Bhagavata Purana

Adhyaya - 71

Shri Krishna Visit to Indraprastha

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच - ( अनुष्टुप् )
इत्युदीरितमाकर्ण्य देवऋषेरुद्धवोऽब्रवीत् । सभ्यानां मतमाज्ञाय कृष्णस्य च महामतिः ॥ १ ॥
ityudīritamākarṇya devaṛṣeruddhavo'bravīt | sabhyānāṃ matamājñāya kṛṣṇasya ca mahāmatiḥ || 1 ||

Adhyaya:    71

Shloka :    1

श्रीउद्धव उवाच -
यदुक्तं ऋषिणा देव साचिव्यं यक्ष्यतस्त्वया । कार्यं पैतृष्वसेयस्य रक्षा च शरणैषिणाम् ॥ २ ॥
yaduktaṃ ṛṣiṇā deva sācivyaṃ yakṣyatastvayā | kāryaṃ paitṛṣvaseyasya rakṣā ca śaraṇaiṣiṇām || 2 ||

Adhyaya:    71

Shloka :    2

यष्टव्यम्राजसूयेन दिक् चक्रजयिना विभो । अतो जरासुतजय उभयार्थो मतो मम ॥ ३ ॥
yaṣṭavyamrājasūyena dik cakrajayinā vibho | ato jarāsutajaya ubhayārtho mato mama || 3 ||

Adhyaya:    71

Shloka :    3

अस्माकं च महानर्थो ह्येतेनैव भविष्यति । यशश्च तव गोविन्द राज्ञो बद्धान् विमुञ्चतः ॥ ४ ॥
asmākaṃ ca mahānartho hyetenaiva bhaviṣyati | yaśaśca tava govinda rājño baddhān vimuñcataḥ || 4 ||

Adhyaya:    71

Shloka :    4

स वै दुर्विषहो राजा नागायुतसमो बले । बलिनामपि चान्येषां भीमं समबलं विना ॥ ५ ॥
sa vai durviṣaho rājā nāgāyutasamo bale | balināmapi cānyeṣāṃ bhīmaṃ samabalaṃ vinā || 5 ||

Adhyaya:    71

Shloka :    5

द्‌वैरथे स तु जेतव्यो मा शताक्षौहिणीयुतः । ब्रह्मण्योऽभ्यर्थितो विप्रैः न प्रत्याख्याति कर्हिचित् ॥ ६ ॥
d‌vairathe sa tu jetavyo mā śatākṣauhiṇīyutaḥ | brahmaṇyo'bhyarthito vipraiḥ na pratyākhyāti karhicit || 6 ||

Adhyaya:    71

Shloka :    6

ब्रह्मवेषधरो गत्वा तं भिक्षेत वृकोदरः । हनिष्यति न सन्देहो द्‌वैरथे तव सन्निधौ ॥ ७ ॥
brahmaveṣadharo gatvā taṃ bhikṣeta vṛkodaraḥ | haniṣyati na sandeho d‌vairathe tava sannidhau || 7 ||

Adhyaya:    71

Shloka :    7

निमित्तं परमीशस्य विश्वसर्गनिरोधयोः । हिरण्यगर्भः शर्वश्च कालस्यारूपिणस्तव ॥ ८ ॥
nimittaṃ paramīśasya viśvasarganirodhayoḥ | hiraṇyagarbhaḥ śarvaśca kālasyārūpiṇastava || 8 ||

Adhyaya:    71

Shloka :    8

( वसंततिलका )
गायन्ति ते विशदकर्म गृहेषु देव्यो राज्ञां स्वशत्रुवधमात्मविमोक्षणं च । गोप्यश्च कुञ्जरपतेर्जनकात्मजायाः पित्रोश्च लब्धशरणा मुनयो वयं च ॥ ९ ॥
gāyanti te viśadakarma gṛheṣu devyo rājñāṃ svaśatruvadhamātmavimokṣaṇaṃ ca | gopyaśca kuñjarapaterjanakātmajāyāḥ pitrośca labdhaśaraṇā munayo vayaṃ ca || 9 ||

