Bhagavata Purana

Adhyaya - 72

Jarasandha Slain

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच - ( अनुष्टुप् )
एकदा तु सभामध्य आस्थितो मुनिभिर्वृतः । ब्राह्मणैः क्षत्रियैर्वैश्यैः भ्रातृभिश्च युधिष्ठिरः ॥ १ ॥
ekadā tu sabhāmadhya āsthito munibhirvṛtaḥ | brāhmaṇaiḥ kṣatriyairvaiśyaiḥ bhrātṛbhiśca yudhiṣṭhiraḥ || 1 ||

Adhyaya:    72

Shloka :    1

आचार्यैः कुलवृद्धैश्च ज्ञातिसंबन्धिबान्धवैः । श्रृण्वतामेव चैतेषां आभाष्येदमुवाच ह ॥ २ ॥
ācāryaiḥ kulavṛddhaiśca jñātisaṃbandhibāndhavaiḥ | śrṛṇvatāmeva caiteṣāṃ ābhāṣyedamuvāca ha || 2 ||

Adhyaya:    72

Shloka :    2

श्रीयुधिष्ठिर उवाच -
क्रतुराजेन गोविन्द राजसूयेन पावनीः । यक्ष्ये विभूतीर्भवतः तत्संपादय नः प्रभो ॥ ३ ॥
kraturājena govinda rājasūyena pāvanīḥ | yakṣye vibhūtīrbhavataḥ tatsaṃpādaya naḥ prabho || 3 ||

Adhyaya:    72

Shloka :    3

( वसंततिलका )
त्वत्पादुके अविरतं परि ये चरन्ति ध्यायन्त्यभद्रनशने शुचयो गृणन्ति । विन्दन्ति ते कमलनाभ भवापवर्गम् आशासते यदि त आशिष ईश नान्ये ॥ ४ ॥
tvatpāduke avirataṃ pari ye caranti dhyāyantyabhadranaśane śucayo gṛṇanti | vindanti te kamalanābha bhavāpavargam āśāsate yadi ta āśiṣa īśa nānye || 4 ||

Adhyaya:    72

Shloka :    4

तद्देवदेव भवतश्चरणारविन्द सेवानुभावमिह पश्यतु लोक एषः । ये त्वां भजन्ति न भजन्त्युत वोभयेषां निष्ठां प्रदर्शय विभो कुरुसृञ्जयानाम् ॥ ५ ॥
taddevadeva bhavataścaraṇāravinda sevānubhāvamiha paśyatu loka eṣaḥ | ye tvāṃ bhajanti na bhajantyuta vobhayeṣāṃ niṣṭhāṃ pradarśaya vibho kurusṛñjayānām || 5 ||

Adhyaya:    72

Shloka :    5

न ब्रह्मणः स्वपरभेदमतिस्तव स्यात् सर्वात्मनः समदृशः स्वसुखानुभूतेः । संसेवतां सुरतरोरिव ते प्रसादः सेवानुरूपमुदयो न विपर्ययोऽत्र ॥ ६ ॥
na brahmaṇaḥ svaparabhedamatistava syāt sarvātmanaḥ samadṛśaḥ svasukhānubhūteḥ | saṃsevatāṃ surataroriva te prasādaḥ sevānurūpamudayo na viparyayo'tra || 6 ||

Adhyaya:    72

Shloka :    6

श्रीभगवानुवाच - ( अनुष्टुप् )
सम्यग् व्यवसितं राजन् भवता शत्रुकर्शन । कल्याणी येन ते कीर्तिः लोकान् अनुभविष्यति ॥ ७ ॥
samyag vyavasitaṃ rājan bhavatā śatrukarśana | kalyāṇī yena te kīrtiḥ lokān anubhaviṣyati || 7 ||

Adhyaya:    72

Shloka :    7

ऋषीणां पितृदेवानां सुहृदामपि नः प्रभो । सर्वेषामपि भूतानां ईप्सितः क्रतुराडयम् ॥ ८ ॥
ṛṣīṇāṃ pitṛdevānāṃ suhṛdāmapi naḥ prabho | sarveṣāmapi bhūtānāṃ īpsitaḥ kraturāḍayam || 8 ||

Adhyaya:    72

Shloka :    8

विजित्य नृपतीन् सर्वान् कृत्वा च जगतीं वशे । सम्भृत्य सर्वसम्भारान् आहरस्व महाक्रतुम् ॥ ९ ॥
vijitya nṛpatīn sarvān kṛtvā ca jagatīṃ vaśe | sambhṛtya sarvasambhārān āharasva mahākratum || 9 ||

