Bhagavata Purana

Adhyaya - 84

Vasudeva's Sacrifice

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच -
श्रुत्वा पृथा सुबलपुत्र्यथ याज्ञसेनी माधव्यथ क्षितिपपत्‍न्य उत स्वगोप्यः ।
śrutvā pṛthā subalaputryatha yājñasenī mādhavyatha kṣitipapat‍nya uta svagopyaḥ |

Adhyaya:    84

Shloka :    1

( वसंततिलका )
कृष्णेऽखिलात्मनि हरौ प्रणयानुबन्धं सर्वा विसिस्म्युरलमश्रुकलाकुलाक्ष्यः ॥ १ ॥
kṛṣṇe'khilātmani harau praṇayānubandhaṃ sarvā visismyuralamaśrukalākulākṣyaḥ || 1 ||

Adhyaya:    84

Shloka :    2

इति सम्भाषमाणासु स्त्रीभिः स्त्रीषु नृभिर्नृषु । आययुर्मुनयस्तत्र कृष्णरामदिदृक्षया ॥ २ ॥
iti sambhāṣamāṇāsu strībhiḥ strīṣu nṛbhirnṛṣu | āyayurmunayastatra kṛṣṇarāmadidṛkṣayā || 2 ||

Adhyaya:    84

Shloka :    3

( अनुष्टुप् )
द्वैपायनो नारदश्च च्यवनो देवलोऽसितः । विश्वामित्रः शतानन्दो भरद्वाजोऽथ गौतमः ॥ ३ ॥
dvaipāyano nāradaśca cyavano devalo'sitaḥ | viśvāmitraḥ śatānando bharadvājo'tha gautamaḥ || 3 ||

Adhyaya:    84

Shloka :    4

रामः सशिष्यो भगवान् वसिष्ठो गालवो भृगुः । पुलस्त्यः कश्यपोऽत्रिश्च मार्कण्डेयो बृहस्पतिः ॥ ४ ॥
rāmaḥ saśiṣyo bhagavān vasiṣṭho gālavo bhṛguḥ | pulastyaḥ kaśyapo'triśca mārkaṇḍeyo bṛhaspatiḥ || 4 ||

Adhyaya:    84

Shloka :    5

द्वितस्त्रितश्चैकतश्च ब्रह्मपुत्रास्तथाङ्‌गिराः । अगस्त्यो याज्ञवल्क्यश्च वामदेवादयोऽपरे ॥ ५ ॥
dvitastritaścaikataśca brahmaputrāstathāṅ‌girāḥ | agastyo yājñavalkyaśca vāmadevādayo'pare || 5 ||

Adhyaya:    84

Shloka :    6

तान्दृष्ट्वा सहसोत्थाय प्रागासीना नृपादयः । पाण्डवाः कृष्णरामौ च प्रणेमुर्विश्ववन्दितान् ॥ ६ ॥
tāndṛṣṭvā sahasotthāya prāgāsīnā nṛpādayaḥ | pāṇḍavāḥ kṛṣṇarāmau ca praṇemurviśvavanditān || 6 ||

Adhyaya:    84

Shloka :    7

तान् आनर्चुर्यथा सर्वे सहरामोऽच्युतोऽर्चयत् । स्वागतासनपाद्यार्घ्य माल्यधूपानुलेपनैः ॥ ७ ॥
tān ānarcuryathā sarve saharāmo'cyuto'rcayat | svāgatāsanapādyārghya mālyadhūpānulepanaiḥ || 7 ||

Adhyaya:    84

Shloka :    8

उवाच सुखमासीनान् भगवान् धर्मगुप्तनुः । सदसस्तस्य महतो यतवाचोऽनुश्रृण्वतः ॥ ८ ॥
uvāca sukhamāsīnān bhagavān dharmaguptanuḥ | sadasastasya mahato yatavāco'nuśrṛṇvataḥ || 8 ||