Adhyaya:    71

Shloka :    9

( अनुष्टुप् )
जरासन्धवधः कृष्ण भूर्यर्थायोपकल्पते । प्रायः पाकविपाकेन तव चाभिमतः क्रतुः ॥ १० ॥
jarāsandhavadhaḥ kṛṣṇa bhūryarthāyopakalpate | prāyaḥ pākavipākena tava cābhimataḥ kratuḥ || 10 ||

Adhyaya:    71

Shloka :    10

श्रीशुक उवाच -
इत्युद्धव वचो राजन् सर्वतोभद्रमच्युतम् । देवर्षिर्यदुवृद्धाश्च कृष्णश्च प्रत्यपूजयन् ॥ ११ ॥
ityuddhava vaco rājan sarvatobhadramacyutam | devarṣiryaduvṛddhāśca kṛṣṇaśca pratyapūjayan || 11 ||

Adhyaya:    71

Shloka :    11

अथादिशत् प्रयाणाय भगवान् देवकीसुतः । भृत्यान् दारुकजैत्रादीन् अनुज्ञाप्य गुरून् विभुः ॥ १२ ॥
athādiśat prayāṇāya bhagavān devakīsutaḥ | bhṛtyān dārukajaitrādīn anujñāpya gurūn vibhuḥ || 12 ||

Adhyaya:    71

Shloka :    12

निर्गमय्यावरोधान् स्वान् ससुतान् सपरिच्छदान् । सङ्कर्षणमनुज्ञाप्य यदुराजं च शत्रुहन् । सूतोपनीतं स्वरथं आरुहद् गरुडध्वजम् ॥ १३ ॥
nirgamayyāvarodhān svān sasutān saparicchadān | saṅkarṣaṇamanujñāpya yadurājaṃ ca śatruhan | sūtopanītaṃ svarathaṃ āruhad garuḍadhvajam || 13 ||

Adhyaya:    71

Shloka :    13

( प्रभावती )
ततो रथद्‌विपभटसादिनायकैः करालया परिवृत आत्मसेनया । मृदङ्‌ग भेर्यानक शङ्खगोमुखैः प्रघोषघोषितककुभो निराक्रमत् ॥ १४ ॥
tato rathad‌vipabhaṭasādināyakaiḥ karālayā parivṛta ātmasenayā | mṛdaṅ‌ga bheryānaka śaṅkhagomukhaiḥ praghoṣaghoṣitakakubho nirākramat || 14 ||

Adhyaya:    71

Shloka :    14

नृवाजिकाञ्चन शिबिकाभिरच्युतं सहात्मजाः पतिमनु सुव्रता ययुः । वरांबराभरणविलेपनस्रजः सुसंवृता नृभिरसिचर्मपाणिभिः ॥ १५ ॥
nṛvājikāñcana śibikābhiracyutaṃ sahātmajāḥ patimanu suvratā yayuḥ | varāṃbarābharaṇavilepanasrajaḥ susaṃvṛtā nṛbhirasicarmapāṇibhiḥ || 15 ||

Adhyaya:    71

Shloka :    15

नरोष्ट्रगोमहिषखराश्वतर्यनः करेणुभिः परिजनवारयोषितः । स्वलङ्कृताः कटकुटिकम्बलाम्बराद् उपस्करा ययुरधियुज्य सर्वतः ॥ १६ ॥
naroṣṭragomahiṣakharāśvataryanaḥ kareṇubhiḥ parijanavārayoṣitaḥ | svalaṅkṛtāḥ kaṭakuṭikambalāmbarād upaskarā yayuradhiyujya sarvataḥ || 16 ||

