Bhagavata Purana

Adhyaya - 83

Narration of their Marriage. Episode by Krishna Consorts

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच ।
तथानुगृह्य भगवान्गोपीनां स गुरुर्गतिः । युधिष्ठिरमथापृच्छत्सर्वांश्च सुहृदोऽव्ययम् १ ।
tathānugṛhya bhagavāngopīnāṃ sa gururgatiḥ | yudhiṣṭhiramathāpṛcchatsarvāṃśca suhṛdo'vyayam 1 |

Adhyaya:    83

Shloka :    1

त एवं लोकनाथेन परिपृष्टाः सुसत्कृताः । प्रत्यूचुर्हृष्टमनसस्तत्पादेक्षाहतांहसः २ ।
ta evaṃ lokanāthena paripṛṣṭāḥ susatkṛtāḥ | pratyūcurhṛṣṭamanasastatpādekṣāhatāṃhasaḥ 2 |

Adhyaya:    83

Shloka :    2

कुतोऽशिवं त्वच्चरणाम्बुजासवं महन्मनस्तो मुखनिःसृतं क्वचित् । पिबन्ति ये कर्णपुटैरलं प्रभो देहंभृतां देहकृदस्मृतिच्छिदम् ३ ।
kuto'śivaṃ tvaccaraṇāmbujāsavaṃ mahanmanasto mukhaniḥsṛtaṃ kvacit | pibanti ye karṇapuṭairalaṃ prabho dehaṃbhṛtāṃ dehakṛdasmṛticchidam 3 |

Adhyaya:    83

Shloka :    3

हित्वात्म धामविधुतात्मकृतत्र्यवस्थाम् । आनन्दसम्प्लवमखण्डमकुण्ठबोधम् । कालोपसृष्टनिगमावन आत्तयोग । मायाकृतिं परमहंसगतिं नताः स्म ४ ।
hitvātma dhāmavidhutātmakṛtatryavasthām | ānandasamplavamakhaṇḍamakuṇṭhabodham | kālopasṛṣṭanigamāvana āttayoga | māyākṛtiṃ paramahaṃsagatiṃ natāḥ sma 4 |

Adhyaya:    83

Shloka :    4

श्रीऋषिरुवाच ।
इत्युत्तमःश्लोकशिखामणिं जनेष्व् । अभिष्टुवत्स्वन्धककौरवस्त्रियः । समेत्य गोविन्दकथा मिथोऽगृणंस् । त्रिलोकगीताः शृणु वर्णयामि ते ५ ।
ityuttamaḥślokaśikhāmaṇiṃ janeṣv | abhiṣṭuvatsvandhakakauravastriyaḥ | sametya govindakathā mitho'gṛṇaṃs | trilokagītāḥ śṛṇu varṇayāmi te 5 |

Adhyaya:    83

Shloka :    5

श्रीद्रौपद्युवाच ।
हे वैदर्भ्यच्युतो भद्रे हे जाम्बवति कौशले । हे सत्यभामे कालिन्दि शैब्ये रोहिणि लक्ष्मणे ६ ।
he vaidarbhyacyuto bhadre he jāmbavati kauśale | he satyabhāme kālindi śaibye rohiṇi lakṣmaṇe 6 |

Adhyaya:    83

Shloka :    6

हे कृष्णपत्न्य एतन्नो ब्रूत वो भगवान्स्वयम् । उपयेमे यथा लोकमनुकुर्वन्स्वमायया ७ ।
he kṛṣṇapatnya etanno brūta vo bhagavānsvayam | upayeme yathā lokamanukurvansvamāyayā 7 |

Adhyaya:    83

Shloka :    7

श्रीरुक्मिण्युवाच ।
चैद्याय मार्पयितुमुद्यतकार्मुकेषु । राजस्वजेयभटशेखरिताङ्घ्रिरेणुः । निन्ये मृगेन्द्र इव भागमजावियूथात् । तच्छ्रीनिकेतचरणोऽस्तु ममार्चनाय ८ ।
caidyāya mārpayitumudyatakārmukeṣu | rājasvajeyabhaṭaśekharitāṅghrireṇuḥ | ninye mṛgendra iva bhāgamajāviyūthāt | tacchrīniketacaraṇo'stu mamārcanāya 8 |

