Bhagavata Purana

Adhyaya - 78

Dantavaktra and Vidhuratha Slain : Balarama's Pilgrimage

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच ।
शिशुपालस्य शाल्वस्य पौण्ड्रकस्यापि दुर्मतिः । परलोकगतानां च कुर्वन्पारोक्ष्यसौहृदम् १ ।
śiśupālasya śālvasya pauṇḍrakasyāpi durmatiḥ | paralokagatānāṃ ca kurvanpārokṣyasauhṛdam 1 |

Adhyaya:    78

Shloka :    1

एकः पदातिः सङ्क्रुद्धो गदापाणिः प्रकम्पयन् । पद्भ्यामिमां महाराज महासत्त्वो व्यदृश्यत २ ।
ekaḥ padātiḥ saṅkruddho gadāpāṇiḥ prakampayan | padbhyāmimāṃ mahārāja mahāsattvo vyadṛśyata 2 |

Adhyaya:    78

Shloka :    2

तं तथायान्तमालोक्य गदामादाय सत्वरः । अवप्लुत्य रथात्कृष्णः सिन्धुं वेलेव प्रत्यधात् ३ ।
taṃ tathāyāntamālokya gadāmādāya satvaraḥ | avaplutya rathātkṛṣṇaḥ sindhuṃ veleva pratyadhāt 3 |

Adhyaya:    78

Shloka :    3

गदामुद्यम्य कारूषो मुकुन्दं प्राह दुर्मदः । दिष्ट्या दिष्ट्या भवानद्य मम दृष्टिपथं गतः ४ ।
gadāmudyamya kārūṣo mukundaṃ prāha durmadaḥ | diṣṭyā diṣṭyā bhavānadya mama dṛṣṭipathaṃ gataḥ 4 |

Adhyaya:    78

Shloka :    4

त्वं मातुलेयो नः कृष्ण मित्रध्रुङ्मां जिघांससि । अतस्त्वां गदया मन्द हनिष्ये वज्रकल्पया ५ ।
tvaṃ mātuleyo naḥ kṛṣṇa mitradhruṅmāṃ jighāṃsasi | atastvāṃ gadayā manda haniṣye vajrakalpayā 5 |

Adhyaya:    78

Shloka :    5

तर्ह्यानृण्यमुपैम्यज्ञ मित्राणां मित्रवत्सलः । बन्धुरूपमरिं हत्वा व्याधिं देहचरं यथा ६ ।
tarhyānṛṇyamupaimyajña mitrāṇāṃ mitravatsalaḥ | bandhurūpamariṃ hatvā vyādhiṃ dehacaraṃ yathā 6 |

Adhyaya:    78

Shloka :    6

एवं रूक्षैस्तुदन्वाक्यैः कृष्णं तोत्रैरिव द्विपम् । गदयाताडयन्मूर्ध्नि सिंहवद्व्यनदच्च सः ७ ।
evaṃ rūkṣaistudanvākyaiḥ kṛṣṇaṃ totrairiva dvipam | gadayātāḍayanmūrdhni siṃhavadvyanadacca saḥ 7 |

Adhyaya:    78

Shloka :    7

गदयाभिहतोऽप्याजौ न चचाल यदूद्वहः । कृष्णोऽपि तमहन्गुर्व्या कौमोदक्या स्तनान्तरे ८ ।
gadayābhihato'pyājau na cacāla yadūdvahaḥ | kṛṣṇo'pi tamahangurvyā kaumodakyā stanāntare 8 |

Adhyaya:    78

Shloka :    8

गदानिर्भिन्नहृदय उद्वमन्रुधिरं मुखात् । प्रसार्य केशबाह्वङ्घ्रीन्धरण्यां न्यपतद्व्यसुः ९ ।
gadānirbhinnahṛdaya udvamanrudhiraṃ mukhāt | prasārya keśabāhvaṅghrīndharaṇyāṃ nyapatadvyasuḥ 9 |

Adhyaya:    78

Shloka :    9

ततः सूक्ष्मतरं ज्योतिः कृष्णमाविशदद्भुतम् । पश्यतां सर्वभूतानां यथा चैद्यवधे नृप १० ।
tataḥ sūkṣmataraṃ jyotiḥ kṛṣṇamāviśadadbhutam | paśyatāṃ sarvabhūtānāṃ yathā caidyavadhe nṛpa 10 |

