Bhagavata Purana

Adhyaya - 74

Yuddhisthira Rajasuya: Sisupala Slain

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच - ( अनुष्टुप् )
एवं युधिष्ठिरो राजा जरासन्धवधं विभोः । कृष्णस्य चानुभावं तं श्रुत्वा प्रीतस्तमब्रवीत् ॥ १ ॥
evaṃ yudhiṣṭhiro rājā jarāsandhavadhaṃ vibhoḥ | kṛṣṇasya cānubhāvaṃ taṃ śrutvā prītastamabravīt || 1 ||

Adhyaya:    74

Shloka :    1

श्रीयुधिष्ठिर उवाच -
ये स्युस्त्रैलोक्यगुरवः सर्वे लोकमहेश्वराः । वहन्ति दुर्लभं लब्ध्वा शिरसैवानुशासनम् ॥ २ ॥
ye syustrailokyaguravaḥ sarve lokamaheśvarāḥ | vahanti durlabhaṃ labdhvā śirasaivānuśāsanam || 2 ||

Adhyaya:    74

Shloka :    2

स भवान् अरविन्दाक्षो दीनानां ईशमानिनाम् । धत्तेऽनुशासनं भूमन् तदत्यन्तविडम्बनम् ॥ ३ ॥
sa bhavān aravindākṣo dīnānāṃ īśamāninām | dhatte'nuśāsanaṃ bhūman tadatyantaviḍambanam || 3 ||

Adhyaya:    74

Shloka :    3

न ह्येकस्याद्वितीयस्य ब्रह्मणः परमात्मनः । कर्मभिर्वर्धते तेजो ह्रसते च यथा रवेः ॥ ४ ॥
na hyekasyādvitīyasya brahmaṇaḥ paramātmanaḥ | karmabhirvardhate tejo hrasate ca yathā raveḥ || 4 ||

Adhyaya:    74

Shloka :    4

न वै तेऽजित भक्तानां ममाहमिति माधव । त्वं तवेति च नानाधीः पशूनामिव वैकृती ॥ ५ ॥
na vai te'jita bhaktānāṃ mamāhamiti mādhava | tvaṃ taveti ca nānādhīḥ paśūnāmiva vaikṛtī || 5 ||

Adhyaya:    74

Shloka :    5

श्रीशुक उवाच -
इत्युक्त्वा यज्ञिये काले वव्रे युक्तान् स ऋत्विजः । कृष्णानुमोदितः पार्थो ब्राह्मणान् ब्रह्मवादिनः ॥ ६ ॥
ityuktvā yajñiye kāle vavre yuktān sa ṛtvijaḥ | kṛṣṇānumoditaḥ pārtho brāhmaṇān brahmavādinaḥ || 6 ||

Adhyaya:    74

Shloka :    6

द्वैपायनो भरद्वाजः सुमन्तुर्गोतमोऽसितः । वसिष्ठश्च्यवनः कण्वो मैत्रेयः कवषस्त्रितः ॥ ७ ॥
dvaipāyano bharadvājaḥ sumanturgotamo'sitaḥ | vasiṣṭhaścyavanaḥ kaṇvo maitreyaḥ kavaṣastritaḥ || 7 ||

Adhyaya:    74

Shloka :    7

विश्वामित्रो वामदेवः सुमतिर्जैमिनिः क्रतुः । पैलः पराशरो गर्गो वैशम्पायन एव च ॥ ८ ॥
viśvāmitro vāmadevaḥ sumatirjaiminiḥ kratuḥ | pailaḥ parāśaro gargo vaiśampāyana eva ca || 8 ||

Adhyaya:    74

Shloka :    8

अथर्वा कश्यपो धौम्यो रामो भार्गव आसुरिः । वीतिहोत्रो मधुच्छन्दा वीरसेनोऽकृतव्रणः ॥ ९ ॥
atharvā kaśyapo dhaumyo rāmo bhārgava āsuriḥ | vītihotro madhucchandā vīraseno'kṛtavraṇaḥ || 9 ||

