श्रीराजोवाच - ( अनुष्टुप् )
भगवन् यानि चान्यानि मुकुन्दस्य महात्मनः । वीर्याण्यनन्तवीर्यस्य श्रोतुमिच्छामि हे प्रभो ॥ १ ॥
bhagavan yāni cānyāni mukundasya mahātmanaḥ | vīryāṇyanantavīryasya śrotumicchāmi he prabho || 1 ||
को नु श्रुत्वासकृद् ब्रह्मन् उत्तमःश्लोकसत्कथाः । विरमेत विशेषज्ञो विषण्णः काममार्गणैः ॥ २ ॥
ko nu śrutvāsakṛd brahman uttamaḥślokasatkathāḥ | virameta viśeṣajño viṣaṇṇaḥ kāmamārgaṇaiḥ || 2 ||
( मिश्र )
सा वाग् यया तस्य गुणान् गृणीते करौ च तत्कर्मकरौ मनश्च । स्मरेद् वसन्तं स्थिरजङ्गमेषु श्रृणोति तत्पुण्यकथाः स कर्णः ॥ ३ ॥
sā vāg yayā tasya guṇān gṛṇīte karau ca tatkarmakarau manaśca | smared vasantaṃ sthirajaṅgameṣu śrṛṇoti tatpuṇyakathāḥ sa karṇaḥ || 3 ||
शिरस्तु तस्योभयलिङ्गमानं एत्तदेव यत्पश्यति तद्धि चक्षुः । अङ्गानि विष्णोरथ तज्जनानां पादोदकं यानि भजन्ति नित्यम् ॥ ४ ॥
śirastu tasyobhayaliṅgamānaṃ ettadeva yatpaśyati taddhi cakṣuḥ | aṅgāni viṣṇoratha tajjanānāṃ pādodakaṃ yāni bhajanti nityam || 4 ||
सूत उवाच - ( अनुष्टुप् )
विष्णुरातेन सम्पृष्टो भगवान् बादरायणिः । वासुदेवे भगवति निमग्नहृदयोऽब्रवीत् ॥ ५ ॥
viṣṇurātena sampṛṣṭo bhagavān bādarāyaṇiḥ | vāsudeve bhagavati nimagnahṛdayo'bravīt || 5 ||
श्रीशुक उवाच -
कृष्णस्यासीत् सखा कश्चिद् ब्राह्मणो ब्रह्मवित्तमः । विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रियः ॥ ६ ॥
kṛṣṇasyāsīt sakhā kaścid brāhmaṇo brahmavittamaḥ | virakta indriyārtheṣu praśāntātmā jitendriyaḥ || 6 ||
यदृच्छयोपपन्नेन वर्तमानो गृहाश्रमी । तस्य भार्या कुचैलस्य क्षुत्क्षामा च तथाविधा ॥ ७ ॥
yadṛcchayopapannena vartamāno gṛhāśramī | tasya bhāryā kucailasya kṣutkṣāmā ca tathāvidhā || 7 ||
पतिव्रता पतिं प्राह म्लायता वदनेन सा । दरिद्रं सीदमाना वै वेपमानाभिगम्य च ॥ ८ ॥
pativratā patiṃ prāha mlāyatā vadanena sā | daridraṃ sīdamānā vai vepamānābhigamya ca || 8 ||
ननु ब्रह्मन् भगवतः सखा साक्षाच्छ्रियः पतिः । ब्रह्मण्यश्च शरण्यश्च भगवान् सात्वतर्षभः ॥ ९ ॥
nanu brahman bhagavataḥ sakhā sākṣācchriyaḥ patiḥ | brahmaṇyaśca śaraṇyaśca bhagavān sātvatarṣabhaḥ || 9 ||
तमुपैहि महाभाग साधूनां च परायणम् । दास्यति द्रविणं भूरि सीदते ते कुटुम्बिने ॥ १० ॥
tamupaihi mahābhāga sādhūnāṃ ca parāyaṇam | dāsyati draviṇaṃ bhūri sīdate te kuṭumbine || 10 ||
आस्तेऽधुना द्वारवत्यां भोजवृष्ण्यन्धकेश्वरः । स्मरतः पादकमलं आत्मानमपि यच्छति । किं न्वर्थकामान् भजतो नात्यभीष्टान्जगद्गुरुः ॥ ११ ॥
āste'dhunā dvāravatyāṃ bhojavṛṣṇyandhakeśvaraḥ | smarataḥ pādakamalaṃ ātmānamapi yacchati | kiṃ nvarthakāmān bhajato nātyabhīṣṭānjagadguruḥ || 11 ||