Adhyaya:    84

Shloka :    9

श्रीभगवानुवाच -
अहो वयं जन्मभृतो लब्धं कार्त्स्न्येन तत्फलम् । देवानामपि दुष्प्रापं यद् योगेश्वरदर्शनम् ॥ ९ ॥
aho vayaṃ janmabhṛto labdhaṃ kārtsnyena tatphalam | devānāmapi duṣprāpaṃ yad yogeśvaradarśanam || 9 ||

Adhyaya:    84

Shloka :    10

किं स्वल्पतपसां नॄणां अर्चायां देवचक्षुषाम् । दर्शनस्पर्शनप्रश्न प्रह्वपादार्चनादिकम् ॥ १० ॥
kiṃ svalpatapasāṃ nṝṇāṃ arcāyāṃ devacakṣuṣām | darśanasparśanapraśna prahvapādārcanādikam || 10 ||

Adhyaya:    84

Shloka :    11

न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः । ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥ ११ ॥
na hyammayāni tīrthāni na devā mṛcchilāmayāḥ | te punantyurukālena darśanādeva sādhavaḥ || 11 ||

Adhyaya:    84

Shloka :    12

( मिश्र )
नाग्निर्न सूर्यो न च चन्द्रतारका न भूर्जलं खं श्वसनोऽथ वाङ्‌मनः । उपासिता भेदकृतो हरन्त्यघं विपश्चितो घ्नन्ति मुहूर्तसेवया ॥ १२ ॥
nāgnirna sūryo na ca candratārakā na bhūrjalaṃ khaṃ śvasano'tha vāṅ‌manaḥ | upāsitā bhedakṛto harantyaghaṃ vipaścito ghnanti muhūrtasevayā || 12 ||

Adhyaya:    84

Shloka :    13

यस्यात्मबुद्धिः कुणपे त्रिधातुके स्वधीः कलत्रादिषु भौम इज्यधीः । यत्तीर्थबुद्धिः सलिले न कर्हिचित् जनेष्वभिज्ञेषु स एव गोखरः ॥ १३ ॥
yasyātmabuddhiḥ kuṇape tridhātuke svadhīḥ kalatrādiṣu bhauma ijyadhīḥ | yattīrthabuddhiḥ salile na karhicit janeṣvabhijñeṣu sa eva gokharaḥ || 13 ||

Adhyaya:    84

Shloka :    14

श्रीशुक उवाच - ( अनुष्टुप् )
निशम्येत्थं भगवतः कृष्णस्याकुण्थमेधसः । वचो दुरन्वयं विप्राः तूष्णीमासन् भ्रमद्धियः ॥ १४ ॥
niśamyetthaṃ bhagavataḥ kṛṣṇasyākuṇthamedhasaḥ | vaco duranvayaṃ viprāḥ tūṣṇīmāsan bhramaddhiyaḥ || 14 ||

Adhyaya:    84

Shloka :    15

चिरं विमृश्य मुनय ईश्वरस्येशितव्यताम् । जनसङ्ग्रह इत्यूचुः स्मयन्तस्तं जगद्‌गुरुम् ॥ १५ ॥
ciraṃ vimṛśya munaya īśvarasyeśitavyatām | janasaṅgraha ityūcuḥ smayantastaṃ jagad‌gurum || 15 ||

Adhyaya:    84

Shloka :    16

श्रीमुनय ऊचुः - ( मिश्र )
यन्मायया तत्त्वविदुत्तमा वयं विमोहिता विश्वसृजामधीश्वराः । यदीशितव्यायति गूढ ईहया अहो विचित्रं भगवद् विचेष्टितम् ॥ १६ ॥
yanmāyayā tattvaviduttamā vayaṃ vimohitā viśvasṛjāmadhīśvarāḥ | yadīśitavyāyati gūḍha īhayā aho vicitraṃ bhagavad viceṣṭitam || 16 ||

