Bhagavata Purana

Adhyaya - 81

The Story of Parched Rice

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच - ( अनुष्टुप् )
स इत्थं द्विजमुख्येन सह सङ्कथयन् हरिः । सर्वभूतमनोऽभिज्ञः स्मयमान उवाच तम् ॥ १ ॥
sa itthaṃ dvijamukhyena saha saṅkathayan hariḥ | sarvabhūtamano'bhijñaḥ smayamāna uvāca tam || 1 ||

Adhyaya:    81

Shloka :    1

ब्रह्मण्यो ब्राह्मणं कृष्णो भगवान् प्रहसन् प्रियम् । प्रेम्णा निरीक्षणेनैव प्रेक्षन् खलु सतां गतिः ॥ २ ॥
brahmaṇyo brāhmaṇaṃ kṛṣṇo bhagavān prahasan priyam | premṇā nirīkṣaṇenaiva prekṣan khalu satāṃ gatiḥ || 2 ||

Adhyaya:    81

Shloka :    2

श्रीभगवानुवाच -
किमुपायनमानीतं ब्रह्मन्मे भवता गृहात् । अण्वप्युपाहृतं भक्तैः प्रेम्णा भुर्येव मे भवेत् । भूर्यप्यभक्तोपहृतं न मे तोषाय कल्पते ॥ ३ ॥
kimupāyanamānītaṃ brahmanme bhavatā gṛhāt | aṇvapyupāhṛtaṃ bhaktaiḥ premṇā bhuryeva me bhavet | bhūryapyabhaktopahṛtaṃ na me toṣāya kalpate || 3 ||

Adhyaya:    81

Shloka :    3

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतं अश्नामि प्रयतात्मनः ॥ ४ ॥
patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati | tadahaṃ bhaktyupahṛtaṃ aśnāmi prayatātmanaḥ || 4 ||

Adhyaya:    81

Shloka :    4

इत्युक्तोऽपि द्विजस्तस्मै व्रीडितः पतये श्रियः । पृथुकप्रसृतिं राजन् न प्रायच्छदवाङ्मुखः ॥ ५ ॥
ityukto'pi dvijastasmai vrīḍitaḥ pataye śriyaḥ | pṛthukaprasṛtiṃ rājan na prāyacchadavāṅmukhaḥ || 5 ||

Adhyaya:    81

Shloka :    5

सर्वभूतात्मदृक् साक्षात् तस्यागमनकारणम् । विज्ञायाचिन्तयन्नायं श्रीकामो माभजत्पुरा ॥ ६ ॥
sarvabhūtātmadṛk sākṣāt tasyāgamanakāraṇam | vijñāyācintayannāyaṃ śrīkāmo mābhajatpurā || 6 ||

Adhyaya:    81

Shloka :    6

पत्‍न्याः पतिव्रतायास्तु सखा प्रियचिकीर्षया । प्राप्तो मामस्य दास्यामि सम्पदोऽमर्त्यदुर्लभाः ॥ ७ ॥
pat‍nyāḥ pativratāyāstu sakhā priyacikīrṣayā | prāpto māmasya dāsyāmi sampado'martyadurlabhāḥ || 7 ||

Adhyaya:    81

Shloka :    7

इत्थं विचिन्त्य वसनात् चीरबद्धान् द्विजन्मनः । स्वयं जहार किमिदं इति पृथुकतण्डुलान् ॥ ८ ॥
itthaṃ vicintya vasanāt cīrabaddhān dvijanmanaḥ | svayaṃ jahāra kimidaṃ iti pṛthukataṇḍulān || 8 ||

Adhyaya:    81

Shloka :    8

नन्वेतदुपनीतं मे परमप्रीणनं सखे । तर्पयन्त्यङ्ग मां विश्वं एते पृथुकतण्डुलाः ॥ ९ ॥
nanvetadupanītaṃ me paramaprīṇanaṃ sakhe | tarpayantyaṅga māṃ viśvaṃ ete pṛthukataṇḍulāḥ || 9 ||

Adhyaya:    81

Shloka :    9

इति मुष्टिं सकृज्जग्ध्वा द्वितीयां जग्धुमाददे । तावच्छ्रीर्जगृहे हस्तं तत्परा परमेष्ठिनः ॥ १० ॥
iti muṣṭiṃ sakṛjjagdhvā dvitīyāṃ jagdhumādade | tāvacchrīrjagṛhe hastaṃ tatparā parameṣṭhinaḥ || 10 ||

Adhyaya:    81

Shloka :    10

एतावतालं विश्वात्मन् सर्वसम्पत्समृद्धये । अस्मिन्लोके अथवामुष्मिन् पुंसस्त्वत्तोषकारणम् ॥ ११ ॥
etāvatālaṃ viśvātman sarvasampatsamṛddhaye | asminloke athavāmuṣmin puṃsastvattoṣakāraṇam || 11 ||