स एवं भार्यया विप्रो बहुशः प्रार्थितो मृदु । अयं हि परमो लाभ उत्तमःश्लोकदर्शनम् ॥ १२ ॥
sa evaṃ bhāryayā vipro bahuśaḥ prārthito mṛdu | ayaṃ hi paramo lābha uttamaḥślokadarśanam || 12 ||
इति सञ्चिन्त्य मनसा गमनाय मतिं दधे । अप्यस्त्युपायनं किञ्चिद् गृहे कल्याणि दीयताम् ॥ १३ ॥
iti sañcintya manasā gamanāya matiṃ dadhe | apyastyupāyanaṃ kiñcid gṛhe kalyāṇi dīyatām || 13 ||
याचित्वा चतुरो मुष्टीन् विप्रान् पृथुकतण्डुलान् । चैलखण्डेन तान् बद्ध्वा भर्त्रे प्रादादुपायनम् ॥ १४ ॥
yācitvā caturo muṣṭīn viprān pṛthukataṇḍulān | cailakhaṇḍena tān baddhvā bhartre prādādupāyanam || 14 ||
स तानादाय विप्राग्र्यः प्रययौ द्वारकां किल । कृष्णसन्दर्शनं मह्यं कथं स्यादिति चिन्तयन् ॥ १५ ॥
sa tānādāya viprāgryaḥ prayayau dvārakāṃ kila | kṛṣṇasandarśanaṃ mahyaṃ kathaṃ syāditi cintayan || 15 ||
त्रीणि गुल्मान्यतीयाय तिस्रः कक्षाश्च सद्विजः । विप्रोऽगम्यान्धकवृष्णीनां गृहेष्वच्युतधर्मिणाम् ॥ १६ ॥
trīṇi gulmānyatīyāya tisraḥ kakṣāśca sadvijaḥ | vipro'gamyāndhakavṛṣṇīnāṃ gṛheṣvacyutadharmiṇām || 16 ||
गृहं द्व्यष्टसहस्राणां महिषीणां हरेर्द्विजः । विवेशैकतमं श्रीमद् ब्रह्मानन्दं गतो यथा ॥ १७ ॥
gṛhaṃ dvyaṣṭasahasrāṇāṃ mahiṣīṇāṃ harerdvijaḥ | viveśaikatamaṃ śrīmad brahmānandaṃ gato yathā || 17 ||
तं विलोक्याच्युतो दूरात् प्रियापर्यङ्कमास्थितः । सहसोत्थाय चाभ्येत्य दोर्भ्यां पर्यग्रहीन्मुदा ॥ १८ ॥
taṃ vilokyācyuto dūrāt priyāparyaṅkamāsthitaḥ | sahasotthāya cābhyetya dorbhyāṃ paryagrahīnmudā || 18 ||
सख्युः प्रियस्य विप्रर्षेः अङ्गसङ्गातिनिर्वृतः । प्रीतो व्यमुञ्चदब्बिन्दून् नेत्राभ्यां पुष्करेक्षणः ॥ १९ ॥
sakhyuḥ priyasya viprarṣeḥ aṅgasaṅgātinirvṛtaḥ | prīto vyamuñcadabbindūn netrābhyāṃ puṣkarekṣaṇaḥ || 19 ||
अथोपवेश्य पर्यङ्के स्वयं सख्युः समर्हणम् । उपहृत्यावनिज्यास्य पादौ पादावनेजनीः ॥ २० ॥
athopaveśya paryaṅke svayaṃ sakhyuḥ samarhaṇam | upahṛtyāvanijyāsya pādau pādāvanejanīḥ || 20 ||
अग्रहीच्छिरसा राजन् भगवान् लोकपावनः । व्यलिम्पद् दिव्यगन्धेन चन्दनागुरुकुङ्कमैः ॥ २१ ॥
agrahīcchirasā rājan bhagavān lokapāvanaḥ | vyalimpad divyagandhena candanāgurukuṅkamaiḥ || 21 ||
धूपैः सुरभिभिर्मित्रं प्रदीपावलिभिर्मुदा । अर्चित्वाऽऽवेद्य ताम्बूलं गां च स्वागतमब्रवीत् ॥ २२ ॥
dhūpaiḥ surabhibhirmitraṃ pradīpāvalibhirmudā | arcitvā''vedya tāmbūlaṃ gāṃ ca svāgatamabravīt || 22 ||
कुचैलं मलिनं क्षामं द्विजं धमनिसंततम् । देवी पर्यचरत् साक्षात् चामरव्यजनेन वै ॥ २३ ॥
