Bhagavata Purana

Adhyaya - 79

Balavala Killed: Balarama's Pilgrimage

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच
ततः पर्वण्युपावृत्ते प्रचण्डः पांशुवर्षणः । भीमो वायुरभूद्राजन्पूयगन्धस्तु सर्वशः १
tataḥ parvaṇyupāvṛtte pracaṇḍaḥ pāṃśuvarṣaṇaḥ | bhīmo vāyurabhūdrājanpūyagandhastu sarvaśaḥ 1

Adhyaya:    79

Shloka :    1

ततोऽमेध्यमयं वर्षं बल्वलेन विनिर्मितम् । अभवद्यज्ञशालायां सोऽन्वदृश्यत शूलधृक् २
tato'medhyamayaṃ varṣaṃ balvalena vinirmitam | abhavadyajñaśālāyāṃ so'nvadṛśyata śūladhṛk 2

Adhyaya:    79

Shloka :    2

तं विलोक्य बृहत्कायं भिन्नाञ्जनचयोपमम् । तप्तताम्रशिखाश्मश्रुं दंष्ट्रोग्रभ्रुकुटीमुखम् ३
taṃ vilokya bṛhatkāyaṃ bhinnāñjanacayopamam | taptatāmraśikhāśmaśruṃ daṃṣṭrograbhrukuṭīmukham 3

Adhyaya:    79

Shloka :    3

सस्मार मूषलं रामः परसैन्यविदारणम् । हलं च दैत्यदमनं ते तूर्णमुपतस्थतुः ४
sasmāra mūṣalaṃ rāmaḥ parasainyavidāraṇam | halaṃ ca daityadamanaṃ te tūrṇamupatasthatuḥ 4

Adhyaya:    79

Shloka :    4

तमाकृष्य हलाग्रेण बल्वलं गगनेचरम् । मूषलेनाहनत्क्रुद्धो मूर्ध्नि ब्रह्मद्रुहं बलः ५
tamākṛṣya halāgreṇa balvalaṃ gaganecaram | mūṣalenāhanatkruddho mūrdhni brahmadruhaṃ balaḥ 5

Adhyaya:    79

Shloka :    5

सोऽपतद्भुवि निर्भिन्न ललाटोऽसृक्समुत्सृजन् । मुञ्चन्नार्तस्वरं शैलो यथा वज्रहतोऽरुणः ६
so'patadbhuvi nirbhinna lalāṭo'sṛksamutsṛjan | muñcannārtasvaraṃ śailo yathā vajrahato'ruṇaḥ 6

Adhyaya:    79

Shloka :    6

संस्तुत्य मुनयो रामं प्रयुज्यावितथाशिषः । अभ्यषिञ्चन्महाभागा वृत्रघ्नं विबुधा यथा ७
saṃstutya munayo rāmaṃ prayujyāvitathāśiṣaḥ | abhyaṣiñcanmahābhāgā vṛtraghnaṃ vibudhā yathā 7

Adhyaya:    79

Shloka :    7

वैजयन्तीं ददुर्मालां श्रीधामाम्लानपङ्कजां । रामाय वाससी दिव्ये दिव्यान्याभरणानि च ८
vaijayantīṃ dadurmālāṃ śrīdhāmāmlānapaṅkajāṃ | rāmāya vāsasī divye divyānyābharaṇāni ca 8

Adhyaya:    79

Shloka :    8

अथ तैरभ्यनुज्ञातः कौशिकीमेत्य ब्राह्मणैः । स्नात्वा सरोवरमगाद्यतः सरयूरास्रवत् ९
atha tairabhyanujñātaḥ kauśikīmetya brāhmaṇaiḥ | snātvā sarovaramagādyataḥ sarayūrāsravat 9

Adhyaya:    79

Shloka :    9

अनुस्रोतेन सरयूं प्रयागमुपगम्य सः । स्नात्वा सन्तर्प्य देवादीन्जगाम पुलहाश्रमम् १०
anusrotena sarayūṃ prayāgamupagamya saḥ | snātvā santarpya devādīnjagāma pulahāśramam 10

Adhyaya:    79

Shloka :    10

गोमतीं गण्डकीं स्नात्वा विपाशां शोण आप्लुतः । गयां गत्वा पितॄनिष्ट्वा गङ्गासागरसङ्गमे ११
gomatīṃ gaṇḍakīṃ snātvā vipāśāṃ śoṇa āplutaḥ | gayāṃ gatvā pitṝniṣṭvā gaṅgāsāgarasaṅgame 11

Adhyaya:    79

Shloka :    11

उपस्पृश्य महेन्द्रा द्रौ रामं दृष्ट्वाभिवाद्य च । सप्तगोदावरीं वेणां पम्पां भीमरथीं ततः १२
upaspṛśya mahendrā drau rāmaṃ dṛṣṭvābhivādya ca | saptagodāvarīṃ veṇāṃ pampāṃ bhīmarathīṃ tataḥ 12