Adhyaya:    83

Shloka :    8

श्रीसत्यभामोवाच ।
यो मे सनाभिवधतप्तहृदा ततेन । लिप्ताभिशापमपमार्ष्टुमुपाजहार । जित्वर्क्षराजमथ रत्नमदात्स तेन । भीतः पितादिशत मां प्रभवेऽपि दत्ताम् ९ ।
yo me sanābhivadhataptahṛdā tatena | liptābhiśāpamapamārṣṭumupājahāra | jitvarkṣarājamatha ratnamadātsa tena | bhītaḥ pitādiśata māṃ prabhave'pi dattām 9 |

Adhyaya:    83

Shloka :    9

श्रीजाम्बवत्युवाच ।
प्राज्ञाय देहकृदमुं निजनाथदैवं । सीतापतिं त्रिनवहान्यमुनाभ्ययुध्यत् । ज्ञात्वा परीक्षित उपाहरदर्हणं मां । पादौ प्रगृह्य मणिनाहममुष्य दासी १० ।
prājñāya dehakṛdamuṃ nijanāthadaivaṃ | sītāpatiṃ trinavahānyamunābhyayudhyat | jñātvā parīkṣita upāharadarhaṇaṃ māṃ | pādau pragṛhya maṇināhamamuṣya dāsī 10 |

Adhyaya:    83

Shloka :    10

श्रीकालिन्द्युवाच ।
तपश्चरन्तीमाज्ञाय स्वपादस्पर्शनाशया । सख्योपेत्याग्रहीत्पाणिं योऽहं तद्गृहमार्जनी ११ ।
tapaścarantīmājñāya svapādasparśanāśayā | sakhyopetyāgrahītpāṇiṃ yo'haṃ tadgṛhamārjanī 11 |

Adhyaya:    83

Shloka :    11

श्रीमित्रविन्दोवाच ।
यो मां स्वयंवर उपेत्य विजित्य भूपान् । निन्ये श्वयूथगं इवात्मबलिं द्विपारिः । भ्रातॄंश्च मेऽपकुरुतः स्वपुरं श्रियौकस् । तस्यास्तु मेऽनुभवमङ्घ्र्यवनेजनत्वम् १२ ।
yo māṃ svayaṃvara upetya vijitya bhūpān | ninye śvayūthagaṃ ivātmabaliṃ dvipāriḥ | bhrātṝṃśca me'pakurutaḥ svapuraṃ śriyaukas | tasyāstu me'nubhavamaṅghryavanejanatvam 12 |

Adhyaya:    83

Shloka :    12

श्रीसत्योवाच ।
सप्तोक्षणोऽतिबलवीर्यसुतीक्ष्णशृङ्गान् । पित्रा कृतान्क्षितिपवीर्यपरीक्षणाय । तान्वीरदुर्मदहनस्तरसा निगृह्य । क्रीडन्बबन्ध ह यथा शिशवोऽजतोकान् १३ ।
saptokṣaṇo'tibalavīryasutīkṣṇaśṛṅgān | pitrā kṛtānkṣitipavīryaparīkṣaṇāya | tānvīradurmadahanastarasā nigṛhya | krīḍanbabandha ha yathā śiśavo'jatokān 13 |

Adhyaya:    83

Shloka :    13

य इत्थं वीर्यशुल्कां मां । दासीभिश्चतुरङ्गिणीम् । पथि निर्जित्य राजन्यान् । निन्ये तद्दास्यमस्तु मे १४ ।
ya itthaṃ vīryaśulkāṃ māṃ | dāsībhiścaturaṅgiṇīm | pathi nirjitya rājanyān | ninye taddāsyamastu me 14 |

Adhyaya:    83

Shloka :    14

श्रीभद्रोवाच ।
पिता मे मातुलेयाय स्वयमाहूय दत्तवान् । कृष्णे कृष्णाय तच्चित्तामक्षौहिण्या सखीजनैः १५ ।
pitā me mātuleyāya svayamāhūya dattavān | kṛṣṇe kṛṣṇāya taccittāmakṣauhiṇyā sakhījanaiḥ 15 |

