāyāṃ bhūmau ca te bhuvanamaṅgala digvitānam | mandākinīti divi bhogavatīti cādho gaṅgeti ceha caraṇāmbu punāti viśvam || 44 ||

Adhyaya:    70

Shloka :    44

श्रीशुक उवाच -
तत्र तेष्वात्मपक्षेष्व गृह्णत्सु विजिगीषया । वाचः पेशैः स्मयन् भृत्यमुद्धवं प्राह केशवः ॥ ४५ ॥
tatra teṣvātmapakṣeṣva gṛhṇatsu vijigīṣayā | vācaḥ peśaiḥ smayan bhṛtyamuddhavaṃ prāha keśavaḥ || 45 ||

Adhyaya:    70

Shloka :    45

श्रीभगवानुवाच -
त्वं हि नः परमं चक्षुः सुहृन् मंत्रार्थतत्त्ववित् । अथात्र ब्रूह्यनुष्ठेयं श्रद्दध्मः करवाम तत् ॥ ४६ ॥
tvaṃ hi naḥ paramaṃ cakṣuḥ suhṛn maṃtrārthatattvavit | athātra brūhyanuṣṭheyaṃ śraddadhmaḥ karavāma tat || 46 ||

Adhyaya:    70

Shloka :    46

इत्युपामंत्रितो भर्त्रा सर्वज्ञेनापि मुग्धवत् । निदेशं शिरसाऽऽधाय उद्धवः प्रत्यभाषत ॥ ४७ ॥
ityupāmaṃtrito bhartrā sarvajñenāpi mugdhavat | nideśaṃ śirasā''dhāya uddhavaḥ pratyabhāṣata || 47 ||

Adhyaya:    70

Shloka :    47

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे भगवद्यानविचारे नाम सप्ततितमोऽध्यायः ॥ ७० ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttarārdhe bhagavadyānavicāre nāma saptatitamo'dhyāyaḥ || 70 ||

Adhyaya:    70

Shloka :    48

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    70

Shloka :    49

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In