Adhyaya:    71

Shloka :    16

बलं बृहद्ध्वजपटछत्रचामरैः वरायुधाभरणकिरीटवर्मभिः । दिवांशुभिस्तुमुलरवं बभौ रवेः यथार्णवः क्षुभिततिमिङ्‌गिलोर्मिभिः ॥ १७ ॥
balaṃ bṛhaddhvajapaṭachatracāmaraiḥ varāyudhābharaṇakirīṭavarmabhiḥ | divāṃśubhistumularavaṃ babhau raveḥ yathārṇavaḥ kṣubhitatimiṅ‌gilormibhiḥ || 17 ||

Adhyaya:    71

Shloka :    17

अथो मुनिर्यदुपतिना सभाजितः प्रणम्य तं हृदि विदधद् विहायसा । निशम्य तद्‌व्यवसितमाहृतार्हणो मुकुन्दसन्दर्शननिर्वृतेन्द्रियः ॥ १८ ॥
atho muniryadupatinā sabhājitaḥ praṇamya taṃ hṛdi vidadhad vihāyasā | niśamya tad‌vyavasitamāhṛtārhaṇo mukundasandarśananirvṛtendriyaḥ || 18 ||

Adhyaya:    71

Shloka :    18

( अनुष्टुप् )
राजदूतमुवाचेदं भगवान् प्रीणयन् गिरा । मा भैष्ट दूत भद्रं वो घातयिष्यामि मागधम् ॥ १९ ॥
rājadūtamuvācedaṃ bhagavān prīṇayan girā | mā bhaiṣṭa dūta bhadraṃ vo ghātayiṣyāmi māgadham || 19 ||

Adhyaya:    71

Shloka :    19

इत्युक्तः प्रस्थितो दूतो यथावद् अवदन् नृपान् । तेऽपि सन्दर्शनं शौरेः प्रत्यैक्षन् यन्मुमुक्षवः ॥ २० ॥
ityuktaḥ prasthito dūto yathāvad avadan nṛpān | te'pi sandarśanaṃ śaureḥ pratyaikṣan yanmumukṣavaḥ || 20 ||

Adhyaya:    71

Shloka :    20

आनर्तसौवीरमरून् तीर्त्वा विनशनं हरिः । गिरीन् नदीरतीयाय पुरग्रामव्रजाकरान् ॥ २१ ॥
ānartasauvīramarūn tīrtvā vinaśanaṃ hariḥ | girīn nadīratīyāya puragrāmavrajākarān || 21 ||

Adhyaya:    71

Shloka :    21

ततो दृषद्‌वतीं तीर्त्वा मुकुन्दोऽथ सरस्वतीम् । पञ्चालानथ मत्स्यांश्च शक्रप्रस्थमथागमत् ॥ २२ ॥
tato dṛṣad‌vatīṃ tīrtvā mukundo'tha sarasvatīm | pañcālānatha matsyāṃśca śakraprasthamathāgamat || 22 ||

Adhyaya:    71

Shloka :    22

तमुपागतमाकर्ण्य प्रीतो दुर्दर्शनं नृणाम् । अजातशत्रुर्निरगात् सोपाध्यायः सुहृद्‌वृतः ॥ २३ ॥
tamupāgatamākarṇya prīto durdarśanaṃ nṛṇām | ajātaśatrurniragāt sopādhyāyaḥ suhṛd‌vṛtaḥ || 23 ||

Adhyaya:    71

Shloka :    23

गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा । अभ्ययात् स हृषीकेशं प्राणाः प्राणमिवादृतः ॥ २४ ॥
gītavāditraghoṣeṇa brahmaghoṣeṇa bhūyasā | abhyayāt sa hṛṣīkeśaṃ prāṇāḥ prāṇamivādṛtaḥ || 24 ||

