Bhagavata Purana

Adhyaya - 77

Slaying of King Salva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच - ( अनुष्टुप् )
स तूपस्पृश्य सलिलं दंशितो धृतकार्मुकः । नय मां द्युमतः पार्श्वं वीरस्येत्याह सारथिम् ॥ १ ॥
sa tūpaspṛśya salilaṃ daṃśito dhṛtakārmukaḥ | naya māṃ dyumataḥ pārśvaṃ vīrasyetyāha sārathim || 1 ||

Adhyaya:    77

Shloka :    1

विधमन्तं स्वसैन्यानि द्युमन्तं रुक्मिणीसुतः । प्रतिहत्य प्रत्यविध्यन् नाराचैरष्टभिः स्मयन् ॥ २ ॥
vidhamantaṃ svasainyāni dyumantaṃ rukmiṇīsutaḥ | pratihatya pratyavidhyan nārācairaṣṭabhiḥ smayan || 2 ||

Adhyaya:    77

Shloka :    2

चतुर्भिश्चतुरो वाहान् सूतमेकेन चाहनत् । द्वावाभ्यं धनुश्च केतुं च शरेणान्येन वै शिरः ॥ ३ ॥
caturbhiścaturo vāhān sūtamekena cāhanat | dvāvābhyaṃ dhanuśca ketuṃ ca śareṇānyena vai śiraḥ || 3 ||

Adhyaya:    77

Shloka :    3

गदसात्यकिसाम्बाद्या जघ्नुः सौभपतेर्बलम् । पेतुः समुद्रे सौभेयाः सर्वे संछिन्नकन्धराः ॥ ४ ॥
gadasātyakisāmbādyā jaghnuḥ saubhapaterbalam | petuḥ samudre saubheyāḥ sarve saṃchinnakandharāḥ || 4 ||

Adhyaya:    77

Shloka :    4

एवं यदूनां शाल्वानां निघ्नतामितरेतरम् । युद्धं त्रिणवरात्रं तद् अभूत् तुमुलमुल्बणम् ॥ ५ ॥
evaṃ yadūnāṃ śālvānāṃ nighnatāmitaretaram | yuddhaṃ triṇavarātraṃ tad abhūt tumulamulbaṇam || 5 ||

Adhyaya:    77

Shloka :    5

इन्द्रप्रस्थं गतः कृष्ण आहूतो धर्मसूनुना । राजसूयेऽथ निवृत्ते शिशुपाले च संस्थिते ॥ ६ ॥
indraprasthaṃ gataḥ kṛṣṇa āhūto dharmasūnunā | rājasūye'tha nivṛtte śiśupāle ca saṃsthite || 6 ||

Adhyaya:    77

Shloka :    6

कुरुवृद्धाननुज्ञाप्य मुनींश्च ससुतां पृथाम् । निमित्तान्यतिघोराणि पश्यन् द्वावारवतीं ययौ ॥ ७ ॥
kuruvṛddhānanujñāpya munīṃśca sasutāṃ pṛthām | nimittānyatighorāṇi paśyan dvāvāravatīṃ yayau || 7 ||

Adhyaya:    77

Shloka :    7

आह चाहमिहायात आर्यमिश्राभिसङ्‌गतः । राजन्याश्चैद्यपक्षीया नूनं हन्युः पुरीं मम ॥ ८ ॥
āha cāhamihāyāta āryamiśrābhisaṅ‌gataḥ | rājanyāścaidyapakṣīyā nūnaṃ hanyuḥ purīṃ mama || 8 ||

Adhyaya:    77

Shloka :    8

वीक्ष्य तत्कदनं स्वानां निरूप्य पुररक्षणम् । सौभं च शाल्वराजं च दारुकं प्राह केशवः ॥ ९ ॥
vīkṣya tatkadanaṃ svānāṃ nirūpya purarakṣaṇam | saubhaṃ ca śālvarājaṃ ca dārukaṃ prāha keśavaḥ || 9 ||

Adhyaya:    77

Shloka :    9

रथं प्रापय मे सूत शाल्वस्यान्तिकमाशु वै । सम्भ्रमस्ते न कर्तव्यो मायावी सौभराडयम् ॥ १० ॥
rathaṃ prāpaya me sūta śālvasyāntikamāśu vai | sambhramaste na kartavyo māyāvī saubharāḍayam || 10 ||