Adhyaya:    72

Shloka :    9

एते ते भ्रातरो राजन् लोकपालांशसंभवाः । जितोऽस्म्यात्मवता तेऽहं दुर्जयो योऽकृतात्मभिः ॥ १० ॥
ete te bhrātaro rājan lokapālāṃśasaṃbhavāḥ | jito'smyātmavatā te'haṃ durjayo yo'kṛtātmabhiḥ || 10 ||

Adhyaya:    72

Shloka :    10

न कश्चिन्मत्परं लोके तेजसा यशसा श्रिया । विभूतिभिर्वाभिभवेद् देवोऽपि किमु पार्थिवः ॥ ११ ॥
na kaścinmatparaṃ loke tejasā yaśasā śriyā | vibhūtibhirvābhibhaved devo'pi kimu pārthivaḥ || 11 ||

Adhyaya:    72

Shloka :    11

श्रीशुक उवाच -
निशम्य भगवद्‌गीतं प्रीतः फुल्लमुखाम्बुजः । भ्रातॄन् दिग्विजयेऽयुङ्क्त विष्णुतेजोपबृंहितान् ॥ १२ ॥
niśamya bhagavad‌gītaṃ prītaḥ phullamukhāmbujaḥ | bhrātṝn digvijaye'yuṅkta viṣṇutejopabṛṃhitān || 12 ||

Adhyaya:    72

Shloka :    12

सहदेवं दक्षिणस्यां आदिशत् सह सृञ्जयैः । दिशि प्रतीच्यां नकुलं उदीच्यां सव्यसाचिनम् । प्राच्यां वृकोदरं मत्स्यैः केकयैः सह मद्रकैः ॥ १३ ॥
sahadevaṃ dakṣiṇasyāṃ ādiśat saha sṛñjayaiḥ | diśi pratīcyāṃ nakulaṃ udīcyāṃ savyasācinam | prācyāṃ vṛkodaraṃ matsyaiḥ kekayaiḥ saha madrakaiḥ || 13 ||

Adhyaya:    72

Shloka :    13

ते विजित्य नृपान् वीरा आजह्रुर्दिग्भ्य ओजसा । अजातशत्रवे भूरि द्रविणं नृप यक्ष्यते ॥ १४ ॥
te vijitya nṛpān vīrā ājahrurdigbhya ojasā | ajātaśatrave bhūri draviṇaṃ nṛpa yakṣyate || 14 ||

Adhyaya:    72

Shloka :    14

श्रुत्वाजितं जरासन्धं नृपतेर्ध्यायतो हरिः । आहोपायं तमेवाद्य उद्धवो यमुवाच ह ॥ १५ ॥
śrutvājitaṃ jarāsandhaṃ nṛpaterdhyāyato hariḥ | āhopāyaṃ tamevādya uddhavo yamuvāca ha || 15 ||

Adhyaya:    72

Shloka :    15

भीमसेनोऽर्जुनः कृष्णो ब्रह्मलिङ्‌गधरास्त्रयः । जग्मुर्गिरिव्रजं तात बृहद्रथसुतो यतः ॥ १६ ॥
bhīmaseno'rjunaḥ kṛṣṇo brahmaliṅ‌gadharāstrayaḥ | jagmurgirivrajaṃ tāta bṛhadrathasuto yataḥ || 16 ||

Adhyaya:    72

Shloka :    16

ते गत्वाऽऽतिथ्यवेलायां गृहेषु गृहमेधिनम् । ब्रह्मण्यं समयाचेरन् राजन्या ब्रह्मलिङ्‌गिनः ॥ १७ ॥
te gatvā''tithyavelāyāṃ gṛheṣu gṛhamedhinam | brahmaṇyaṃ samayāceran rājanyā brahmaliṅ‌ginaḥ || 17 ||

Adhyaya:    72

Shloka :    17

राजन् विद्ध्यतिथीन् प्राप्तान् अर्थिनो दूरमागतान् । तन्नः प्रयच्छ भद्रं ते यद्‌ वयं कामयामहे ॥ १८ ॥
rājan viddhyatithīn prāptān arthino dūramāgatān | tannaḥ prayaccha bhadraṃ te yad‌ vayaṃ kāmayāmahe || 18 ||

Adhyaya:    72

Shloka :    18

किं दुर्मर्षं तितिक्षूणां किं अकार्यं असाधुभिः । किं न देयं वदान्यानां कः परः समदर्शिनाम् ॥ १९ ॥
kiṃ durmarṣaṃ titikṣūṇāṃ kiṃ akāryaṃ asādhubhiḥ | kiṃ na deyaṃ vadānyānāṃ kaḥ paraḥ samadarśinām || 19 ||