Adhyaya:    78

Shloka :    10

विदूरथस्तु तद्भ्राता भ्रातृशोकपरिप्लुतः । आगच्छदसिचर्माभ्यामुच्छ्वसंस्तज्जिघांसया ११ ।
vidūrathastu tadbhrātā bhrātṛśokapariplutaḥ | āgacchadasicarmābhyāmucchvasaṃstajjighāṃsayā 11 |

Adhyaya:    78

Shloka :    11

तस्य चापततः कृष्णश्चक्रेण क्षुरनेमिना । शिरो जहार राजेन्द्र सकिरीटं सकुण्डलम् १२ ।
tasya cāpatataḥ kṛṣṇaścakreṇa kṣuraneminā | śiro jahāra rājendra sakirīṭaṃ sakuṇḍalam 12 |

Adhyaya:    78

Shloka :    12

एवं सौभं च शाल्वं च दन्तवक्रं सहानुजम् । हत्वा दुर्विषहानन्यैरीडितः सुरमानवैः १३ ।
evaṃ saubhaṃ ca śālvaṃ ca dantavakraṃ sahānujam | hatvā durviṣahānanyairīḍitaḥ suramānavaiḥ 13 |

Adhyaya:    78

Shloka :    13

मुनिभिः सिद्धगन्धर्वैर्विद्याधरमहोरगैः । अप्सरोभिः पितृगणैर्यक्षैः किन्नरचारणैः १४ ।
munibhiḥ siddhagandharvairvidyādharamahoragaiḥ | apsarobhiḥ pitṛgaṇairyakṣaiḥ kinnaracāraṇaiḥ 14 |

Adhyaya:    78

Shloka :    14

उपगीयमानविजयः कुसुमैरभिवर्षितः । वृतश्च वृष्णिप्रवरैर्विवेशालङ्कृतां पुरीम् १५ ।
upagīyamānavijayaḥ kusumairabhivarṣitaḥ | vṛtaśca vṛṣṇipravarairviveśālaṅkṛtāṃ purīm 15 |

Adhyaya:    78

Shloka :    15

एवं योगेश्वरः कृष्णो भगवान्जगदीश्वरः । ईयते पशुदृष्टीनां निर्जितो जयतीति सः १६ ।
evaṃ yogeśvaraḥ kṛṣṇo bhagavānjagadīśvaraḥ | īyate paśudṛṣṭīnāṃ nirjito jayatīti saḥ 16 |

Adhyaya:    78

Shloka :    16

श्रुत्वा युद्धोद्यमं रामः कुरूणां सह पाण्डवैः । तीर्थाभिषेकव्याजेन मध्यस्थः प्रययौ किल १७ ।
śrutvā yuddhodyamaṃ rāmaḥ kurūṇāṃ saha pāṇḍavaiḥ | tīrthābhiṣekavyājena madhyasthaḥ prayayau kila 17 |

Adhyaya:    78

Shloka :    17

स्नात्वा प्रभासे सन्तर्प्य देवर्षिपितृमानवान् । सरस्वतीं प्रतिस्रोतं ययौ ब्राह्मणसंवृतः १८ ।
snātvā prabhāse santarpya devarṣipitṛmānavān | sarasvatīṃ pratisrotaṃ yayau brāhmaṇasaṃvṛtaḥ 18 |

Adhyaya:    78

Shloka :    18

पृथूदकं बिन्दुसरस्त्रितकूपं सुदर्शनम् । विशालं ब्रह्मतीर्थं च चक्रं प्राचीं सरस्वतीम् १९ ।
pṛthūdakaṃ bindusarastritakūpaṃ sudarśanam | viśālaṃ brahmatīrthaṃ ca cakraṃ prācīṃ sarasvatīm 19 |

Adhyaya:    78

Shloka :    19

यमुनामनु यान्येव गङ्गामनु च भारत । जगाम नैमिषं यत्र ऋषयः सत्रमासते २० ।
yamunāmanu yānyeva gaṅgāmanu ca bhārata | jagāma naimiṣaṃ yatra ṛṣayaḥ satramāsate 20 |