Adhyaya:    77

Shloka :    10

इत्युक्तश्चोदयामास रथमास्थाय दारुकः । विशन्तं ददृशुः सर्वे स्वे परे चारुणानुजम् ॥ ११ ॥
ityuktaścodayāmāsa rathamāsthāya dārukaḥ | viśantaṃ dadṛśuḥ sarve sve pare cāruṇānujam || 11 ||

Adhyaya:    77

Shloka :    11

शाल्वश्च कृष्णमालोक्य हतप्रायबलेश्वरः । प्राहरत् कृष्णसूताय शक्तिं भीमरवां मृधे ॥ १२ ॥
śālvaśca kṛṣṇamālokya hataprāyabaleśvaraḥ | prāharat kṛṣṇasūtāya śaktiṃ bhīmaravāṃ mṛdhe || 12 ||

Adhyaya:    77

Shloka :    12

तामापतन्तीं नभसि महोल्कामिव रंहसा । भासयन्तीं दिशः शौरिः सायकैः शतधाच्छिनत् ॥ १३ ॥
tāmāpatantīṃ nabhasi maholkāmiva raṃhasā | bhāsayantīṃ diśaḥ śauriḥ sāyakaiḥ śatadhācchinat || 13 ||

Adhyaya:    77

Shloka :    13

तं च षोडशभिर्विद्ध्वा बाणैः सौभं च खे भ्रमत् । अविध्यच्छरसन्दोहैः खं सूर्य इव रश्मिभिः ॥ १४ ॥
taṃ ca ṣoḍaśabhirviddhvā bāṇaiḥ saubhaṃ ca khe bhramat | avidhyaccharasandohaiḥ khaṃ sūrya iva raśmibhiḥ || 14 ||

Adhyaya:    77

Shloka :    14

शाल्वः शौरेस्तु दोः सव्यं शार्ङ्‌गं शार्ङ्‌गधन्वनः । बिभेद न्यपतद् हस्तात् शार्ङ्‌गमासीत् तदद्‌भुतम् ॥ १५ ॥
śālvaḥ śaurestu doḥ savyaṃ śārṅ‌gaṃ śārṅ‌gadhanvanaḥ | bibheda nyapatad hastāt śārṅ‌gamāsīt tadad‌bhutam || 15 ||

Adhyaya:    77

Shloka :    15

हाहाकारो महानासीद्‌ भूतानां तत्र पश्यताम् । निनद्य सौभराडुच्चैः इदमाह जनार्दनम् ॥ १६ ॥
hāhākāro mahānāsīd‌ bhūtānāṃ tatra paśyatām | ninadya saubharāḍuccaiḥ idamāha janārdanam || 16 ||

Adhyaya:    77

Shloka :    16

यत्त्वया मूढ नः सख्युः भ्रातुर्भार्या हृतेक्षताम् । प्रमत्तः स सभामध्ये त्वया व्यापादितः सखा ॥ १७ ॥
yattvayā mūḍha naḥ sakhyuḥ bhrāturbhāryā hṛtekṣatām | pramattaḥ sa sabhāmadhye tvayā vyāpāditaḥ sakhā || 17 ||

Adhyaya:    77

Shloka :    17

तं त्वाद्य निशितैर्बाणैः अपराजितमानिनम् । नयाम्यपुनरावृत्तिं यदि तिष्ठेर्ममाग्रतः ॥ १८ ॥
taṃ tvādya niśitairbāṇaiḥ aparājitamāninam | nayāmyapunarāvṛttiṃ yadi tiṣṭhermamāgrataḥ || 18 ||

Adhyaya:    77

Shloka :    18

श्रीभगवानुवाच -
वृथा त्वं कत्थसे मन्द न पश्यस्यन्तिकेऽन्तकम् । पौरुषं दर्शयन्ति स्म शूरा न बहुभाषिणः ॥ १९ ॥
vṛthā tvaṃ katthase manda na paśyasyantike'ntakam | pauruṣaṃ darśayanti sma śūrā na bahubhāṣiṇaḥ || 19 ||

Adhyaya:    77

Shloka :    19

इत्युक्त्वा भगवान् शाल्वं गदया भीमवेगया । तताड जत्रौ संरब्धः स चकम्पे वमन्नसृक् ॥ २० ॥
ityuktvā bhagavān śālvaṃ gadayā bhīmavegayā | tatāḍa jatrau saṃrabdhaḥ sa cakampe vamannasṛk || 20 ||