Adhyaya:    74

Shloka :    9

उपहूतास्तथा चान्ये द्रोणभीष्मकृपादयः । धृतराष्ट्रः सहसुतो विदुरश्च महामतिः ॥ १० ॥
upahūtāstathā cānye droṇabhīṣmakṛpādayaḥ | dhṛtarāṣṭraḥ sahasuto viduraśca mahāmatiḥ || 10 ||

Adhyaya:    74

Shloka :    10

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा यज्ञदिदृक्षवः । तत्रेयुः सर्वराजानो राज्ञां प्रकृतयो नृप ॥ ११ ॥
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā yajñadidṛkṣavaḥ | tatreyuḥ sarvarājāno rājñāṃ prakṛtayo nṛpa || 11 ||

Adhyaya:    74

Shloka :    11

ततस्ते देवयजनं ब्राह्मणाः स्वर्णलाङ्‌गलैः । कृष्ट्वा तत्र यथाम्नायं दीक्षयां चक्रिरे नृपम् ॥ १२ ॥
tataste devayajanaṃ brāhmaṇāḥ svarṇalāṅ‌galaiḥ | kṛṣṭvā tatra yathāmnāyaṃ dīkṣayāṃ cakrire nṛpam || 12 ||

Adhyaya:    74

Shloka :    12

हैमाः किलोपकरणा वरुणस्य यथा पुरा । इन्द्रादयो लोकपाला विरिञ्चिभवसंयुताः ॥ १३ ॥
haimāḥ kilopakaraṇā varuṇasya yathā purā | indrādayo lokapālā viriñcibhavasaṃyutāḥ || 13 ||

Adhyaya:    74

Shloka :    13

सगणाः सिद्धगन्धर्वा विद्याधरमहोरगाः । मुनयो यक्षरक्षांसि खगकिन्नरचारणाः ॥ १४ ॥
sagaṇāḥ siddhagandharvā vidyādharamahoragāḥ | munayo yakṣarakṣāṃsi khagakinnaracāraṇāḥ || 14 ||

Adhyaya:    74

Shloka :    14

राजानश्च समाहूता राजपत्‍न्यश्च सर्वशः । राजसूयं समीयुः स्म राज्ञः पाण्डुसुतस्य वै ॥ १५ ॥
rājānaśca samāhūtā rājapat‍nyaśca sarvaśaḥ | rājasūyaṃ samīyuḥ sma rājñaḥ pāṇḍusutasya vai || 15 ||

Adhyaya:    74

Shloka :    15

मेनिरे कृष्णभक्तस्य सूपपन्नमविस्मिताः । अयाजयन् महाराजं याजका देववर्चसः । राजसूयेन विधिवत् प्रचेतसमिवामराः ॥ १६ ॥
menire kṛṣṇabhaktasya sūpapannamavismitāḥ | ayājayan mahārājaṃ yājakā devavarcasaḥ | rājasūyena vidhivat pracetasamivāmarāḥ || 16 ||

Adhyaya:    74

Shloka :    16

सूत्येऽहन्यवनीपालो याजकान् सदसस्पतीन् । अपूजयन् महाभागान् यथावत् सुसमाहितः ॥ १७ ॥
sūtye'hanyavanīpālo yājakān sadasaspatīn | apūjayan mahābhāgān yathāvat susamāhitaḥ || 17 ||

Adhyaya:    74

Shloka :    17

सदस्याग्र्यार्हणार्हं वै विमृशन्तः सभासदः । नाध्यगच्छन् नन्ननैकान्त्यात् सहदेवस्तदाब्रवीत् ॥ १८ ॥
sadasyāgryārhaṇārhaṃ vai vimṛśantaḥ sabhāsadaḥ | nādhyagacchan nannanaikāntyāt sahadevastadābravīt || 18 ||

Adhyaya:    74

Shloka :    18

अर्हति ह्यच्युतः श्रैष्ठ्यं भगवान्सात्वतां पतिः । एष वै देवताः सर्वा देशकालधनादयः ॥ १९ ॥
arhati hyacyutaḥ śraiṣṭhyaṃ bhagavānsātvatāṃ patiḥ | eṣa vai devatāḥ sarvā deśakāladhanādayaḥ || 19 ||