Adhyaya:    84

Shloka :    17

अनीह एतद्‌ बहुधैक आत्मना सृजत्यवत्यत्ति न बध्यते यथा । भौमैर्हि भूमिर्बहुनामरूपिणी अहो विभूम्नश्चरितं विडम्बनम् ॥ १७ ॥
anīha etad‌ bahudhaika ātmanā sṛjatyavatyatti na badhyate yathā | bhaumairhi bhūmirbahunāmarūpiṇī aho vibhūmnaścaritaṃ viḍambanam || 17 ||

Adhyaya:    84

Shloka :    18

अथापि काले स्वजनाभिगुप्तये बिभर्षि सत्त्वं खलनिग्रहाय च । स्वलीलया वेदपथं सनातनं वर्णाश्रमात्मा पुरुषः परो भवान् ॥ १८ ॥
athāpi kāle svajanābhiguptaye bibharṣi sattvaṃ khalanigrahāya ca | svalīlayā vedapathaṃ sanātanaṃ varṇāśramātmā puruṣaḥ paro bhavān || 18 ||

Adhyaya:    84

Shloka :    19

( अनुष्टुप् )
ब्रह्म ते हृदयं शुक्लं तपःस्वाध्यायसंयमैः । यत्रोपलब्धं सद्व्यक्तं अव्यक्तं च ततः परम् ॥ १९ ॥
brahma te hṛdayaṃ śuklaṃ tapaḥsvādhyāyasaṃyamaiḥ | yatropalabdhaṃ sadvyaktaṃ avyaktaṃ ca tataḥ param || 19 ||

Adhyaya:    84

Shloka :    20

तस्माद्‌ ब्रह्मकुलं ब्रह्मन् शास्त्रयोनेस्त्वमात्मनः । सभाजयसि सद्धाम तद्‌ ब्रह्मण्याग्रणीर्भवान् ॥ २० ॥
tasmād‌ brahmakulaṃ brahman śāstrayonestvamātmanaḥ | sabhājayasi saddhāma tad‌ brahmaṇyāgraṇīrbhavān || 20 ||

Adhyaya:    84

Shloka :    21

अद्य नो जन्मसाफल्यं विद्यायास्तपसो दृशः । त्वया सङ्गम्य सद्‌गत्या यदन्तः श्रेयसां परः ॥ २१ ॥
adya no janmasāphalyaṃ vidyāyāstapaso dṛśaḥ | tvayā saṅgamya sad‌gatyā yadantaḥ śreyasāṃ paraḥ || 21 ||

Adhyaya:    84

Shloka :    22

नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे । स्वयोगमाययाच्छन्न महिम्ने परमात्मने ॥ २२ ॥
namastasmai bhagavate kṛṣṇāyākuṇṭhamedhase | svayogamāyayācchanna mahimne paramātmane || 22 ||

Adhyaya:    84

Shloka :    23

न यं विदन्त्यमी भूपा एकारामाश्च वृष्णयः । मायाजवनिकाच्छन्नं आत्मानं कालमीश्वरम् ॥ २३ ॥
na yaṃ vidantyamī bhūpā ekārāmāśca vṛṣṇayaḥ | māyājavanikācchannaṃ ātmānaṃ kālamīśvaram || 23 ||

Adhyaya:    84

Shloka :    24

यथा शयानः पुरुष आत्मानं गुणतत्त्वदृक् । नाममात्रेन्द्रियाभातं न वेद रहितं परम् ॥ २४ ॥
yathā śayānaḥ puruṣa ātmānaṃ guṇatattvadṛk | nāmamātrendriyābhātaṃ na veda rahitaṃ param || 24 ||

Adhyaya:    84

Shloka :    25

एवं त्वा नाममात्रेषु विषयेष्विन्द्रियेहया । मायया विभ्रमच्चित्तो न वेद स्मृत्युपप्लवात् ॥ २५ ॥
evaṃ tvā nāmamātreṣu viṣayeṣvindriyehayā | māyayā vibhramaccitto na veda smṛtyupaplavāt || 25 ||