Adhyaya:    81

Shloka :    11

ब्राह्मणस्तां तु रजनीं उषित्वाच्युतमन्दिरे । भुक्त्वा पीत्वा सुखं मेने आत्मानं स्वर्गतं यथा ॥ १२ ॥
brāhmaṇastāṃ tu rajanīṃ uṣitvācyutamandire | bhuktvā pītvā sukhaṃ mene ātmānaṃ svargataṃ yathā || 12 ||

Adhyaya:    81

Shloka :    12

श्वोभूते विश्वभावेन स्वसुखेनाभिवन्दितः । जगाम स्वालयं तात पथ्यनुव्रज्य नन्दितः ॥ १३ ॥
śvobhūte viśvabhāvena svasukhenābhivanditaḥ | jagāma svālayaṃ tāta pathyanuvrajya nanditaḥ || 13 ||

Adhyaya:    81

Shloka :    13

स चालब्ध्वा धनं कृष्णान् न तु याचितवान् स्वयम् । स्वगृहान् व्रीडितोऽगच्छन् महद्दर्शननिर्वृतः ॥ १४ ॥
sa cālabdhvā dhanaṃ kṛṣṇān na tu yācitavān svayam | svagṛhān vrīḍito'gacchan mahaddarśananirvṛtaḥ || 14 ||

Adhyaya:    81

Shloka :    14

अहो ब्रह्मण्यदेवस्य दृष्टा ब्रह्मण्यता मया । यद् दरिद्रतमो लक्ष्मीं आश्लिष्टो बिभ्रतोरसि ॥ १५ ॥
aho brahmaṇyadevasya dṛṣṭā brahmaṇyatā mayā | yad daridratamo lakṣmīṃ āśliṣṭo bibhratorasi || 15 ||

Adhyaya:    81

Shloka :    15

क्वाहं दरिद्रः पापीयान् क्व कृष्णः श्रीनिकेतनः । ब्रह्मबन्धुरिति स्माहं बाहुभ्यां परिरम्भितः ॥ १६ ॥
kvāhaṃ daridraḥ pāpīyān kva kṛṣṇaḥ śrīniketanaḥ | brahmabandhuriti smāhaṃ bāhubhyāṃ parirambhitaḥ || 16 ||

Adhyaya:    81

Shloka :    16

निवासितः प्रियाजुष्टे पर्यङ्के भ्रातरो यथा । महिष्या वीजितः श्रान्तो बालव्यजनहस्तया ॥ १७ ॥
nivāsitaḥ priyājuṣṭe paryaṅke bhrātaro yathā | mahiṣyā vījitaḥ śrānto bālavyajanahastayā || 17 ||

Adhyaya:    81

Shloka :    17

शुश्रूषया परमया पादसंवाहनादिभिः । पूजितो देवदेवेन विप्रदेवेन देववत् ॥ १८ ॥
śuśrūṣayā paramayā pādasaṃvāhanādibhiḥ | pūjito devadevena vipradevena devavat || 18 ||

Adhyaya:    81

Shloka :    18

स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् । सर्वासामपि सिद्धीनां मूलं तच्चरणार्चनम् ॥ १९ ॥
svargāpavargayoḥ puṃsāṃ rasāyāṃ bhuvi sampadām | sarvāsāmapi siddhīnāṃ mūlaṃ taccaraṇārcanam || 19 ||

Adhyaya:    81

Shloka :    19

अधनोऽयं धनं प्राप्य माद्यात् उच्चैः न मां स्मरेत् । इति कारुणिको नूनं धनं मेऽभूरि नाददात् ॥ २० ॥
adhano'yaṃ dhanaṃ prāpya mādyāt uccaiḥ na māṃ smaret | iti kāruṇiko nūnaṃ dhanaṃ me'bhūri nādadāt || 20 ||

Adhyaya:    81

Shloka :    20

इति तच्चिन्तयन् अन्तः प्राप्तो नियगृहान्तिकम् । सूर्यानलेन्दुसङ्काशैः विमानैः सर्वतो वृतम् ॥ २१ ॥
iti taccintayan antaḥ prāpto niyagṛhāntikam | sūryānalendusaṅkāśaiḥ vimānaiḥ sarvato vṛtam || 21 ||

Adhyaya:    81

Shloka :    21

विचित्रोपवनोद्यानैः कूजद्‍द्विजकुलाकुलैः । प्रोत्फुल्लकमुदाम्भोज कह्लारोत्पलवारिभिः ॥ २२ ॥
vicitropavanodyānaiḥ kūjad‍dvijakulākulaiḥ | protphullakamudāmbhoja kahlārotpalavāribhiḥ || 22 ||