Adhyaya:    74

Shloka :    19

यस् आत्मकमिदं विश्वं क्रतवश्च यदात्मकाः । अग्निराहुतयो मंत्राः साङ्ख्यं योगश्च यत्परः ॥ २० ॥
yas ātmakamidaṃ viśvaṃ kratavaśca yadātmakāḥ | agnirāhutayo maṃtrāḥ sāṅkhyaṃ yogaśca yatparaḥ || 20 ||

Adhyaya:    74

Shloka :    20

एक एवाद्‌वितीयोऽसौ अवैतदात्म्यमिदं जगत् । आत्मनात्माश्रयः सभ्याः सृजत्यवति हन्त्यजः ॥ २१ ॥
eka evād‌vitīyo'sau avaitadātmyamidaṃ jagat | ātmanātmāśrayaḥ sabhyāḥ sṛjatyavati hantyajaḥ || 21 ||

Adhyaya:    74

Shloka :    21

विविधानीह कर्माणि जनयन् यदवेक्षया । ईहते यदयं सर्वः श्रेयो धर्मादिलक्षणम् ॥ २२ ॥
vividhānīha karmāṇi janayan yadavekṣayā | īhate yadayaṃ sarvaḥ śreyo dharmādilakṣaṇam || 22 ||

Adhyaya:    74

Shloka :    22

तस्मात् कृष्णाय महते दीयतां परमार्हणम् । एवं चेत्सर्वभूतानां आत्मनश्चार्हणं भवेत् ॥ २३ ॥
tasmāt kṛṣṇāya mahate dīyatāṃ paramārhaṇam | evaṃ cetsarvabhūtānāṃ ātmanaścārhaṇaṃ bhavet || 23 ||

Adhyaya:    74

Shloka :    23

सर्वभूतात्मभूताय कृष्णायानन्यदर्शिने । देयं शान्ताय पूर्णाय दत्तस्यानन्त्यमिच्छता ॥ २४ ॥
sarvabhūtātmabhūtāya kṛṣṇāyānanyadarśine | deyaṃ śāntāya pūrṇāya dattasyānantyamicchatā || 24 ||

Adhyaya:    74

Shloka :    24

इत्युक्त्वा सहदेवोऽभूत् तूष्णीं कृष्णानुभाववित् । तच्छ्रुत्वा तुष्टुवुः सर्वे साधु साध्विति सत्तमाः ॥ २५ ॥
ityuktvā sahadevo'bhūt tūṣṇīṃ kṛṣṇānubhāvavit | tacchrutvā tuṣṭuvuḥ sarve sādhu sādhviti sattamāḥ || 25 ||

Adhyaya:    74

Shloka :    25

श्रुत्वा द्‌विजेरितं राजा ज्ञात्वा हार्दं सभासदाम् । समर्हयद्‌धृषीकेशं प्रीतः प्रणयविह्वलः ॥ २६ ॥
śrutvā d‌vijeritaṃ rājā jñātvā hārdaṃ sabhāsadām | samarhayad‌dhṛṣīkeśaṃ prītaḥ praṇayavihvalaḥ || 26 ||

Adhyaya:    74

Shloka :    26

तत्पादाववनिज्यापः शिरसा लोकपावनीः । सभार्यः सानुजामात्यः सकुटुम्बो वहन्मुदा ॥ २७ ॥
tatpādāvavanijyāpaḥ śirasā lokapāvanīḥ | sabhāryaḥ sānujāmātyaḥ sakuṭumbo vahanmudā || 27 ||

Adhyaya:    74

Shloka :    27

वासोभिः पीतकौषेयैः भूषणैश्च महाधनैः । अर्हयित्वाश्रुपूर्णाक्षो नाशकत् समवेक्षितुम् ॥ २८ ॥
vāsobhiḥ pītakauṣeyaiḥ bhūṣaṇaiśca mahādhanaiḥ | arhayitvāśrupūrṇākṣo nāśakat samavekṣitum || 28 ||