Adhyaya:    79

Shloka :    12

स्कन्दं दृष्ट्वा ययौ रामः श्रीशैलं गिरिशालयम् । द्र विडेषु महापुण्यं दृष्ट्वाद्रिं वेङ्कटं प्रभुः १३
skandaṃ dṛṣṭvā yayau rāmaḥ śrīśailaṃ giriśālayam | dra viḍeṣu mahāpuṇyaṃ dṛṣṭvādriṃ veṅkaṭaṃ prabhuḥ 13

Adhyaya:    79

Shloka :    13

कामकोष्णीं पुरीं काञ्चीं कावेरीं च सरिद्वराम् । श्रीरन्गाख्यं महापुण्यं यत्र सन्निहितो हरिः १४
kāmakoṣṇīṃ purīṃ kāñcīṃ kāverīṃ ca saridvarām | śrīrangākhyaṃ mahāpuṇyaṃ yatra sannihito hariḥ 14

Adhyaya:    79

Shloka :    14

ऋषभाद्रिं हरेः क्षेत्रं दक्षिणां मथुरां तथा । सामुद्रं सेतुमगमत्महापातकनाशनम् १५
ṛṣabhādriṃ hareḥ kṣetraṃ dakṣiṇāṃ mathurāṃ tathā | sāmudraṃ setumagamatmahāpātakanāśanam 15

Adhyaya:    79

Shloka :    15

तत्रायुतमदाद्धेनूर्ब्राह्मणेभ्यो हलायुधः । कृतमालां ताम्रपर्णीं मलयं च कुलाचलम् १६
tatrāyutamadāddhenūrbrāhmaṇebhyo halāyudhaḥ | kṛtamālāṃ tāmraparṇīṃ malayaṃ ca kulācalam 16

Adhyaya:    79

Shloka :    16

तत्रागस्त्यं समासीनं नमस्कृत्याभिवाद्य च । योजितस्तेन चाशीर्भिरनुज्ञातो गतोऽर्णवम् १७
tatrāgastyaṃ samāsīnaṃ namaskṛtyābhivādya ca | yojitastena cāśīrbhiranujñāto gato'rṇavam 17

Adhyaya:    79

Shloka :    17

दक्षिणं तत्र कन्याख्यां दुर्गां देवीं ददर्श सः । ततः फाल्गुनमासाद्य पञ्चाप्सरसमुत्तमम् । विष्णुः सन्निहितो यत्र स्नात्वास्पर्शद्गवायुतम् १८
dakṣiṇaṃ tatra kanyākhyāṃ durgāṃ devīṃ dadarśa saḥ | tataḥ phālgunamāsādya pañcāpsarasamuttamam | viṣṇuḥ sannihito yatra snātvāsparśadgavāyutam 18

Adhyaya:    79

Shloka :    18

ततोऽभिव्रज्य भगवान्केरलांस्तु त्रिगर्तकान् । गोकर्णाख्यं शिवक्षेत्रं सान्निध्यं यत्र धूर्जटेः १९
tato'bhivrajya bhagavānkeralāṃstu trigartakān | gokarṇākhyaṃ śivakṣetraṃ sānnidhyaṃ yatra dhūrjaṭeḥ 19

Adhyaya:    79

Shloka :    19

आर्यां द्वैपायनीं दृष्ट्वा शूर्पारकमगाद्बलः । तापीं पयोष्णीं निर्विन्ध्यामुपस्पृश्याथ दण्डकम् २०
āryāṃ dvaipāyanīṃ dṛṣṭvā śūrpārakamagādbalaḥ | tāpīṃ payoṣṇīṃ nirvindhyāmupaspṛśyātha daṇḍakam 20

Adhyaya:    79

Shloka :    20

प्रविश्य रेवामगमद्यत्र माहिष्मती पुरी । मनुतीर्थमुपस्पृश्य प्रभासं पुनरागमत् २१
praviśya revāmagamadyatra māhiṣmatī purī | manutīrthamupaspṛśya prabhāsaṃ punarāgamat 21

Adhyaya:    79

Shloka :    21

श्रुत्वा द्विजैः कथ्यमानं कुरुपाण्डवसंयुगे । सर्वराजन्यनिधनं भारं मेने हृतं भुवः २२
śrutvā dvijaiḥ kathyamānaṃ kurupāṇḍavasaṃyuge | sarvarājanyanidhanaṃ bhāraṃ mene hṛtaṃ bhuvaḥ 22

Adhyaya:    79

Shloka :    22

स भीमदुर्योधनयोर्गदाभ्यां युध्यतोर्मृधे । वारयिष्यन्विनशनं जगाम यदुनन्दनः २३
sa bhīmaduryodhanayorgadābhyāṃ yudhyatormṛdhe | vārayiṣyanvinaśanaṃ jagāma yadunandanaḥ 23