Adhyaya:    81

Shloka :    22

जुष्टं स्वलङ्कृतैः पुम्भिः स्त्रीभिश्च हरिणाक्षिभिः । किमिदं कस्य वा स्थानं कथं तदिदमित्यभूत् ॥ २३ ॥
juṣṭaṃ svalaṅkṛtaiḥ pumbhiḥ strībhiśca hariṇākṣibhiḥ | kimidaṃ kasya vā sthānaṃ kathaṃ tadidamityabhūt || 23 ||

Adhyaya:    81

Shloka :    23

एवं मीमांसमानं तं नरा नार्योऽमरप्रभाः । प्रत्यगृह्णन् महाभागं गीतवाद्येन भूयसा ॥ २४ ॥
evaṃ mīmāṃsamānaṃ taṃ narā nāryo'maraprabhāḥ | pratyagṛhṇan mahābhāgaṃ gītavādyena bhūyasā || 24 ||

Adhyaya:    81

Shloka :    24

पतिमागतमाकर्ण्य पत्‍न्युद्धर्षातिसम्भ्रमा । निश्चक्राम गृहात्तूर्णं रूपिणी श्रीरिवालयात् ॥ २५ ॥
patimāgatamākarṇya pat‍nyuddharṣātisambhramā | niścakrāma gṛhāttūrṇaṃ rūpiṇī śrīrivālayāt || 25 ||

Adhyaya:    81

Shloka :    25

पतिव्रता पतिं दृष्ट्वा प्रेमोत्कण्ठाश्रुलोचना । मीलिताक्ष्यनमद् बुद्ध्या मनसा परिषस्वजे ॥ २६ ॥
pativratā patiṃ dṛṣṭvā premotkaṇṭhāśrulocanā | mīlitākṣyanamad buddhyā manasā pariṣasvaje || 26 ||

Adhyaya:    81

Shloka :    26

पत्‍नीं वीक्ष्य विस्फुरन्तीं देवीं वैमानिकीमिव । दासीनां निष्ककण्ठीनां मध्ये भान्तीं स विस्मितः ॥ २७ ॥
pat‍nīṃ vīkṣya visphurantīṃ devīṃ vaimānikīmiva | dāsīnāṃ niṣkakaṇṭhīnāṃ madhye bhāntīṃ sa vismitaḥ || 27 ||

Adhyaya:    81

Shloka :    27

प्रीतः स्वयं तया युक्तः प्रविष्टो निजमन्दिरम् । मणिस्तम्भशतोपेतं महेन्द्रभवनं यथा ॥ २८ ॥
prītaḥ svayaṃ tayā yuktaḥ praviṣṭo nijamandiram | maṇistambhaśatopetaṃ mahendrabhavanaṃ yathā || 28 ||

Adhyaya:    81

Shloka :    28

पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः । पर्यङ्का हेमदण्डानि चामरव्यजनानि च ॥ २९ ॥
payaḥphenanibhāḥ śayyā dāntā rukmaparicchadāḥ | paryaṅkā hemadaṇḍāni cāmaravyajanāni ca || 29 ||

Adhyaya:    81

Shloka :    29

आसनानि च हैमानि मृदूपस्तरणानि च । मुक्तादामविलम्बीनि वितानानि द्युमन्ति च ॥ ३० ॥
āsanāni ca haimāni mṛdūpastaraṇāni ca | muktādāmavilambīni vitānāni dyumanti ca || 30 ||

Adhyaya:    81

Shloka :    30

स्वच्छस्फटिककुड्येषु महामारकतेषु च । रत्‍नदीपा भ्राजमानान् ललना रत्‍नसंयुताः ॥ ३१ ॥
svacchasphaṭikakuḍyeṣu mahāmārakateṣu ca | rat‍nadīpā bhrājamānān lalanā rat‍nasaṃyutāḥ || 31 ||

Adhyaya:    81

Shloka :    31

विलोक्य ब्राह्मणस्तत्र समृद्धीः सर्वसम्पदाम् । तर्कयामास निर्व्यग्रः स्वसमृद्धिमहैतुकीम् ॥ ३२ ॥
vilokya brāhmaṇastatra samṛddhīḥ sarvasampadām | tarkayāmāsa nirvyagraḥ svasamṛddhimahaitukīm || 32 ||

Adhyaya:    81

Shloka :    32

( मिश्र )
नूनं बतैतन्मम दुर्भगस्य शश्वद् दरिद्रस्य समृद्धिहेतुः । महाविभूतेरवलोकतोऽन्यो नैवोपपद्येत यदूत्तमस्य ॥ ३३ ॥
nūnaṃ bataitanmama durbhagasya śaśvad daridrasya samṛddhihetuḥ | mahāvibhūteravalokato'nyo naivopapadyeta yadūttamasya || 33 ||