Adhyaya:    74

Shloka :    28

इत्थं सभाजितं वीक्ष्य सर्वे प्राञ्जलयो जनाः । नमो जयेति नेमुस्तं निपेतुः पुष्पवृष्टयः ॥ २९ ॥
itthaṃ sabhājitaṃ vīkṣya sarve prāñjalayo janāḥ | namo jayeti nemustaṃ nipetuḥ puṣpavṛṣṭayaḥ || 29 ||

Adhyaya:    74

Shloka :    29

( वसंततिलका )
इत्थं निशम्य दमघोषसुतः स्वपीठाद् उत्थाय कृष्णगुणवर्णनजातमन्युः । उत्क्षिप्य बाहुमिदमाह सदस्यमर्षी संश्रावयन् भगवते परुषाण्यभीतः ॥ ३० ॥
itthaṃ niśamya damaghoṣasutaḥ svapīṭhād utthāya kṛṣṇaguṇavarṇanajātamanyuḥ | utkṣipya bāhumidamāha sadasyamarṣī saṃśrāvayan bhagavate paruṣāṇyabhītaḥ || 30 ||

Adhyaya:    74

Shloka :    30

( अनुष्टुप् )
ईशो दुरत्ययः काल इति सत्यवती श्रुतिः । वृद्धानामपि यद् बुद्धिः बालवाक्यैर्विभिद्यते ॥ ३१ ॥
īśo duratyayaḥ kāla iti satyavatī śrutiḥ | vṛddhānāmapi yad buddhiḥ bālavākyairvibhidyate || 31 ||

Adhyaya:    74

Shloka :    31

यूयं पात्रविदां श्रेष्ठा मा मन्ध्वं बालभाषीतम् । सदसस्पतयः सर्वे कृष्णो यत् सम्मतोऽर्हणे ॥ ३२ ॥
yūyaṃ pātravidāṃ śreṣṭhā mā mandhvaṃ bālabhāṣītam | sadasaspatayaḥ sarve kṛṣṇo yat sammato'rhaṇe || 32 ||

Adhyaya:    74

Shloka :    32

तपोविद्याव्रतधरान् ज्ञानविध्वस्तकल्मषान् । परमऋषीन् ब्रह्मनिष्ठान् लोकपालैश्च पूजितान् ॥ ३३ ॥
tapovidyāvratadharān jñānavidhvastakalmaṣān | paramaṛṣīn brahmaniṣṭhān lokapālaiśca pūjitān || 33 ||

Adhyaya:    74

Shloka :    33

सदस्पतीन् अतिक्रम्य गोपालः कुलपांसनः । यथा काकः पुरोडाशं सपर्यां कथमर्हति ॥ ३४ ॥
sadaspatīn atikramya gopālaḥ kulapāṃsanaḥ | yathā kākaḥ puroḍāśaṃ saparyāṃ kathamarhati || 34 ||

Adhyaya:    74

Shloka :    34

वर्णाश्रमकुलापेतः सर्वधर्मबहिष्कृतः । स्वैरवर्ती गुणैर्हीनः सपर्यां कथमर्हति ॥ ३५ ॥
varṇāśramakulāpetaḥ sarvadharmabahiṣkṛtaḥ | svairavartī guṇairhīnaḥ saparyāṃ kathamarhati || 35 ||

Adhyaya:    74

Shloka :    35

ययातिनैषां हि कुलं शप्तं सद्‌भिर्बहिष्कृतम् । वृथापानरतं शश्वत् सपर्यां कथमर्हति ॥ ३६ ॥
yayātinaiṣāṃ hi kulaṃ śaptaṃ sad‌bhirbahiṣkṛtam | vṛthāpānarataṃ śaśvat saparyāṃ kathamarhati || 36 ||