Adhyaya:    83

Shloka :    15

अस्य मे पादसंस्पर्शो भवेज्जन्मनि जन्मनि । कर्मभिर्भ्राम्यमाणाया येन तच्छ्रेय आत्मनः १६ ।
asya me pādasaṃsparśo bhavejjanmani janmani | karmabhirbhrāmyamāṇāyā yena tacchreya ātmanaḥ 16 |

Adhyaya:    83

Shloka :    16

श्रीलक्ष्मणोवाच ।
ममापि राज्ञ्यच्युतजन्मकर्म श्रुत्वा मुहुर्नारदगीतमास ह । चित्तं मुकुन्दे किल पद्महस्तया वृतः सुसम्मृश्य विहाय लोकपान् १७ ।
mamāpi rājñyacyutajanmakarma śrutvā muhurnāradagītamāsa ha | cittaṃ mukunde kila padmahastayā vṛtaḥ susammṛśya vihāya lokapān 17 |

Adhyaya:    83

Shloka :    17

ज्ञात्वा मम मतं साध्वि पिता दुहितृवत्सलः । बृहत्सेन इति ख्यातस्तत्रोपायमचीकरत् १८ ।
jñātvā mama mataṃ sādhvi pitā duhitṛvatsalaḥ | bṛhatsena iti khyātastatropāyamacīkarat 18 |

Adhyaya:    83

Shloka :    18

यथा स्वयंवरे राज्ञि मत्स्यः पार्थेप्सया कृतः । अयं तु बहिराच्छन्नो दृश्यते स जले परम् १९ ।
yathā svayaṃvare rājñi matsyaḥ pārthepsayā kṛtaḥ | ayaṃ tu bahirācchanno dṛśyate sa jale param 19 |

Adhyaya:    83

Shloka :    19

श्रुत्वैतत्सर्वतो भूपा आययुर्मत्पितुः पुरम् । सर्वास्त्रशस्त्रतत्त्वज्ञाः सोपाध्यायाः सहस्रशः २० ।
śrutvaitatsarvato bhūpā āyayurmatpituḥ puram | sarvāstraśastratattvajñāḥ sopādhyāyāḥ sahasraśaḥ 20 |

Adhyaya:    83

Shloka :    20

पित्रा सम्पूजिताः सर्वे यथावीर्यं यथावयः । आददुः सशरं चापं वेद्धुं पर्षदि मद्धियः २१ ।
pitrā sampūjitāḥ sarve yathāvīryaṃ yathāvayaḥ | ādaduḥ saśaraṃ cāpaṃ veddhuṃ parṣadi maddhiyaḥ 21 |

Adhyaya:    83

Shloka :    21

आदाय व्यसृजन्केचित्सज्यं कर्तुमनीश्वराः । आकोष्ठं ज्यां समुत्कृष्य पेतुरेकेऽमुनाहताः २२ ।
ādāya vyasṛjankecitsajyaṃ kartumanīśvarāḥ | ākoṣṭhaṃ jyāṃ samutkṛṣya petureke'munāhatāḥ 22 |

Adhyaya:    83

Shloka :    22

सज्यं कृत्वापरे वीरा मागधाम्बष्ठचेदिपाः । भीमो दुर्योधनः कर्णो नाविदंस्तदवस्थितिम् २३ ।
sajyaṃ kṛtvāpare vīrā māgadhāmbaṣṭhacedipāḥ | bhīmo duryodhanaḥ karṇo nāvidaṃstadavasthitim 23 |

Adhyaya:    83

Shloka :    23

मत्स्याभासं जले वीक्ष्य ज्ञात्वा च तदवस्थितिम् । पार्थो यत्तोऽसृजद्बाणं नाच्छिनत्पस्पृशे परम् २४ ।
matsyābhāsaṃ jale vīkṣya jñātvā ca tadavasthitim | pārtho yatto'sṛjadbāṇaṃ nācchinatpaspṛśe param 24 |

Adhyaya:    83

Shloka :    24

राजन्येषु निवृत्तेषु भग्नमानेषु मानिषु । भगवान्धनुरादाय सज्यं कृत्वाथ लीलया २५ ।
rājanyeṣu nivṛtteṣu bhagnamāneṣu māniṣu | bhagavāndhanurādāya sajyaṃ kṛtvātha līlayā 25 |