Adhyaya:    71

Shloka :    24

दृष्ट्वा विक्लिन्नहृदयः कृष्णं स्नेहेन पाण्डवः । चिराद् दृष्टं प्रियतमं सस्वजेऽथ पुनः पुनः ॥ २५ ॥
dṛṣṭvā viklinnahṛdayaḥ kṛṣṇaṃ snehena pāṇḍavaḥ | cirād dṛṣṭaṃ priyatamaṃ sasvaje'tha punaḥ punaḥ || 25 ||

Adhyaya:    71

Shloka :    25

( मिश्र )
दोर्भ्यां परिष्वज्य रमामलालयं मुकुन्दगात्रं नृपतिर्हताशुभः । लेभे परां निर्वृतिमश्रुलोचनो हृष्यत्तनुर्विस्मृत लोकविभ्रमः ॥ २६ ॥
dorbhyāṃ pariṣvajya ramāmalālayaṃ mukundagātraṃ nṛpatirhatāśubhaḥ | lebhe parāṃ nirvṛtimaśrulocano hṛṣyattanurvismṛta lokavibhramaḥ || 26 ||

Adhyaya:    71

Shloka :    26

तं मातुलेयं परिरभ्य निर्वृतो भीमः स्मयन् प्रेमजलाकुलेन्द्रियः । यमौ किरीटी च सुहृत्तमं मुदा प्रवृद्धबाष्पाः परिरेभिरेऽच्युतम् ॥ २७ ॥
taṃ mātuleyaṃ parirabhya nirvṛto bhīmaḥ smayan premajalākulendriyaḥ | yamau kirīṭī ca suhṛttamaṃ mudā pravṛddhabāṣpāḥ parirebhire'cyutam || 27 ||

Adhyaya:    71

Shloka :    27

( अनुष्टुप् )
अर्जुनेन परिष्वक्तो यमाभ्यामभिवादितः । ब्राह्मणेभ्यो नमस्कृत्य वृद्धेभ्यश्च यथार्हतः ॥ २८ ॥
arjunena pariṣvakto yamābhyāmabhivāditaḥ | brāhmaṇebhyo namaskṛtya vṛddhebhyaśca yathārhataḥ || 28 ||

Adhyaya:    71

Shloka :    28

मानिनो मानयामास कुरुसृञ्जयकैकयान् । सूतमागधगन्धर्वा वन्दिनश्चोपमंत्रिणः ॥ २९ ॥
mānino mānayāmāsa kurusṛñjayakaikayān | sūtamāgadhagandharvā vandinaścopamaṃtriṇaḥ || 29 ||

Adhyaya:    71

Shloka :    29

मृदङ्‌गशङ्खपटह वीणापणवगोमुखैः । ब्राह्मणाश्चारविन्दाक्षं तुष्टुवुर्ननृतुर्जगुः ॥ ३० ॥
mṛdaṅ‌gaśaṅkhapaṭaha vīṇāpaṇavagomukhaiḥ | brāhmaṇāścāravindākṣaṃ tuṣṭuvurnanṛturjaguḥ || 30 ||

Adhyaya:    71

Shloka :    30

एवं सुहृद्‌भिः पर्यस्तः पुण्यश्लोकशिखामणिः । संस्तूयमानो भगवान् विवेशालङ्कृतं पुरम् ॥ ३१ ॥
evaṃ suhṛd‌bhiḥ paryastaḥ puṇyaślokaśikhāmaṇiḥ | saṃstūyamāno bhagavān viveśālaṅkṛtaṃ puram || 31 ||

Adhyaya:    71

Shloka :    31

( वसंततिलका )
संसिक्तवर्त्म करिणां मदगन्धतोयैः चित्रध्वजैः कनकतोरणपूर्णकुम्भैः । मृष्टात्मभिर्नवदुकूलविभूषणस्रग् गन्धैर्नृभिर्युवतिभिश्च विराजमानम् ॥ ३२ ॥
saṃsiktavartma kariṇāṃ madagandhatoyaiḥ citradhvajaiḥ kanakatoraṇapūrṇakumbhaiḥ | mṛṣṭātmabhirnavadukūlavibhūṣaṇasrag gandhairnṛbhiryuvatibhiśca virājamānam || 32 ||