Adhyaya:    78

Shloka :    20

तमागतमभिप्रेत्य मुनयो दीर्घसत्रिणः । अभिनन्द्य यथान्यायं प्रणम्योत्थाय चार्चयन् २१ ।
tamāgatamabhipretya munayo dīrghasatriṇaḥ | abhinandya yathānyāyaṃ praṇamyotthāya cārcayan 21 |

Adhyaya:    78

Shloka :    21

सोऽर्चितः सपरीवारः कृतासनपरिग्रहः । रोमहर्षणमासीनं महर्षेः शिष्यमैक्षत २२ ।
so'rcitaḥ saparīvāraḥ kṛtāsanaparigrahaḥ | romaharṣaṇamāsīnaṃ maharṣeḥ śiṣyamaikṣata 22 |

Adhyaya:    78

Shloka :    22

अप्रत्युत्थायिनं सूतमकृतप्रह्वणाञ्जलिम् । अध्यासीनं च तान्विप्रांश्चुकोपोद्वीक्ष्य माधवः २३ ।
apratyutthāyinaṃ sūtamakṛtaprahvaṇāñjalim | adhyāsīnaṃ ca tānviprāṃścukopodvīkṣya mādhavaḥ 23 |

Adhyaya:    78

Shloka :    23

यस्मादसाविमान्विप्रानध्यास्ते प्रतिलोमजः । धर्मपालांस्तथैवास्मान्वधमर्हति दुर्मतिः २४ ।
yasmādasāvimānviprānadhyāste pratilomajaḥ | dharmapālāṃstathaivāsmānvadhamarhati durmatiḥ 24 |

Adhyaya:    78

Shloka :    24

ऋषेर्भगवतो भूत्वा शिष्योऽधीत्य बहूनि च । सेतिहासपुराणानि धर्मशास्त्राणि सर्वशः २५ ।
ṛṣerbhagavato bhūtvā śiṣyo'dhītya bahūni ca | setihāsapurāṇāni dharmaśāstrāṇi sarvaśaḥ 25 |

Adhyaya:    78

Shloka :    25

अदान्तस्याविनीतस्य वृथा पण्डितमानिनः । न गुणाय भवन्ति स्म नटस्येवाजितात्मनः २६ ।
adāntasyāvinītasya vṛthā paṇḍitamāninaḥ | na guṇāya bhavanti sma naṭasyevājitātmanaḥ 26 |

Adhyaya:    78

Shloka :    26

एतदर्थो हि लोकेऽस्मिन्नवतारो मया कृतः । वध्या मे धर्मध्वजिनस्ते हि पातकिनोऽधिकाः २७ ।
etadartho hi loke'sminnavatāro mayā kṛtaḥ | vadhyā me dharmadhvajinaste hi pātakino'dhikāḥ 27 |

Adhyaya:    78

Shloka :    27

एतावदुक्त्वा भगवान्निवृत्तोऽसद्वधादपि । भावित्वात्तं कुशाग्रेण करस्थेनाहनत्प्रभुः २८ ।
etāvaduktvā bhagavānnivṛtto'sadvadhādapi | bhāvitvāttaṃ kuśāgreṇa karasthenāhanatprabhuḥ 28 |

Adhyaya:    78

Shloka :    28

हाहेतिवादिनः सर्वे मुनयः खिन्नमानसाः । ऊचुः सङ्कर्षणं देवमधर्मस्ते कृतः प्रभो २९ ।
hāhetivādinaḥ sarve munayaḥ khinnamānasāḥ | ūcuḥ saṅkarṣaṇaṃ devamadharmaste kṛtaḥ prabho 29 |

Adhyaya:    78

Shloka :    29

अस्य ब्रह्मासनं दत्तमस्माभिर्यदुनन्दन । आयुश्चात्माक्लमं तावद्यावत्सत्रं समाप्यते ३० ।
asya brahmāsanaṃ dattamasmābhiryadunandana | āyuścātmāklamaṃ tāvadyāvatsatraṃ samāpyate 30 |