Adhyaya:    83

Shloka :    25

तस्मिन्सन्धाय विशिखं मत्स्यं वीक्ष्य सकृज्जले । छित्त्वेषुणापातयत्तं सूर्ये चाभिजिति स्थिते २६ अभिजित् ।
tasminsandhāya viśikhaṃ matsyaṃ vīkṣya sakṛjjale | chittveṣuṇāpātayattaṃ sūrye cābhijiti sthite 26 abhijit |

Adhyaya:    83

Shloka :    26

दिवि दुन्दुभयो नेदुर्जयशब्दयुता भुवि । देवाश्च कुसुमासारान्मुमुचुर्हर्षविह्वलाः २७ ।
divi dundubhayo nedurjayaśabdayutā bhuvi | devāśca kusumāsārānmumucurharṣavihvalāḥ 27 |

Adhyaya:    83

Shloka :    27

तद्रङ्गमाविशमहं कलनूपुराभ्यां । पद्भ्यां प्रगृह्य कनकोज्वलरत्नमालाम् । नूत्ने निवीय परिधाय च कौशिकाग्र्ये । सव्रीडहासवदना कवरीधृतस्रक् २८ ।
tadraṅgamāviśamahaṃ kalanūpurābhyāṃ | padbhyāṃ pragṛhya kanakojvalaratnamālām | nūtne nivīya paridhāya ca kauśikāgrye | savrīḍahāsavadanā kavarīdhṛtasrak 28 |

Adhyaya:    83

Shloka :    28

उन्नीय वक्त्रमुरुकुन्तलकुण्डलत्विड् । गण्डस्थलं शिशिरहासकटाक्षमोक्षैः । राज्ञो निरीक्ष्य परितः शनकैर्मुरारेर् । अंसेऽनुरक्तहृदया निदधे स्वमालाम् २९ ।
unnīya vaktramurukuntalakuṇḍalatviḍ | gaṇḍasthalaṃ śiśirahāsakaṭākṣamokṣaiḥ | rājño nirīkṣya paritaḥ śanakairmurārer | aṃse'nuraktahṛdayā nidadhe svamālām 29 |

Adhyaya:    83

Shloka :    29

तावन्मृदङ्गपटहाः शङ्खभेर्यानकादयः । निनेदुर्नटनर्तक्यो ननृतुर्गायका जगुः ३० ।
tāvanmṛdaṅgapaṭahāḥ śaṅkhabheryānakādayaḥ | ninedurnaṭanartakyo nanṛturgāyakā jaguḥ 30 |

Adhyaya:    83

Shloka :    30

एवं वृते भगवति मयेशे नृपयूथपाः । न सेहिरे याज्ञसेनि स्पर्धन्तो हृच्छयातुराः ३१ ।
evaṃ vṛte bhagavati mayeśe nṛpayūthapāḥ | na sehire yājñaseni spardhanto hṛcchayāturāḥ 31 |

Adhyaya:    83

Shloka :    31

मां तावद्रथमारोप्य हयरत्नचतुष्टयम् । शार्ङ्गमुद्यम्य सन्नद्धस्तस्थावाजौ चतुर्भुजः ३२ ।
māṃ tāvadrathamāropya hayaratnacatuṣṭayam | śārṅgamudyamya sannaddhastasthāvājau caturbhujaḥ 32 |

Adhyaya:    83

Shloka :    32

दारुकश्चोदयामास काञ्चनोपस्करं रथम् । मिषतां भूभुजां राज्ञि मृगाणां मृगराडिव ३३ ।
dārukaścodayāmāsa kāñcanopaskaraṃ ratham | miṣatāṃ bhūbhujāṃ rājñi mṛgāṇāṃ mṛgarāḍiva 33 |

Adhyaya:    83

Shloka :    33

तेऽन्वसज्जन्त राजन्या निषेद्धुं पथि केचन । संयत्ता उद्धृतेष्वासा ग्रामसिंहा यथा हरिम् ३४ ।
te'nvasajjanta rājanyā niṣeddhuṃ pathi kecana | saṃyattā uddhṛteṣvāsā grāmasiṃhā yathā harim 34 |