Adhyaya:    77

Shloka :    20

गदायां सन्निवृत्तायां शाल्वस्त्वन्तरधीयत । ततो मुहूर्त आगत्य पुरुषः शिरसाच्युतम् । देवक्या प्रहितोऽस्मीति नत्वा प्राह वचो रुदन् ॥ २१ ॥
gadāyāṃ sannivṛttāyāṃ śālvastvantaradhīyata | tato muhūrta āgatya puruṣaḥ śirasācyutam | devakyā prahito'smīti natvā prāha vaco rudan || 21 ||

Adhyaya:    77

Shloka :    21

कृष्ण कृष्ण महाबाहो पिता ते पितृवत्सल । बद्ध्वापनीतः शाल्वेन सौनिकेन यथा पशुः ॥ २२ ॥
kṛṣṇa kṛṣṇa mahābāho pitā te pitṛvatsala | baddhvāpanītaḥ śālvena saunikena yathā paśuḥ || 22 ||

Adhyaya:    77

Shloka :    22

निशम्य विप्रियं कृष्णो मानुषीं प्रकृतिं गतः । विमनस्को घृणी स्नेहाद् बभाषे प्राकृतो यथा ॥ २३ ॥
niśamya vipriyaṃ kṛṣṇo mānuṣīṃ prakṛtiṃ gataḥ | vimanasko ghṛṇī snehād babhāṣe prākṛto yathā || 23 ||

Adhyaya:    77

Shloka :    23

कथं राममसम्भ्रान्तं जित्वाजेयं सुरासुरैः । शाल्वेनाल्पीयसा नीतः पिता मे बलवान् विधिः ॥ २४ ॥
kathaṃ rāmamasambhrāntaṃ jitvājeyaṃ surāsuraiḥ | śālvenālpīyasā nītaḥ pitā me balavān vidhiḥ || 24 ||

Adhyaya:    77

Shloka :    24

इति ब्रुवाणे गोविन्दे सौभराट् प्रत्युपस्थितः । वसुदेवमिवानीय कृष्णं चेदमुवाच सः ॥ २५ ॥
iti bruvāṇe govinde saubharāṭ pratyupasthitaḥ | vasudevamivānīya kṛṣṇaṃ cedamuvāca saḥ || 25 ||

Adhyaya:    77

Shloka :    25

एष ते जनिता तातो यदर्थमिह जीवसि । वधिष्ये वीक्षतस्तेऽमुं ईशश्चेत् पाहि बालिश ॥ २६ ॥
eṣa te janitā tāto yadarthamiha jīvasi | vadhiṣye vīkṣataste'muṃ īśaścet pāhi bāliśa || 26 ||

Adhyaya:    77

Shloka :    26

एवं निर्भर्त्स्य मायावी खड्गेनानकदुन्दुभेः । उत्कृत्य शिर आदाय खस्थं सौभं समाविशत् ॥ २७ ॥
evaṃ nirbhartsya māyāvī khaḍgenānakadundubheḥ | utkṛtya śira ādāya khasthaṃ saubhaṃ samāviśat || 27 ||

Adhyaya:    77

Shloka :    27

( मिश्र )
ततो मुहूर्तं प्रकृतावुपप्लुतः स्वबोध आस्ते स्वजनानुषङ्‌गतः । महानुभावस्तदबुध्यदासुरीं मायां स शाल्वप्रसृतां मयोदिताम् ॥ २८ ॥
tato muhūrtaṃ prakṛtāvupaplutaḥ svabodha āste svajanānuṣaṅ‌gataḥ | mahānubhāvastadabudhyadāsurīṃ māyāṃ sa śālvaprasṛtāṃ mayoditām || 28 ||

Adhyaya:    77

Shloka :    28

न तत्र दूतं न पितुः कलेवरं प्रबुद्ध आजौ समपश्यदच्युतः । स्वाप्नं यथा चाम्बरचारिणं रिपुं सौभस्थमालोक्य निहन्तुमुद्यतः ॥ २९ ॥
na tatra dūtaṃ na pituḥ kalevaraṃ prabuddha ājau samapaśyadacyutaḥ | svāpnaṃ yathā cāmbaracāriṇaṃ ripuṃ saubhasthamālokya nihantumudyataḥ || 29 ||