Adhyaya:    79

Shloka :    23

युधिष्ठिरस्तु तं दृष्ट्वा यमौ कृष्णार्जुनावपि । अभिवाद्याभवंस्तुष्णीं किं विवक्षुरिहागतः २४
yudhiṣṭhirastu taṃ dṛṣṭvā yamau kṛṣṇārjunāvapi | abhivādyābhavaṃstuṣṇīṃ kiṃ vivakṣurihāgataḥ 24

Adhyaya:    79

Shloka :    24

गदापाणी उभौ दृष्ट्वा संरब्धौ विजयैषिणौ । मण्डलानि विचित्राणि चरन्ताविदमब्रवीत् २५
gadāpāṇī ubhau dṛṣṭvā saṃrabdhau vijayaiṣiṇau | maṇḍalāni vicitrāṇi carantāvidamabravīt 25

Adhyaya:    79

Shloka :    25

युवां तुल्यबलौ वीरौ हे राजन्हे वृकोदर । एकं प्राणाधिकं मन्ये उतैकं शिक्षयाधिकम् २६
yuvāṃ tulyabalau vīrau he rājanhe vṛkodara | ekaṃ prāṇādhikaṃ manye utaikaṃ śikṣayādhikam 26

Adhyaya:    79

Shloka :    26

तस्मादेकतरस्येह युवयोः समवीर्ययोः । न लक्ष्यते जयोऽन्यो वा विरमत्वफलो रणः २७
tasmādekatarasyeha yuvayoḥ samavīryayoḥ | na lakṣyate jayo'nyo vā viramatvaphalo raṇaḥ 27

Adhyaya:    79

Shloka :    27

न तद्वाक्यं जगृहतुर्बद्धवैरौ नृपार्थवत् । अनुस्मरन्तावन्योन्यं दुरुक्तं दुष्कृतानि च २८
na tadvākyaṃ jagṛhaturbaddhavairau nṛpārthavat | anusmarantāvanyonyaṃ duruktaṃ duṣkṛtāni ca 28

Adhyaya:    79

Shloka :    28

दिष्टं तदनुमन्वानो रामो द्वारवतीं ययौ । उग्रसेनादिभिः प्रीतैर्ज्ञातिभिः समुपागतः २९
diṣṭaṃ tadanumanvāno rāmo dvāravatīṃ yayau | ugrasenādibhiḥ prītairjñātibhiḥ samupāgataḥ 29

Adhyaya:    79

Shloka :    29

तं पुनर्नैमिषं प्राप्तमृषयोऽयाजयन्मुदा । क्रत्वङ्गं क्रतुभिः सर्वैर्निवृत्ताखिलविग्रहम् ३०
taṃ punarnaimiṣaṃ prāptamṛṣayo'yājayanmudā | kratvaṅgaṃ kratubhiḥ sarvairnivṛttākhilavigraham 30

Adhyaya:    79

Shloka :    30

तेभ्यो विशुद्धं विज्ञानं भगवान्व्यतरद्विभुः । येनैवात्मन्यदो विश्वमात्मानं विश्वगं विदुः ३१
tebhyo viśuddhaṃ vijñānaṃ bhagavānvyataradvibhuḥ | yenaivātmanyado viśvamātmānaṃ viśvagaṃ viduḥ 31

Adhyaya:    79

Shloka :    31

स्वपत्यावभृथस्नातो ज्ञातिबन्धुसुहृद्वृतः । रेजे स्वज्योत्स्नयेवेन्दुः सुवासाः सुष्ठ्वलङ्कृतः ३२
svapatyāvabhṛthasnāto jñātibandhusuhṛdvṛtaḥ | reje svajyotsnayevenduḥ suvāsāḥ suṣṭhvalaṅkṛtaḥ 32

Adhyaya:    79

Shloka :    32

ईदृग्विधान्यसङ्ख्यानि बलस्य बलशालिनः । अनन्तस्याप्रमेयस्य मायामर्त्यस्य सन्ति हि ३३
īdṛgvidhānyasaṅkhyāni balasya balaśālinaḥ | anantasyāprameyasya māyāmartyasya santi hi 33

Adhyaya:    79

Shloka :    33

योऽनुस्मरेत रामस्य कर्माण्यद्भुतकर्मणः । सायं प्रातरनन्तस्य विष्णोः स दयितो भवेत् ३४
yo'nusmareta rāmasya karmāṇyadbhutakarmaṇaḥ | sāyaṃ prātaranantasya viṣṇoḥ sa dayito bhavet 34

Adhyaya:    79

Shloka :    34

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे बलदेवतीर्थयात्रानिरूपणं नामैकोनाशीतितमोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe baladevatīrthayātrānirūpaṇaṃ nāmaikonāśītitamo'dhyāyaḥ

Adhyaya:    79

Shloka :    35

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In