Adhyaya:    83

Shloka :    34

ते शार्ङ्गच्युतबाणौघैः कृत्तबाह्वङ्घ्रिकन्धराः । निपेतुः प्रधने केचिदेके सन्त्यज्य दुद्रुवुः ३५ ।
te śārṅgacyutabāṇaughaiḥ kṛttabāhvaṅghrikandharāḥ | nipetuḥ pradhane kecideke santyajya dudruvuḥ 35 |

Adhyaya:    83

Shloka :    35

ततः पुरीं यदुपतिरत्यलङ्कृतां । रविच्छदध्वजपटचित्रतोरणाम् । कुशस्थलीं दिवि भुवि चाभिसंस्तुतां । समाविशत्तरणिरिव स्वकेतनम् ३६ ।
tataḥ purīṃ yadupatiratyalaṅkṛtāṃ | ravicchadadhvajapaṭacitratoraṇām | kuśasthalīṃ divi bhuvi cābhisaṃstutāṃ | samāviśattaraṇiriva svaketanam 36 |

Adhyaya:    83

Shloka :    36

पिता मे पूजयामास सुहृत्सम्बन्धिबान्धवान् । महार्हवासोऽलङ्कारैः शय्यासनपरिच्छदैः ३७ ।
pitā me pūjayāmāsa suhṛtsambandhibāndhavān | mahārhavāso'laṅkāraiḥ śayyāsanaparicchadaiḥ 37 |

Adhyaya:    83

Shloka :    37

दासीभिः सर्वसम्पद्भिर्भटेभरथवाजिभिः । आयुधानि महार्हाणि ददौ पूर्णस्य भक्तितः ३८ ।
dāsībhiḥ sarvasampadbhirbhaṭebharathavājibhiḥ | āyudhāni mahārhāṇi dadau pūrṇasya bhaktitaḥ 38 |

Adhyaya:    83

Shloka :    38

आत्मारामस्य तस्येमा वयं वै गृहदासिकाः । सर्वसङ्गनिवृत्त्याद्धा तपसा च बभूविम ३९ ।
ātmārāmasya tasyemā vayaṃ vai gṛhadāsikāḥ | sarvasaṅganivṛttyāddhā tapasā ca babhūvima 39 |

Adhyaya:    83

Shloka :    39

महिष्य ऊचुः ।
भौमं निहत्य सगणं युधि तेन रुद्धा । ज्ञात्वाथ नः क्षितिजये जितराजकन्याः । निर्मुच्य संसृतिविमोक्षमनुस्मरन्तीः । पादाम्बुजं परिणिनाय य आप्तकामः ४० ।
bhaumaṃ nihatya sagaṇaṃ yudhi tena ruddhā | jñātvātha naḥ kṣitijaye jitarājakanyāḥ | nirmucya saṃsṛtivimokṣamanusmarantīḥ | pādāmbujaṃ pariṇināya ya āptakāmaḥ 40 |

Adhyaya:    83

Shloka :    40

न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यमप्युत । वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम् ४१ ।
na vayaṃ sādhvi sāmrājyaṃ svārājyaṃ bhaujyamapyuta | vairājyaṃ pārameṣṭhyaṃ ca ānantyaṃ vā hareḥ padam 41 |

Adhyaya:    83

Shloka :    41

कामयामह एतस्य श्रीमत्पादरजः श्रियः । कुचकुङ्कुमगन्धाढ्यं मूर्ध्ना वोढुं गदाभृतः ४२ ।
kāmayāmaha etasya śrīmatpādarajaḥ śriyaḥ | kucakuṅkumagandhāḍhyaṃ mūrdhnā voḍhuṃ gadābhṛtaḥ 42 |

Adhyaya:    83

Shloka :    42

व्रजस्त्रियो यद्वाञ्छन्ति पुलिन्द्यस्तृणवीरुधः । गावश्चारयतो गोपाः पदस्पर्शं महात्मनः ४३ ।
vrajastriyo yadvāñchanti pulindyastṛṇavīrudhaḥ | gāvaścārayato gopāḥ padasparśaṃ mahātmanaḥ 43 |

Adhyaya:    83

Shloka :    43

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे त्र्यशीतितमोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttarārdhe tryaśītitamo'dhyāyaḥ |

Adhyaya:    83

Shloka :    44

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In