Adhyaya:    84

Shloka :    26

( वसंततिलका )
तस्याद्य ते ददृशिमाङ्‌घ्रिमघौघमर्ष तीर्थास्पदं हृदि कृतं सुविपक्वयोगैः । उत्सिक्तभक्त्युपहताशय जीवकोशा आपुर्भवद्‌गतिमथानुगृहान भक्तान् ॥ २६ ॥
tasyādya te dadṛśimāṅ‌ghrimaghaughamarṣa tīrthāspadaṃ hṛdi kṛtaṃ suvipakvayogaiḥ | utsiktabhaktyupahatāśaya jīvakośā āpurbhavad‌gatimathānugṛhāna bhaktān || 26 ||

Adhyaya:    84

Shloka :    27

श्रीशुक उवाच - ( अनुष्टुप् )
इत्यनुज्ञाप्य दाशार्हं धृतराष्ट्रं युधिष्ठिरम् । राजर्षे स्वाश्रमान् गन्तुं मुनयो दधिरे मनः ॥ २७ ॥
ityanujñāpya dāśārhaṃ dhṛtarāṣṭraṃ yudhiṣṭhiram | rājarṣe svāśramān gantuṃ munayo dadhire manaḥ || 27 ||

Adhyaya:    84

Shloka :    28

तद् वीक्ष्य तानुपव्रज्य वसुदेवो महायशाः । प्रणम्य चोपसङ्गृह्य बभाषेदं सुयन्त्रितः ॥ २८ ॥
tad vīkṣya tānupavrajya vasudevo mahāyaśāḥ | praṇamya copasaṅgṛhya babhāṣedaṃ suyantritaḥ || 28 ||

Adhyaya:    84

Shloka :    29

श्रीवसुदेव उवाच -
नमो वः सर्वदेवेभ्य ऋषयः श्रोतुमर्हथ । कर्मणा कर्मनिर्हारो यथा स्यान्नस्तदुच्यताम् ॥ २९ ॥
namo vaḥ sarvadevebhya ṛṣayaḥ śrotumarhatha | karmaṇā karmanirhāro yathā syānnastaducyatām || 29 ||

Adhyaya:    84

Shloka :    30

श्रीनारद उवाच -
नातिचित्रमिदं विप्रा वसुदेवो बुभुत्सया । कृष्णं मत्वार्भकं यन्नः पृच्छति श्रेय आत्मनः ॥ ३० ॥
nāticitramidaṃ viprā vasudevo bubhutsayā | kṛṣṇaṃ matvārbhakaṃ yannaḥ pṛcchati śreya ātmanaḥ || 30 ||

Adhyaya:    84

Shloka :    31

सन्निकर्षोऽत्र मर्त्यानां अनादरणकारणम् । गाङ्गं हित्वा यथान्याम्भः तत्रत्यो याति शुद्धये ॥ ३१ ॥
sannikarṣo'tra martyānāṃ anādaraṇakāraṇam | gāṅgaṃ hitvā yathānyāmbhaḥ tatratyo yāti śuddhaye || 31 ||

Adhyaya:    84

Shloka :    32

यस्यानुभूतिः कालेन लयोत्पत्त्यादिनास्य वै । स्वतोऽन्यस्माच्च गुणतो न कुतश्चन रिष्यति ॥ ३२ ॥
yasyānubhūtiḥ kālena layotpattyādināsya vai | svato'nyasmācca guṇato na kutaścana riṣyati || 32 ||

Adhyaya:    84

Shloka :    33

( वसंततिलका )
तं क्लेशकर्मपरिपाकगुणप्रवाहैः अव्याहतानुभवमीश्वरमद्वितीयम् । प्राणादिभिः स्वविभवैरुपगूढमन्यो मन्येत सूर्यमिव मेघहिमोपरागैः ॥ ३३ ॥
taṃ kleśakarmaparipākaguṇapravāhaiḥ avyāhatānubhavamīśvaramadvitīyam | prāṇādibhiḥ svavibhavairupagūḍhamanyo manyeta sūryamiva meghahimoparāgaiḥ || 33 ||