Adhyaya:    71

Shloka :    32

उद्दीप्तदीपबलिभिः प्रतिसद्म जाल निर्यातधूपरुचिरं विलसत्पताकम् । मूर्धन्यहेमकलशै रजतोरुशृङ्‌गैः जुष्टं ददर्श भवनैः कुरुराजधाम ॥ ३३ ॥
uddīptadīpabalibhiḥ pratisadma jāla niryātadhūparuciraṃ vilasatpatākam | mūrdhanyahemakalaśai rajatoruśṛṅ‌gaiḥ juṣṭaṃ dadarśa bhavanaiḥ kururājadhāma || 33 ||

Adhyaya:    71

Shloka :    33

प्राप्तं निशम्य नरलोचनपानपात्रम् औत्सुक्यविश्लथितकेश दुकूलबन्धाः । सद्यो विसृज्य गृहकर्म पतींश्च तल्पे द्रष्टुं ययुर्युवतयः स्म नरेन्द्रमार्गे ॥ ३४ ॥
prāptaṃ niśamya naralocanapānapātram autsukyaviślathitakeśa dukūlabandhāḥ | sadyo visṛjya gṛhakarma patīṃśca talpe draṣṭuṃ yayuryuvatayaḥ sma narendramārge || 34 ||

Adhyaya:    71

Shloka :    34

तस्मिन् सुसङ्कुल इभाश्वरथद्‌विपद्‌भिः कृष्णंसभार्यमुपलभ्य गृहाधिरूढाः । नार्यो विकीर्य कुसुमैर्मनसोपगुह्य सुस्वागतं विदधुरुत्स्मयवीक्षितेन ॥ ३५ ॥
tasmin susaṅkula ibhāśvarathad‌vipad‌bhiḥ kṛṣṇaṃsabhāryamupalabhya gṛhādhirūḍhāḥ | nāryo vikīrya kusumairmanasopaguhya susvāgataṃ vidadhurutsmayavīkṣitena || 35 ||

Adhyaya:    71

Shloka :    35

ऊचुः स्त्रियः पथि निरीक्ष्य मुकुन्दपत्‍नीः तारा यथोडुपसहाः किमकार्यमूभिः । यच्चक्षुषां पुरुषमौलिरुदारहास लीलावलोककलयोत्सवमातनोति ॥ ३६ ॥
ūcuḥ striyaḥ pathi nirīkṣya mukundapat‍nīḥ tārā yathoḍupasahāḥ kimakāryamūbhiḥ | yaccakṣuṣāṃ puruṣamaulirudārahāsa līlāvalokakalayotsavamātanoti || 36 ||

Adhyaya:    71

Shloka :    36

तत्र तत्रोपसङ्‌गम्य पौरा मङ्‌गलपाणयः । चक्रुः सपर्यां कृष्णाय श्रेणीमुख्या हतैनसः ॥ ३७ ॥
tatra tatropasaṅ‌gamya paurā maṅ‌galapāṇayaḥ | cakruḥ saparyāṃ kṛṣṇāya śreṇīmukhyā hatainasaḥ || 37 ||

Adhyaya:    71

Shloka :    37

( अनुष्टुप् )
अन्तःपुरजनैः प्रीत्या मुकुन्दः फुल्ललोचनैः । ससम्भ्रमैरभ्युपेतः प्राविशद् राजमन्दिरम् ॥ ३८ ॥
antaḥpurajanaiḥ prītyā mukundaḥ phullalocanaiḥ | sasambhramairabhyupetaḥ prāviśad rājamandiram || 38 ||