Adhyaya:    74

Shloka :    36

ब्रह्मर्षिसेवितान् देशान् हित्वैतेऽब्रह्मवर्चसम् । समुद्रं दुर्गमाश्रित्य बाधन्ते दस्यवः प्रजाः ॥ ३७ ॥
brahmarṣisevitān deśān hitvaite'brahmavarcasam | samudraṃ durgamāśritya bādhante dasyavaḥ prajāḥ || 37 ||

Adhyaya:    74

Shloka :    37

एवं आदीन्यभद्राणि बभाषे नष्टमङ्‌गलः । नोवाच किञ्चिद् भगवान् यथा सिंहः शिवारुतम् ॥ ३८ ॥
evaṃ ādīnyabhadrāṇi babhāṣe naṣṭamaṅ‌galaḥ | novāca kiñcid bhagavān yathā siṃhaḥ śivārutam || 38 ||

Adhyaya:    74

Shloka :    38

भगवन् निन्दनं श्रुत्वा दुःसहं तत्सभासदः । कर्णौ पिधाय निर्जग्मुः शपन्तश्चेदिपं रुषा ॥ ३९ ॥
bhagavan nindanaṃ śrutvā duḥsahaṃ tatsabhāsadaḥ | karṇau pidhāya nirjagmuḥ śapantaścedipaṃ ruṣā || 39 ||

Adhyaya:    74

Shloka :    39

निन्दां भगवतः श्रृण्वन् तत्परस्य जनस्य वा । ततो नापैति यः सोऽपि यात्यधः सुकृताच्च्युतः ॥ ४० ॥
nindāṃ bhagavataḥ śrṛṇvan tatparasya janasya vā | tato nāpaiti yaḥ so'pi yātyadhaḥ sukṛtāccyutaḥ || 40 ||

Adhyaya:    74

Shloka :    40

ततः पाण्डुसुताः क्रुद्धा मत्स्यकैकयसृञ्जयाः । उदायुधाः समुत्तस्थुः शिशुपालजिघांसवः ॥ ४१ ॥
tataḥ pāṇḍusutāḥ kruddhā matsyakaikayasṛñjayāḥ | udāyudhāḥ samuttasthuḥ śiśupālajighāṃsavaḥ || 41 ||

Adhyaya:    74

Shloka :    41

ततश्चैद्यस्त्वसंभ्रान्तो जगृहे खड्गचर्मणी । भर्त्सयन् कृष्णपक्षीयान् राज्ञः सदसि भारत ॥ ४२ ॥
tataścaidyastvasaṃbhrānto jagṛhe khaḍgacarmaṇī | bhartsayan kṛṣṇapakṣīyān rājñaḥ sadasi bhārata || 42 ||

Adhyaya:    74

Shloka :    42

तावदुत्थाय भगवान् स्वान् निवार्य स्वयं रुषा । शिरः क्षुरान्तचक्रेण जहार पततो रिपोः ॥ ४३ ॥
tāvadutthāya bhagavān svān nivārya svayaṃ ruṣā | śiraḥ kṣurāntacakreṇa jahāra patato ripoḥ || 43 ||

Adhyaya:    74

Shloka :    43

शब्दः कोलाहलोऽथासीन् शिशुपाले हते महान् । तस्यानुयायिनो भूपा दुद्रुवुर्जीवितैषिणः ॥ ४४ ॥
śabdaḥ kolāhalo'thāsīn śiśupāle hate mahān | tasyānuyāyino bhūpā dudruvurjīvitaiṣiṇaḥ || 44 ||

Adhyaya:    74

Shloka :    44

चैद्यदेहोत्थितं ज्योतिः वासुदेवमुपाविशत् । पश्यतां सर्वभूतानां उल्केव भुवि खाच्च्युता ॥ ४५ ॥
caidyadehotthitaṃ jyotiḥ vāsudevamupāviśat | paśyatāṃ sarvabhūtānāṃ ulkeva bhuvi khāccyutā || 45 ||

Adhyaya:    74

Shloka :    45

जन्मत्रयानुगुणित वैरसंरब्धया धिया । ध्यायन् तन्मयतां यातो भावो हि भवकारणम् ॥ ४६ ॥
janmatrayānuguṇita vairasaṃrabdhayā dhiyā | dhyāyan tanmayatāṃ yāto bhāvo hi bhavakāraṇam || 46 ||