Adhyaya:    78

Shloka :    30

अजानतैवाचरितस्त्वया ब्रह्मवधो यथा । योगेश्वरस्य भवतो नाम्नायोऽपि नियामकः ३१ ।
ajānataivācaritastvayā brahmavadho yathā | yogeśvarasya bhavato nāmnāyo'pi niyāmakaḥ 31 |

Adhyaya:    78

Shloka :    31

यद्येतद्ब्रह्महत्यायाः पावनं लोकपावन । चरिष्यति भवांल्लोक सङ्ग्रहोऽनन्यचोदितः ३२ ।
yadyetadbrahmahatyāyāḥ pāvanaṃ lokapāvana | cariṣyati bhavāṃlloka saṅgraho'nanyacoditaḥ 32 |

Adhyaya:    78

Shloka :    32

श्रीभगवानुवाच ।
चरिष्ये वधनिर्वेशं लोकानुग्रहकाम्यया । नियमः प्रथमे कल्पे यावान्स तु विधीयताम् ३३ ।
cariṣye vadhanirveśaṃ lokānugrahakāmyayā | niyamaḥ prathame kalpe yāvānsa tu vidhīyatām 33 |

Adhyaya:    78

Shloka :    33

दीर्घमायुर्बतैतस्य सत्त्वमिन्द्रि यमेव च । आशासितं यत्तद्ब्रूते साधये योगमायया ३४ ।
dīrghamāyurbataitasya sattvamindri yameva ca | āśāsitaṃ yattadbrūte sādhaye yogamāyayā 34 |

Adhyaya:    78

Shloka :    34

ऋषय ऊचुः ।
अस्त्रस्य तव वीर्यस्य मृत्योरस्माकमेव च । यथा भवेद्वचः सत्यं तथा राम विधीयताम् ३५ ।
astrasya tava vīryasya mṛtyorasmākameva ca | yathā bhavedvacaḥ satyaṃ tathā rāma vidhīyatām 35 |

Adhyaya:    78

Shloka :    35

श्रीभगवानुवाच ।
आत्मा वै पुत्र उत्पन्न इति वेदानुशासनम् । तस्मादस्य भवेद्वक्ता आयुरिन्द्रि यसत्त्ववान् ३६ ।
ātmā vai putra utpanna iti vedānuśāsanam | tasmādasya bhavedvaktā āyurindri yasattvavān 36 |

Adhyaya:    78

Shloka :    36

किं वः कामो मुनिश्रेष्ठा ब्रूताहं करवाण्यथ । अजानतस्त्वपइ!तिं यथा मे चिन्त्यतां बुधाः ३७ ।
kiṃ vaḥ kāmo muniśreṣṭhā brūtāhaṃ karavāṇyatha | ajānatastvapa{}i!tiṃ yathā me cintyatāṃ budhāḥ 37 |

Adhyaya:    78

Shloka :    37

ऋषय ऊचुः ।
इल्वलस्य सुतो घोरो बल्वलो नाम दानवः । स दूषयति नः सत्रमेत्य पर्वणि पर्वणि ३८ ।
ilvalasya suto ghoro balvalo nāma dānavaḥ | sa dūṣayati naḥ satrametya parvaṇi parvaṇi 38 |

Adhyaya:    78

Shloka :    38

तं पापं जहि दाशार्ह तन्नः शुश्रूषणं परम् । पूयशोणितविन्मूत्र सुरामांसाभिवर्षिणम् ३९ ।
taṃ pāpaṃ jahi dāśārha tannaḥ śuśrūṣaṇaṃ param | pūyaśoṇitavinmūtra surāmāṃsābhivarṣiṇam 39 |

Adhyaya:    78

Shloka :    39

ततश्च भारतं वर्षं परीत्य सुसमाहितः । चरित्वा द्वादशमासांस्तीर्थस्नायी विशुध्यसि ४० ।
tataśca bhārataṃ varṣaṃ parītya susamāhitaḥ | caritvā dvādaśamāsāṃstīrthasnāyī viśudhyasi 40 |

Adhyaya:    78

Shloka :    40

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे बलदेवचरित्रे बल्वलवधोपक्रमो नामाष्टसप्ततितमोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttarārdhe baladevacaritre balvalavadhopakramo nāmāṣṭasaptatitamo'dhyāyaḥ |

Adhyaya:    78

Shloka :    41

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In