Adhyaya:    84

Shloka :    34

( अनुष्टुप् )
अथोचुर्मुनयो राजन् आभाष्यानकदुंदुभिम् । सर्वेषां श्रृणतां राज्ञां तथैवाच्युतरामयोः ॥ ३४ ॥
athocurmunayo rājan ābhāṣyānakaduṃdubhim | sarveṣāṃ śrṛṇatāṃ rājñāṃ tathaivācyutarāmayoḥ || 34 ||

Adhyaya:    84

Shloka :    35

कर्मणा कर्मनिर्हार एष साधुनिरूपितः । यच्छ्रद्धया यजेद् विष्णुं सर्वयज्ञेश्वरं मखैः ॥ ३५ ॥
karmaṇā karmanirhāra eṣa sādhunirūpitaḥ | yacchraddhayā yajed viṣṇuṃ sarvayajñeśvaraṃ makhaiḥ || 35 ||

Adhyaya:    84

Shloka :    36

चित्तस्योपशमोऽयं वै कविभिः शास्त्रचक्षुषा । दर्शितः सुगमो योगो धर्मश्चात्ममुदावहः ॥ ३६ ॥
cittasyopaśamo'yaṃ vai kavibhiḥ śāstracakṣuṣā | darśitaḥ sugamo yogo dharmaścātmamudāvahaḥ || 36 ||

Adhyaya:    84

Shloka :    37

अयं स्वस्त्ययनः पन्था द्विजातेर्गृहमेधिनः । यच्छ्रद्धयाऽऽप्तवित्तेन शुक्लेनेज्येत पूरुषः ॥ ३७ ॥
ayaṃ svastyayanaḥ panthā dvijātergṛhamedhinaḥ | yacchraddhayā''ptavittena śuklenejyeta pūruṣaḥ || 37 ||

Adhyaya:    84

Shloka :    38

वित्तैषणां यज्ञदानैः गृहैर्दारसुतैषणाम् । आत्मलोकैषणां देव कालेन विसृजेद्‌बुधः । ग्रामे त्यक्तैषणाः सर्वे ययुर्धीरास्तपोवनम् ॥ ३८ ॥
vittaiṣaṇāṃ yajñadānaiḥ gṛhairdārasutaiṣaṇām | ātmalokaiṣaṇāṃ deva kālena visṛjed‌budhaḥ | grāme tyaktaiṣaṇāḥ sarve yayurdhīrāstapovanam || 38 ||

Adhyaya:    84

Shloka :    39

ऋणैस्त्रिभिर्द्विजो जातो देवर्षिपितॄणां प्रभो । यज्ञाध्ययनपुत्रैस्तानि अनिस्तीर्य त्यजन्पतेत् ॥ ३९ ॥
ṛṇaistribhirdvijo jāto devarṣipitṝṇāṃ prabho | yajñādhyayanaputraistāni anistīrya tyajanpatet || 39 ||

Adhyaya:    84

Shloka :    40

त्वं त्वद्य मुक्तो द्वाभ्यां वै ऋषिपित्रोर्महामते । यज्ञैर्देवर्णमुन्मुच्य निरृणोऽशरणो भव ॥ ४० ॥
tvaṃ tvadya mukto dvābhyāṃ vai ṛṣipitrormahāmate | yajñairdevarṇamunmucya nirṛṇo'śaraṇo bhava || 40 ||

Adhyaya:    84

Shloka :    41

वसुदेव भवान्नूनं भक्त्या परमया हरिम् । जगतामीश्वरं प्रार्चः स यद्वां पुत्रतां गतः ॥ ४१ ॥
vasudeva bhavānnūnaṃ bhaktyā paramayā harim | jagatāmīśvaraṃ prārcaḥ sa yadvāṃ putratāṃ gataḥ || 41 ||

Adhyaya:    84

Shloka :    42

श्रीशुक उवाच -
इति तद्वचनं श्रुत्वा वसुदेवो महामनाः । तान् ऋषीन् ऋत्विजो वव्रे मूर्ध्नाऽऽनम्य प्रसाद्य च ॥ ४२ ॥
iti tadvacanaṃ śrutvā vasudevo mahāmanāḥ | tān ṛṣīn ṛtvijo vavre mūrdhnā''namya prasādya ca || 42 ||