Adhyaya:    74

Shloka :    46

ऋत्विग्भ्यः ससदस्येभ्यो दक्षिनां विपुलामदात् । सर्वान् संपूज्य विधिवत् चक्रेऽवभृथमेकराट् ॥ ४७ ॥
ṛtvigbhyaḥ sasadasyebhyo dakṣināṃ vipulāmadāt | sarvān saṃpūjya vidhivat cakre'vabhṛthamekarāṭ || 47 ||

Adhyaya:    74

Shloka :    47

साधयित्वा क्रतुः राज्ञः कृष्णो योगेश्वरेश्वरः । उवास कतिचिन् मासान् सुहृद्‌भिः अभियाचितः ॥ ४८ ॥
sādhayitvā kratuḥ rājñaḥ kṛṣṇo yogeśvareśvaraḥ | uvāsa katicin māsān suhṛd‌bhiḥ abhiyācitaḥ || 48 ||

Adhyaya:    74

Shloka :    48

ततोऽनुज्ञाप्य राजानं अनिच्छन्तमपीश्वरः । ययौ सभार्यः सामात्यः स्वपुरं देवकीसुतः ॥ ४९ ॥
tato'nujñāpya rājānaṃ anicchantamapīśvaraḥ | yayau sabhāryaḥ sāmātyaḥ svapuraṃ devakīsutaḥ || 49 ||

Adhyaya:    74

Shloka :    49

वर्णितं तदुपाख्यानं मया ते बहुविस्तरम् । वैकुण्ठवासिनोर्जन्म विप्रशापात् पुनः पुनः ॥ ५० ॥
varṇitaṃ tadupākhyānaṃ mayā te bahuvistaram | vaikuṇṭhavāsinorjanma vipraśāpāt punaḥ punaḥ || 50 ||

Adhyaya:    74

Shloka :    50

राजसूयावभृथ्येन स्नातो राजा युधिष्ठिरः । ब्रह्मक्षत्रसभामध्ये शुशुभे सुरराडिव ॥ ५१ ॥
rājasūyāvabhṛthyena snāto rājā yudhiṣṭhiraḥ | brahmakṣatrasabhāmadhye śuśubhe surarāḍiva || 51 ||

Adhyaya:    74

Shloka :    51

राज्ञा सभाजिताः सर्वे सुरमानवखेचराः । कृष्णं क्रतुं च शंसन्तः स्वधामानि ययुर्मुदा ॥ ५२ ॥
rājñā sabhājitāḥ sarve suramānavakhecarāḥ | kṛṣṇaṃ kratuṃ ca śaṃsantaḥ svadhāmāni yayurmudā || 52 ||

Adhyaya:    74

Shloka :    52

दुर्योधनमृते पापं कलिं कुरुकुलामयम् । यो न सेहे श्रीयं स्फीतां दृष्ट्वा पाण्डुसुतस्य ताम् ॥ ५३ ॥
duryodhanamṛte pāpaṃ kaliṃ kurukulāmayam | yo na sehe śrīyaṃ sphītāṃ dṛṣṭvā pāṇḍusutasya tām || 53 ||

Adhyaya:    74

Shloka :    53

य इदं कीर्तयेद् विष्णोः कर्म चैद्य वधादिकम् । राजमोक्षं वितानं च सर्वपापैः प्रमुच्यते ॥ ५४ ॥
ya idaṃ kīrtayed viṣṇoḥ karma caidya vadhādikam | rājamokṣaṃ vitānaṃ ca sarvapāpaiḥ pramucyate || 54 ||

Adhyaya:    74

Shloka :    54

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे शिशुपालवधो नाम चतुःसप्ततितमोऽध्यायः ॥ ७४ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttarārdhe śiśupālavadho nāma catuḥsaptatitamo'dhyāyaḥ || 74 ||

Adhyaya:    74

Shloka :    55

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    74

Shloka :    56

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In