Adhyaya:    81

Shloka :    33

नन्वब्रुवाणो दिशते समक्षं याचिष्णवे भूर्यपि भूरिभोजः । पर्जन्यवत्तत् स्वयमीक्षमाणो दाशार्हकाणामृषभः सखा मे ॥ ३४ ॥
nanvabruvāṇo diśate samakṣaṃ yāciṣṇave bhūryapi bhūribhojaḥ | parjanyavattat svayamīkṣamāṇo dāśārhakāṇāmṛṣabhaḥ sakhā me || 34 ||

Adhyaya:    81

Shloka :    34

किञ्चित्करोत्युर्वपि यत् स्वदत्तं सुहृत्कृतं फल्ग्वपि भूरिकारी । मयोपणीतं पृथुकैकमुष्टिं प्रत्यग्रहीत् प्रीतियुतो महात्मा ॥ ३५ ॥
kiñcitkarotyurvapi yat svadattaṃ suhṛtkṛtaṃ phalgvapi bhūrikārī | mayopaṇītaṃ pṛthukaikamuṣṭiṃ pratyagrahīt prītiyuto mahātmā || 35 ||

Adhyaya:    81

Shloka :    35

तस्यैव मे सौहृदसख्यमैत्री दास्यं पुनर्जन्मनि जन्मनि स्यात् । महानुभावेन गुणालयेन विषज्जतः तत्पुरुषप्रसङ्गः ॥ ३६ ॥
tasyaiva me sauhṛdasakhyamaitrī dāsyaṃ punarjanmani janmani syāt | mahānubhāvena guṇālayena viṣajjataḥ tatpuruṣaprasaṅgaḥ || 36 ||

Adhyaya:    81

Shloka :    36

( इंद्रवंशा )
भक्ताय चित्रा भगवान् हि सम्पदो राज्यं विभूतीर्न समर्थयत्यजः । अदीर्घबोधाय विचक्षणः स्वयं पश्यन् निपातं धनिनां मदोद्‌भवम् ॥ ३७ ॥
bhaktāya citrā bhagavān hi sampado rājyaṃ vibhūtīrna samarthayatyajaḥ | adīrghabodhāya vicakṣaṇaḥ svayaṃ paśyan nipātaṃ dhanināṃ madod‌bhavam || 37 ||

Adhyaya:    81

Shloka :    37

( अनुष्टुप् )
इत्थं व्यवसितो बुद्ध्या भक्तोऽतीव जनार्दने । विषयान्जायया त्यक्ष्यन् बुभुजे नातिलम्पटः ॥ ३८ ॥
itthaṃ vyavasito buddhyā bhakto'tīva janārdane | viṣayānjāyayā tyakṣyan bubhuje nātilampaṭaḥ || 38 ||

Adhyaya:    81

Shloka :    38

तस्य वै देवदेवस्य हरेर्यज्ञपतेः प्रभोः । ब्राह्मणाः प्रभवो दैवं न तेभ्यो विद्यते परम् ॥ ३९ ॥
tasya vai devadevasya hareryajñapateḥ prabhoḥ | brāhmaṇāḥ prabhavo daivaṃ na tebhyo vidyate param || 39 ||

Adhyaya:    81

Shloka :    39

एवं स विप्रो भगवत्सुहृत्तदा दृष्ट्वा स्वभृत्यैरजितं पराजितम् । तद्ध्यानवेगोद्‌ग्रथितात्मबन्धनः तद्धाम लेभेऽचिरतः सतां गतिम् ॥ ४० ॥
evaṃ sa vipro bhagavatsuhṛttadā dṛṣṭvā svabhṛtyairajitaṃ parājitam | taddhyānavegod‌grathitātmabandhanaḥ taddhāma lebhe'cirataḥ satāṃ gatim || 40 ||

Adhyaya:    81

Shloka :    40

एतद् ब्रह्मण्यदेवस्य श्रुत्वा ब्रह्मण्यतां नरः । लब्धभावो भगवति कर्मबन्धाद् विमुच्यते ॥ ४१ ॥
etad brahmaṇyadevasya śrutvā brahmaṇyatāṃ naraḥ | labdhabhāvo bhagavati karmabandhād vimucyate || 41 ||

Adhyaya:    81

Shloka :    41

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे पृथुकोपाख्यानं नाम एकशीतितमोऽध्यायः ॥ ८१ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttarārdhe pṛthukopākhyānaṃ nāma ekaśītitamo'dhyāyaḥ || 81 ||

Adhyaya:    81

Shloka :    42

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    81

Shloka :    43

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In