kucailaṃ malinaṃ kṣāmaṃ dvijaṃ dhamanisaṃtatam | devī paryacarat sākṣāt cāmaravyajanena vai || 23 ||
अन्तःपुरजनो दृष्ट्वा कृष्णेनामलकीर्तिना । विस्मितोऽभूदतिप्रीत्या अवधूतं सभाजितम् ॥ २४ ॥
antaḥpurajano dṛṣṭvā kṛṣṇenāmalakīrtinā | vismito'bhūdatiprītyā avadhūtaṃ sabhājitam || 24 ||
किमनेन कृतं पुण्यं अवधूतेन भिक्षुणा । श्रिया हीनेन लोकेऽस्मिन् गर्हितेनाधमेन च ॥ २५ ॥
kimanena kṛtaṃ puṇyaṃ avadhūtena bhikṣuṇā | śriyā hīnena loke'smin garhitenādhamena ca || 25 ||
योऽसौ त्रिलोकगुरुणा श्रीनिवासेन सम्भृतः । पर्यङ्कस्थां श्रियं हित्वा परिष्वक्तोऽग्रजो यथा ॥ २६ ॥
yo'sau trilokaguruṇā śrīnivāsena sambhṛtaḥ | paryaṅkasthāṃ śriyaṃ hitvā pariṣvakto'grajo yathā || 26 ||
कथयां चक्रतुर्गाथाः पूर्वा गुरुकुले सतोः । आत्मनोर्ललिता राजन् करौ गृह्य परस्परम् ॥ २७ ॥
kathayāṃ cakraturgāthāḥ pūrvā gurukule satoḥ | ātmanorlalitā rājan karau gṛhya parasparam || 27 ||
श्रीभगवानुवाच -
अपि ब्रह्मन्गुरुकुलाद् भवता लब्धदक्षिणात् । समावृत्तेन धर्मज्ञ भार्योढा सदृशी न वा ॥ २८ ॥
api brahmangurukulād bhavatā labdhadakṣiṇāt | samāvṛttena dharmajña bhāryoḍhā sadṛśī na vā || 28 ||
प्रायो गृहेषु ते चित्तं अकामविहितं तथा । नैवातिप्रीयसे विद्वन् धनेषु विदितं हि मे ॥ २९ ॥
prāyo gṛheṣu te cittaṃ akāmavihitaṃ tathā | naivātiprīyase vidvan dhaneṣu viditaṃ hi me || 29 ||
केचित् कुर्वन्ति कर्माणि कामैरहतचेतसः । त्यजन्तः प्रकृतीर्दैवीः यथाहं लोकसङ्ग्रहम् ॥ ३० ॥
kecit kurvanti karmāṇi kāmairahatacetasaḥ | tyajantaḥ prakṛtīrdaivīḥ yathāhaṃ lokasaṅgraham || 30 ||
कच्चिद् गुरुकुले वासं ब्रह्मन् स्मरसि नौ यतः । द्विजो विज्ञाय विज्ञेयं तमसः पारमश्नुते ॥ ३१ ॥
kaccid gurukule vāsaṃ brahman smarasi nau yataḥ | dvijo vijñāya vijñeyaṃ tamasaḥ pāramaśnute || 31 ||
स वै सत्कर्मणां साक्षाद् द्विजातेरिह सम्भवः । आद्योऽङ्ग यत्राश्रमिणां यथाहं ज्ञानदो गुरुः ॥ ३२ ॥
sa vai satkarmaṇāṃ sākṣād dvijāteriha sambhavaḥ | ādyo'ṅga yatrāśramiṇāṃ yathāhaṃ jñānado guruḥ || 32 ||
नन्वर्थकोविदा ब्रह्मन् वर्णाश्रमवतामिह । ये मया गुरुणा वाचा तरन्त्यञ्जो भवार्णवम् ॥ ३३ ॥
nanvarthakovidā brahman varṇāśramavatāmiha | ye mayā guruṇā vācā tarantyañjo bhavārṇavam || 33 ||
नाहमिज्याप्रजातिभ्यां तपसोपशमेन वा । तुष्येयं सर्वभूतात्मा गुरुशुश्रूषया यथा ॥ ३४ ॥
nāhamijyāprajātibhyāṃ tapasopaśamena vā | tuṣyeyaṃ sarvabhūtātmā guruśuśrūṣayā yathā || 34 ||
अपि नः स्मर्यते ब्रह्मन् वृत्तं निवसतां गुरौ । गुरुदारैश्चोदितानां इन्धनानयने क्वचित् ॥ ३५ ॥
api naḥ smaryate brahman vṛttaṃ nivasatāṃ gurau | gurudāraiścoditānāṃ indhanānayane kvacit || 35 ||