Adhyaya:    72

Shloka :    19

योऽनित्येन शरीरेण सतां गेयं यशो ध्रुवम् । नाचिनोति स्वयं कल्पः स वाच्यः शोच्य एव सः ॥ २० ॥
yo'nityena śarīreṇa satāṃ geyaṃ yaśo dhruvam | nācinoti svayaṃ kalpaḥ sa vācyaḥ śocya eva saḥ || 20 ||

Adhyaya:    72

Shloka :    20

हरिश्चन्द्रो रन्तिदेव उञ्छवृत्तिः शिबिर्बलिः । व्याधः कपोतो बहवो ह्यध्रुवेण ध्रुवं गताः ॥ २१ ॥
hariścandro rantideva uñchavṛttiḥ śibirbaliḥ | vyādhaḥ kapoto bahavo hyadhruveṇa dhruvaṃ gatāḥ || 21 ||

Adhyaya:    72

Shloka :    21

श्रीशुक उवाच -
स्वरैराकृतिभिस्तांस्तु प्रकोष्ठैर्ज्याहतैरपि । राजन्यबन्धून् विज्ञाय दृष्टपूर्वानचिन्तयत् ॥ २२ ॥
svarairākṛtibhistāṃstu prakoṣṭhairjyāhatairapi | rājanyabandhūn vijñāya dṛṣṭapūrvānacintayat || 22 ||

Adhyaya:    72

Shloka :    22

राजन्यबन्धवो ह्येते ब्रह्मलिङ्‌गानि बिभ्रति । ददानि भिक्षितं तेभ्य आत्मानमपि दुस्त्यजम् ॥ २३ ॥
rājanyabandhavo hyete brahmaliṅ‌gāni bibhrati | dadāni bhikṣitaṃ tebhya ātmānamapi dustyajam || 23 ||

Adhyaya:    72

Shloka :    23

बलेर्नु श्रूयते कीर्तिः वितता दिक्ष्वकल्मषा । ऐश्वर्याद्‌ भ्रंशितस्यापि विप्रव्याजेन विष्णुना ॥ २४ ॥
balernu śrūyate kīrtiḥ vitatā dikṣvakalmaṣā | aiśvaryād‌ bhraṃśitasyāpi vipravyājena viṣṇunā || 24 ||

Adhyaya:    72

Shloka :    24

श्रियं जिहीर्षतेन्द्रस्य विष्णवे द्विजरूपिणे । जानन्नपि महीं प्रादाद्‌ वार्यमाणोऽपि दैत्यराट् ॥ २५ ॥
śriyaṃ jihīrṣatendrasya viṣṇave dvijarūpiṇe | jānannapi mahīṃ prādād‌ vāryamāṇo'pi daityarāṭ || 25 ||

Adhyaya:    72

Shloka :    25

जीवता ब्राह्मणार्थाय को न्वर्थः क्षत्रबन्धुना । देहेन पतमानेन नेहता विपुलं यशः ॥ २६ ॥
jīvatā brāhmaṇārthāya ko nvarthaḥ kṣatrabandhunā | dehena patamānena nehatā vipulaṃ yaśaḥ || 26 ||

Adhyaya:    72

Shloka :    26

इत्युदारमतिः प्राह कृष्णार्जुनवृकोदरान् । हे विप्रा व्रियतां कामो ददाम्यात्मशिरोऽपि वः ॥ २७ ॥
ityudāramatiḥ prāha kṛṣṇārjunavṛkodarān | he viprā vriyatāṃ kāmo dadāmyātmaśiro'pi vaḥ || 27 ||

Adhyaya:    72

Shloka :    27

श्रीभगवानुवाच -
युद्धं नो देहि राजेन्द्र द्वन्द्वशो यदि मन्यसे । युद्धार्थिनो वयं प्राप्ता राजन्या नान्यकाङ्‌क्षिणः ॥ २८ ॥
yuddhaṃ no dehi rājendra dvandvaśo yadi manyase | yuddhārthino vayaṃ prāptā rājanyā nānyakāṅ‌kṣiṇaḥ || 28 ||

Adhyaya:    72

Shloka :    28

असौ वृकोदरः पार्थः तस्य भ्रातार्जुनो ह्ययम् । अनयोर्मातुलेयं मां कृष्णं जानीहि ते रिपुम् ॥ २९ ॥
asau vṛkodaraḥ pārthaḥ tasya bhrātārjuno hyayam | anayormātuleyaṃ māṃ kṛṣṇaṃ jānīhi te ripum || 29 ||