Adhyaya:    84

Shloka :    43

त एनमृषयो राजन् वृता धर्मेण धार्मिकम् । तस्मिन् अयाजयन् क्षेत्रे मखैरुत्तमकल्पकैः ॥ ४३ ॥
ta enamṛṣayo rājan vṛtā dharmeṇa dhārmikam | tasmin ayājayan kṣetre makhairuttamakalpakaiḥ || 43 ||

Adhyaya:    84

Shloka :    44

तद्दीक्षायां प्रवृत्तायां वृष्णयः पुष्करस्रजः । स्नाताः सुवाससो राजन् राजानः सुष्ठ्वलङ्कृताः ॥ ४४ ॥
taddīkṣāyāṃ pravṛttāyāṃ vṛṣṇayaḥ puṣkarasrajaḥ | snātāḥ suvāsaso rājan rājānaḥ suṣṭhvalaṅkṛtāḥ || 44 ||

Adhyaya:    84

Shloka :    45

तन्महिष्यश्च मुदिता निष्ककण्ठ्यः सुवाससः । दीक्षाशालामुपाजग्मुः आलिप्ता वस्तुपाणयः ॥ ४५ ॥
tanmahiṣyaśca muditā niṣkakaṇṭhyaḥ suvāsasaḥ | dīkṣāśālāmupājagmuḥ āliptā vastupāṇayaḥ || 45 ||

Adhyaya:    84

Shloka :    46

नेदुर्मृदङ्गपटह शङ्खभेर्यानकादयः । ननृतुर्नटनर्तक्यः तुष्टुवुः सूतमागधाः । जगुः सुकण्ठ्यो गन्धर्व्यः संगीतं सहभर्तृकाः ॥ ४६ ॥
nedurmṛdaṅgapaṭaha śaṅkhabheryānakādayaḥ | nanṛturnaṭanartakyaḥ tuṣṭuvuḥ sūtamāgadhāḥ | jaguḥ sukaṇṭhyo gandharvyaḥ saṃgītaṃ sahabhartṛkāḥ || 46 ||

Adhyaya:    84

Shloka :    47

तमभ्यषिञ्चन् विधिवद् अक्तं अभ्यक्तमृत्विजः । पत्‍नीभिरष्टादशभिः सोमराजमिवोडुभिः ॥ ४७ ॥
tamabhyaṣiñcan vidhivad aktaṃ abhyaktamṛtvijaḥ | pat‍nībhiraṣṭādaśabhiḥ somarājamivoḍubhiḥ || 47 ||

Adhyaya:    84

Shloka :    48

ताभिर्दुकूलवलयैः हारनूपुरकुण्डलैः । स्वलङ्कृताभिर्विबभौ दीक्षितोऽजिनसंवृतः ॥ ४८ ॥
tābhirdukūlavalayaiḥ hāranūpurakuṇḍalaiḥ | svalaṅkṛtābhirvibabhau dīkṣito'jinasaṃvṛtaḥ || 48 ||

Adhyaya:    84

Shloka :    49

तस्यर्त्विजो महाराज रत्‍नकौशेयवाससः । ससदस्या विरेजुस्ते यथा वृत्रहणोऽध्वरे ॥ ४९ ॥
tasyartvijo mahārāja rat‍nakauśeyavāsasaḥ | sasadasyā virejuste yathā vṛtrahaṇo'dhvare || 49 ||

Adhyaya:    84

Shloka :    50

तदा रामश्च कृष्णश्च स्वैः स्वैः बन्धुभिरन्वितौ । रेजतुः स्वसुतैर्दारैः जीवेशौ स्वविभूतिभिः ॥ ५० ॥
tadā rāmaśca kṛṣṇaśca svaiḥ svaiḥ bandhubhiranvitau | rejatuḥ svasutairdāraiḥ jīveśau svavibhūtibhiḥ || 50 ||