Adhyaya:    71

Shloka :    38

पृथा विलोक्य भ्रात्रेयं कृष्णं त्रिभुवनेश्वरम् । प्रीतात्मोत्थाय पर्यङ्कात् सस्नुषा परिषस्वजे ॥ ३९ ॥
pṛthā vilokya bhrātreyaṃ kṛṣṇaṃ tribhuvaneśvaram | prītātmotthāya paryaṅkāt sasnuṣā pariṣasvaje || 39 ||

Adhyaya:    71

Shloka :    39

गोविन्दं गृहमानीय देवदेवेशमादृतः । पूजायां नाविदत् कृत्यं प्रमोदोपहतो नृपः ॥ ४० ॥
govindaṃ gṛhamānīya devadeveśamādṛtaḥ | pūjāyāṃ nāvidat kṛtyaṃ pramodopahato nṛpaḥ || 40 ||

Adhyaya:    71

Shloka :    40

पितृस्वसुर्गुरुस्त्रीणां कृष्णश्चक्रेऽभिवादनम् । स्वयं च कृष्णया राजन् भगिन्या चाभिवन्दितः ॥ ४१ ॥
pitṛsvasurgurustrīṇāṃ kṛṣṇaścakre'bhivādanam | svayaṃ ca kṛṣṇayā rājan bhaginyā cābhivanditaḥ || 41 ||

Adhyaya:    71

Shloka :    41

श्वश्र्वा सञ्चोदिता कृष्णा कृष्णपत्‍नीश्च सर्वशः । आनर्च रुक्मिणीं सत्यां भद्रां जाम्बवतीं तथा ॥ ४२ ॥
śvaśrvā sañcoditā kṛṣṇā kṛṣṇapat‍nīśca sarvaśaḥ | ānarca rukmiṇīṃ satyāṃ bhadrāṃ jāmbavatīṃ tathā || 42 ||

Adhyaya:    71

Shloka :    42

कालिन्दीं मित्रविन्दां च शैब्यां नाग्नजितीं सतीम् । अन्याश्चाभ्यागता यास्तु वासःस्रङ्‌मण्डनादिभिः ॥ ४३ ॥
kālindīṃ mitravindāṃ ca śaibyāṃ nāgnajitīṃ satīm | anyāścābhyāgatā yāstu vāsaḥsraṅ‌maṇḍanādibhiḥ || 43 ||

Adhyaya:    71

Shloka :    43

सुखं निवासयामास धर्मराजो जनार्दनम् । ससैन्यं सानुगामत्यं सभार्यं च नवं नवम् ॥ ४४ ॥
sukhaṃ nivāsayāmāsa dharmarājo janārdanam | sasainyaṃ sānugāmatyaṃ sabhāryaṃ ca navaṃ navam || 44 ||

Adhyaya:    71

Shloka :    44

तर्पयित्वा खाण्डवेन वह्निं फाल्गुनसंयुतः । मोचयित्वा मयं येन राज्ञे दिव्या सभा कृता ॥ ४५ ॥
tarpayitvā khāṇḍavena vahniṃ phālgunasaṃyutaḥ | mocayitvā mayaṃ yena rājñe divyā sabhā kṛtā || 45 ||

Adhyaya:    71

Shloka :    45

उवास कतिचिन् मासान् राज्ञः प्रियचिकीर्षया । विहरन् रथमारुह्य फाल्गुनेन भटैर्वृतः ॥ ४६ ॥
uvāsa katicin māsān rājñaḥ priyacikīrṣayā | viharan rathamāruhya phālgunena bhaṭairvṛtaḥ || 46 ||

Adhyaya:    71

Shloka :    46

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे कृष्णस्य इंद्रप्रस्थगमनं नाम एकसप्ततितमोऽध्यायः ॥ ७१ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttarārdhe kṛṣṇasya iṃdraprasthagamanaṃ nāma ekasaptatitamo'dhyāyaḥ || 71 ||

Adhyaya:    71

Shloka :    47

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    71

Shloka :    48

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In