Adhyaya:    72

Shloka :    29

एवमावेदितो राजा जहासोच्चैः स्म मागधः । आह चामर्षितो मन्दा युद्धं तर्हि ददामि वः ॥ ३० ॥
evamāvedito rājā jahāsoccaiḥ sma māgadhaḥ | āha cāmarṣito mandā yuddhaṃ tarhi dadāmi vaḥ || 30 ||

Adhyaya:    72

Shloka :    30

न त्वया भीरुणा योत्स्ये युधि विक्लवतेजसा । मथुरां स्वपुरीं त्यक्त्वा समुद्रं शरणं गतः ॥ ३१ ॥
na tvayā bhīruṇā yotsye yudhi viklavatejasā | mathurāṃ svapurīṃ tyaktvā samudraṃ śaraṇaṃ gataḥ || 31 ||

Adhyaya:    72

Shloka :    31

अयं तु वयसा तुल्यो नातिसत्त्वो न मे समः । अर्जुनो न भवेद् योद्धा भीमस्तुल्यबलो मम ॥ ३२ ॥
ayaṃ tu vayasā tulyo nātisattvo na me samaḥ | arjuno na bhaved yoddhā bhīmastulyabalo mama || 32 ||

Adhyaya:    72

Shloka :    32

इत्युक्त्वा भीमसेनाय प्रादाय महतीं गदाम् । द्वितीयां स्वयमादाय निर्जगाम पुराद् बहिः ॥ ३३ ॥
ityuktvā bhīmasenāya prādāya mahatīṃ gadām | dvitīyāṃ svayamādāya nirjagāma purād bahiḥ || 33 ||

Adhyaya:    72

Shloka :    33

ततः समे खले वीरौ संयुक्तावितरेतरौ । जघ्नतुर्वज्रकल्पाभ्यां गदाभ्यां रणदुर्मदौ ॥ ३४ ॥
tataḥ same khale vīrau saṃyuktāvitaretarau | jaghnaturvajrakalpābhyāṃ gadābhyāṃ raṇadurmadau || 34 ||

Adhyaya:    72

Shloka :    34

मण्डलानि विचित्राणि सव्यं दक्षिणमेव च । चरतोः शुशुभे युद्धं नटयोरिव रङ्‌गिणोः ॥ ३५ ॥
maṇḍalāni vicitrāṇi savyaṃ dakṣiṇameva ca | caratoḥ śuśubhe yuddhaṃ naṭayoriva raṅ‌giṇoḥ || 35 ||

Adhyaya:    72

Shloka :    35

ततश्चटचटाशब्दो वज्रनिष्पेषसन्निभः । गदयोः क्षिप्तयो राजन् दन्तयोरिव दन्तिनोः ॥ ३६ ॥
tataścaṭacaṭāśabdo vajraniṣpeṣasannibhaḥ | gadayoḥ kṣiptayo rājan dantayoriva dantinoḥ || 36 ||

Adhyaya:    72

Shloka :    36

( वसंततिलका )
ते वै गदे भुजजवेन निपात्यमाने अन्योन्यतोंऽसकटिपादकरोरुजत्रून् । चूर्णीबभूवतुरुपेत्य यथार्कशाखे संयुध्यतोर्द्विरदयोरिव दीप्तमन्व्योः ॥ ३७ ॥
te vai gade bhujajavena nipātyamāne anyonyatoṃ'sakaṭipādakarorujatrūn | cūrṇībabhūvaturupetya yathārkaśākhe saṃyudhyatordviradayoriva dīptamanvyoḥ || 37 ||

Adhyaya:    72

Shloka :    37

इत्थं तयोः प्रहतयोर्गदयोर्नृवीरौ क्रुद्धौ स्वमुष्टिभिरयःस्परशैरपिष्टाम् । शब्दस्तयोः प्रहरतोरिभयोरिवासीन् निर्घातवज्रपरुषस्तलताडनोत्थः ॥ ३८ ॥
itthaṃ tayoḥ prahatayorgadayornṛvīrau kruddhau svamuṣṭibhirayaḥsparaśairapiṣṭām | śabdastayoḥ praharatoribhayorivāsīn nirghātavajraparuṣastalatāḍanotthaḥ || 38 ||