Adhyaya:    77

Shloka :    29

( अनुष्टुप् )
एवं वदन्ति राजर्षे ऋषयः के च नान्विताः । यत् स्ववाचो विरुध्येत नूनं ते न स्मरन्त्युत ॥ ३० ॥
evaṃ vadanti rājarṣe ṛṣayaḥ ke ca nānvitāḥ | yat svavāco virudhyeta nūnaṃ te na smarantyuta || 30 ||

Adhyaya:    77

Shloka :    30

क्व शोकमोहौ स्नेहो वा भयं वा येऽज्ञसम्भवाः । क्व चाखण्डितविज्ञान ज्ञानैश्वर्यस्त्वखण्डितः ॥ ३१ ॥
kva śokamohau sneho vā bhayaṃ vā ye'jñasambhavāḥ | kva cākhaṇḍitavijñāna jñānaiśvaryastvakhaṇḍitaḥ || 31 ||

Adhyaya:    77

Shloka :    31

( मिश्र )
यत्पादसेवोर्जितयाऽऽत्मविद्यया हिन्वन्त्यनाद्यात्मविपर्ययग्रहम् । लभन्त आत्मीयमनन्तमैश्वरं कुतो नु मोहः परमस्य सद्गतेः ॥ ३२ ॥
yatpādasevorjitayā''tmavidyayā hinvantyanādyātmaviparyayagraham | labhanta ātmīyamanantamaiśvaraṃ kuto nu mohaḥ paramasya sadgateḥ || 32 ||

Adhyaya:    77

Shloka :    32

तं शस्त्रपूगैः प्रहरन्तमोजसा शाल्वं शरैः शौरिरमोघविक्रमः । विद्ध्वाच्छिनद्‌ वर्म धनुः शिरोमणिं सौभं च शत्रोर्गदया रुरोज ह ॥ ३३ ॥
taṃ śastrapūgaiḥ praharantamojasā śālvaṃ śaraiḥ śauriramoghavikramaḥ | viddhvācchinad‌ varma dhanuḥ śiromaṇiṃ saubhaṃ ca śatrorgadayā ruroja ha || 33 ||

Adhyaya:    77

Shloka :    33

पपात तोये गदया सहस्रधा । विसृज्य तद्‌ भूतलमास्थितो गदां उद्यम्य शाल्वोऽच्युतमभ्यगाद् द्रुतम् ॥ ३४ ॥
papāta toye gadayā sahasradhā | visṛjya tad‌ bhūtalamāsthito gadāṃ udyamya śālvo'cyutamabhyagād drutam || 34 ||

Adhyaya:    77

Shloka :    34

आधावतः सगदं तस्य बाहुं भल्लेन छित्त्वाथ रथाङ्‌गमद्‌भुतम् । वधाय शाल्वस्य लयार्कसन्निभं बिभ्रद् बभौ सार्क इवोदयाचलः ॥ ३५ ॥
ādhāvataḥ sagadaṃ tasya bāhuṃ bhallena chittvātha rathāṅ‌gamad‌bhutam | vadhāya śālvasya layārkasannibhaṃ bibhrad babhau sārka ivodayācalaḥ || 35 ||

Adhyaya:    77

Shloka :    35

जहार तेनैव शिरः सकुण्डलं किरीटयुक्तं पुरुमायिनो हरिः । वज्रेण वृत्रस्य यथा पुरन्दरो बभूव हाहेति वचस्तदा नृणाम् ॥ ३६ ॥
jahāra tenaiva śiraḥ sakuṇḍalaṃ kirīṭayuktaṃ purumāyino hariḥ | vajreṇa vṛtrasya yathā purandaro babhūva hāheti vacastadā nṛṇām || 36 ||

Adhyaya:    77

Shloka :    36

( अनुष्टुप् )
तस्मिन्निपतिते पापे सौभे च गदया हते । नेदुर्दुन्दुभयो राजन् दिवि देवगणेरिताः । सखीनां अपचितिं कुर्वन् दन्तवक्रो रुषाभ्यगात् ॥ ३७ ॥
tasminnipatite pāpe saubhe ca gadayā hate | nedurdundubhayo rājan divi devagaṇeritāḥ | sakhīnāṃ apacitiṃ kurvan dantavakro ruṣābhyagāt || 37 ||

Adhyaya:    77

Shloka :    37

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे सौभवधो नाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttarārdhe saubhavadho nāma saptasaptatitamo'dhyāyaḥ || 77 ||

Adhyaya:    77

Shloka :    38

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    77

Shloka :    39

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In