Adhyaya:    84

Shloka :    51

ईजेऽनुयज्ञं विधिना अग्निहोत्रादिलक्षणैः । प्राकृतैर्वैकृतैर्यज्ञैः द्रव्यज्ञानक्रियेश्वरम् ॥ ५१ ॥
īje'nuyajñaṃ vidhinā agnihotrādilakṣaṇaiḥ | prākṛtairvaikṛtairyajñaiḥ dravyajñānakriyeśvaram || 51 ||

Adhyaya:    84

Shloka :    52

अथर्त्विग्भ्योऽददात्काले यथाम्नातं स दक्षिणाः । स्वलङ्कृतेभ्योऽलङ्कृत्य गोभूकन्या महाधनाः ॥ ५२ ॥
athartvigbhyo'dadātkāle yathāmnātaṃ sa dakṣiṇāḥ | svalaṅkṛtebhyo'laṅkṛtya gobhūkanyā mahādhanāḥ || 52 ||

Adhyaya:    84

Shloka :    53

पत्‍नीसंयाजावभृथ्यैः चरित्वा ते महर्षयः । सस्नू रामह्रदे विप्रा यजमानपुरःसराः ॥ ५३ ॥
pat‍nīsaṃyājāvabhṛthyaiḥ caritvā te maharṣayaḥ | sasnū rāmahrade viprā yajamānapuraḥsarāḥ || 53 ||

Adhyaya:    84

Shloka :    54

स्नातोऽलङ्कारवासांसि वन्दिभ्योऽदात्तथा स्त्रियः । ततः स्वलङ्कृतो वर्णान् आश्वभ्योऽन्नेन पूजयत् ॥ ५४ ॥
snāto'laṅkāravāsāṃsi vandibhyo'dāttathā striyaḥ | tataḥ svalaṅkṛto varṇān āśvabhyo'nnena pūjayat || 54 ||

Adhyaya:    84

Shloka :    55

बन्धून् सदारान् ससुतान् पारिबर्हेण भूयसा । विदर्भकोशलकुरून् काशिकेकय सृञ्जयान् ॥ ५५ ॥
bandhūn sadārān sasutān pāribarheṇa bhūyasā | vidarbhakośalakurūn kāśikekaya sṛñjayān || 55 ||

Adhyaya:    84

Shloka :    56

सदस्यर्त्विक्सुरगणान् नृभूतपितृचारणान् । श्रीनिकेतमनुज्ञाप्य शंसन्तः प्रययुः क्रतुम् ॥ ५६ ॥
sadasyartviksuragaṇān nṛbhūtapitṛcāraṇān | śrīniketamanujñāpya śaṃsantaḥ prayayuḥ kratum || 56 ||

Adhyaya:    84

Shloka :    57

धृतराष्ट्रोऽनुजः पार्था भीष्मो द्रोणः पृथा यमौ । नारदो भगवान् व्यासः सुहृत्संबंधिबांधवाः ॥ ५७ ॥
dhṛtarāṣṭro'nujaḥ pārthā bhīṣmo droṇaḥ pṛthā yamau | nārado bhagavān vyāsaḥ suhṛtsaṃbaṃdhibāṃdhavāḥ || 57 ||

Adhyaya:    84

Shloka :    58

बन्धून्परिष्वज्य यदून् सौहृदाक्लिन्नचेतसः । ययुर्विरहकृच्छ्रेण स्वदेशांश्चापरे जनाः ॥ ५८ ॥
bandhūnpariṣvajya yadūn sauhṛdāklinnacetasaḥ | yayurvirahakṛcchreṇa svadeśāṃścāpare janāḥ || 58 ||

Adhyaya:    84

Shloka :    59

नन्दस्तु सह गोपालैः बृहत्या पूजयार्चितः । कृष्णरामोग्रसेनाद्यैः न्यवात्सीद्‌बन्धुवत्सलः ॥ ५९ ॥
nandastu saha gopālaiḥ bṛhatyā pūjayārcitaḥ | kṛṣṇarāmograsenādyaiḥ nyavātsīd‌bandhuvatsalaḥ || 59 ||