प्रविष्टानां महारण्यं अपर्तौ सुमहद् द्विज । वातवर्षं अभूत्तीव्रं निष्ठुराः स्तनयित्नवः ॥ ३६ ॥
praviṣṭānāṃ mahāraṇyaṃ apartau sumahad dvija | vātavarṣaṃ abhūttīvraṃ niṣṭhurāḥ stanayitnavaḥ || 36 ||
सूर्यश्चास्तं गतस्तावत् तमसा चावृता दिशः । निम्नं कूलं जलमयं न प्राज्ञायत किञ्चन ॥ ३७ ॥
sūryaścāstaṃ gatastāvat tamasā cāvṛtā diśaḥ | nimnaṃ kūlaṃ jalamayaṃ na prājñāyata kiñcana || 37 ||
( वंशस्था )
वयं भृशम्तत्र महानिलाम्बुभिः निहन्यमाना महुरम्बुसम्प्लवे । दिशोऽविदन्तोऽथ परस्परं वने गृहीतहस्ताः परिबभ्रिमातुराः ॥ ३८ ॥
vayaṃ bhṛśamtatra mahānilāmbubhiḥ nihanyamānā mahurambusamplave | diśo'vidanto'tha parasparaṃ vane gṛhītahastāḥ paribabhrimāturāḥ || 38 ||
( अनुष्टुप् )
एतद् विदित्वा उदिते रवौ सान्दीपनिर्गुरुः । अन्वेषमाणो नः शिष्यान् आचार्योऽपश्यदातुरान् ॥ ३९ ॥
etad viditvā udite ravau sāndīpanirguruḥ | anveṣamāṇo naḥ śiṣyān ācāryo'paśyadāturān || 39 ||
अहो हे पुत्रका यूयं अस्मदर्थेऽतिदुःखिताः । आत्मा वै प्राणिनां प्रेष्ठः तं अनादृत्य मत्पराः ॥ ४० ॥
aho he putrakā yūyaṃ asmadarthe'tiduḥkhitāḥ | ātmā vai prāṇināṃ preṣṭhaḥ taṃ anādṛtya matparāḥ || 40 ||
एतदेव हि सच्छिष्यैः कर्तव्यं गुरुनिष्कृतम् । यद् वै विशुद्धभावेन सर्वार्थात्मार्पणं गुरौ ॥ ४१ ॥
etadeva hi sacchiṣyaiḥ kartavyaṃ guruniṣkṛtam | yad vai viśuddhabhāvena sarvārthātmārpaṇaṃ gurau || 41 ||
तुष्टोऽहं भो द्विजश्रेष्ठाः सत्याः सन्तु मनोरथाः । छन्दांस्ययातयामानि भवन्त्विह परत्र च ॥ ४२ ॥
tuṣṭo'haṃ bho dvijaśreṣṭhāḥ satyāḥ santu manorathāḥ | chandāṃsyayātayāmāni bhavantviha paratra ca || 42 ||
इत्थंविधान्यनेकानि वसतां गुरुवेश्मसु । गुरोरनुग्रहेणैव पुमान् पूर्णः प्रशान्तये ॥ ४३ ॥
itthaṃvidhānyanekāni vasatāṃ guruveśmasu | guroranugraheṇaiva pumān pūrṇaḥ praśāntaye || 43 ||
श्रीब्राह्मण उवाच -
किमस्माभिरनिर्वृत्तं देवदेव जगद्गुरो । भवता सत्यकामेन येषां वासो गुरावभूत् ॥ ४४ ॥
kimasmābhiranirvṛttaṃ devadeva jagadguro | bhavatā satyakāmena yeṣāṃ vāso gurāvabhūt || 44 ||
यस्य च्छन्दोमयं ब्रह्म देह आवपनं विभो । श्रेयसां तस्य गुरुषु वासोऽत्यन्तविडम्बनम् ॥ ४५ ॥
yasya cchandomayaṃ brahma deha āvapanaṃ vibho | śreyasāṃ tasya guruṣu vāso'tyantaviḍambanam || 45 ||
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे श्रीदामचरिते अशीतितमोऽध्यायः ॥ ८० ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttarārdhe śrīdāmacarite aśītitamo'dhyāyaḥ || 80 ||
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||
ॐ श्री परमात्मने नमः