Adhyaya:    72

Shloka :    38

( अनुष्टुप् )
तयोरेवं प्रहरतोः समशिक्षाबलौजसोः । निर्विशेषमभूद् युद्धं अक्षीणजवयोर्नृप ॥ ३९ ॥
tayorevaṃ praharatoḥ samaśikṣābalaujasoḥ | nirviśeṣamabhūd yuddhaṃ akṣīṇajavayornṛpa || 39 ||

Adhyaya:    72

Shloka :    39

एवं तयोर्महाराज युध्यतोः सप्तविंशतिः । दिनानि निरगंस्तत्र सुहृद्‌वन् निशि तिष्ठतोः ॥ ४० ॥
evaṃ tayormahārāja yudhyatoḥ saptaviṃśatiḥ | dināni niragaṃstatra suhṛd‌van niśi tiṣṭhatoḥ || 40 ||

Adhyaya:    72

Shloka :    40

एकदा मातुलेयं वै प्राह राजन् वृकोदरः । न शक्तोऽहं जरासन्धं निर्जेतुं युधि माधव ॥ ४१ ॥
ekadā mātuleyaṃ vai prāha rājan vṛkodaraḥ | na śakto'haṃ jarāsandhaṃ nirjetuṃ yudhi mādhava || 41 ||

Adhyaya:    72

Shloka :    41

शत्रोर्जन्ममृती विद्वान् जीवितं च जराकृतम् । पार्थमाप्याययन् स्वेन तेजसाचिन्तयद्धरिः ॥ ४२ ॥
śatrorjanmamṛtī vidvān jīvitaṃ ca jarākṛtam | pārthamāpyāyayan svena tejasācintayaddhariḥ || 42 ||

Adhyaya:    72

Shloka :    42

सञ्चिन्त्यारिवधोपायं भीमस्यामोघदर्शनः । दर्शयामास विटपं पाटयन्निव संज्ञया ॥ ४३ ॥
sañcintyārivadhopāyaṃ bhīmasyāmoghadarśanaḥ | darśayāmāsa viṭapaṃ pāṭayanniva saṃjñayā || 43 ||

Adhyaya:    72

Shloka :    43

तद्‌विज्ञाय महासत्त्वो भीमः प्रहरतां वरः । गृहीत्वा पादयोः शत्रुं पातयामास भूतले ॥ ४४ ॥
tad‌vijñāya mahāsattvo bhīmaḥ praharatāṃ varaḥ | gṛhītvā pādayoḥ śatruṃ pātayāmāsa bhūtale || 44 ||

Adhyaya:    72

Shloka :    44

एकं पादं पदाक्रम्य दोर्भ्यामन्यं प्रगृह्य सः । गुदतः पाटयामास शाखमिव महागजः ॥ ४५ ॥
ekaṃ pādaṃ padākramya dorbhyāmanyaṃ pragṛhya saḥ | gudataḥ pāṭayāmāsa śākhamiva mahāgajaḥ || 45 ||

Adhyaya:    72

Shloka :    45

एकपादोरुवृषण कटिपृष्ठस्तनांसके । एकबाह्वक्षिभ्रूकर्णे शकले ददृशुः प्रजाः ॥ ४६ ॥
ekapādoruvṛṣaṇa kaṭipṛṣṭhastanāṃsake | ekabāhvakṣibhrūkarṇe śakale dadṛśuḥ prajāḥ || 46 ||

Adhyaya:    72

Shloka :    46

हाहाकारो महानासीत् निहते मगधेश्वरे । पूजयामासतुर्भीमं परिरभ्य जयाच्यतौ ॥ ४७ ॥
hāhākāro mahānāsīt nihate magadheśvare | pūjayāmāsaturbhīmaṃ parirabhya jayācyatau || 47 ||

Adhyaya:    72

Shloka :    47

सहदेवं तत्तनयं भगवान्भूतभावनः । अभ्यषिञ्चदमेयात्मा मगधानां पतिं प्रभुः । मोचयामास राजन्यान् संरुद्धा मागधेन ये ॥ ४८ ॥
sahadevaṃ tattanayaṃ bhagavānbhūtabhāvanaḥ | abhyaṣiñcadameyātmā magadhānāṃ patiṃ prabhuḥ | mocayāmāsa rājanyān saṃruddhā māgadhena ye || 48 ||

Adhyaya:    72

Shloka :    48

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे जरासन्ध वधो नाम द्विसप्ततितमोऽध्यायः ॥ ७२ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttarārdhe jarāsandha vadho nāma dvisaptatitamo'dhyāyaḥ || 72 ||

Adhyaya:    72

Shloka :    49

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    72

Shloka :    50

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In