Adhyaya:    84

Shloka :    60

वसुदेवोऽञ्जसोत्तीर्य मनोरथमहार्णवम् । सुहृद्‌वृतः प्रीतमना नन्दमाह करे स्पृशन् ॥ ६० ॥
vasudevo'ñjasottīrya manorathamahārṇavam | suhṛd‌vṛtaḥ prītamanā nandamāha kare spṛśan || 60 ||

Adhyaya:    84

Shloka :    61

श्रीवसुदेव उवाच -
भ्रातरीशकृतः पाशो नृनां यः स्नेहसंज्ञितः । तं दुस्त्यजमहं मन्ये शूराणामपि योगिनाम् ॥ ६१ ॥
bhrātarīśakṛtaḥ pāśo nṛnāṃ yaḥ snehasaṃjñitaḥ | taṃ dustyajamahaṃ manye śūrāṇāmapi yoginām || 61 ||

Adhyaya:    84

Shloka :    62

अस्मास्वप्रतिकल्पेयं यत्कृताज्ञेषु सत्तमैः । मैत्र्यर्पिताफला चापि न निवर्तेत कर्हिचित् ॥ ६२ ॥
asmāsvapratikalpeyaṃ yatkṛtājñeṣu sattamaiḥ | maitryarpitāphalā cāpi na nivarteta karhicit || 62 ||

Adhyaya:    84

Shloka :    63

प्रागकल्पाच्च कुशलं भ्रातर्वो नाचराम हि । अधुना श्रीमदान्धाक्षा न पश्यामः पुरः सतः ॥ ६३ ॥
prāgakalpācca kuśalaṃ bhrātarvo nācarāma hi | adhunā śrīmadāndhākṣā na paśyāmaḥ puraḥ sataḥ || 63 ||

Adhyaya:    84

Shloka :    64

मा राज्यश्रीरभूत्पुंसः श्रेयस्कामस्य मानद । स्वजनानुत बन्धून् वा न पश्यति ययान्धदृक् ॥ ६४ ॥
mā rājyaśrīrabhūtpuṃsaḥ śreyaskāmasya mānada | svajanānuta bandhūn vā na paśyati yayāndhadṛk || 64 ||

Adhyaya:    84

Shloka :    65

श्रीशुक उवाच -
एवं सौहृदशैथिल्य चित्त आनकदुन्दुभिः । रुरोद तत्कृतां मैत्रीं स्मरन् अश्रुविलोचनः ॥ ६५ ॥
evaṃ sauhṛdaśaithilya citta ānakadundubhiḥ | ruroda tatkṛtāṃ maitrīṃ smaran aśruvilocanaḥ || 65 ||

Adhyaya:    84

Shloka :    66

नन्दस्तु सख्युः प्रियकृत् प्रेम्णा गोविन्दरामयोः । अद्य श्व इति मासांस्त्रीन् यदुभिर्मानितोऽवसत् ॥ ६६ ॥
nandastu sakhyuḥ priyakṛt premṇā govindarāmayoḥ | adya śva iti māsāṃstrīn yadubhirmānito'vasat || 66 ||

Adhyaya:    84

Shloka :    67

ततः कामैः पूर्यमाणः सव्रजः सहबान्धवः । परार्ध्याभरणक्षौम नानानर्घ्यपरिच्छदैः ॥ ६७ ॥
tataḥ kāmaiḥ pūryamāṇaḥ savrajaḥ sahabāndhavaḥ | parārdhyābharaṇakṣauma nānānarghyaparicchadaiḥ || 67 ||

Adhyaya:    84

Shloka :    68

वसुदेवोग्रसेनाभ्यां कृष्णोद्धवबलादिभिः । दत्तमादाय पारिबर्हं यापितो यदुभिर्ययौ ॥ ६८ ॥
vasudevograsenābhyāṃ kṛṣṇoddhavabalādibhiḥ | dattamādāya pāribarhaṃ yāpito yadubhiryayau || 68 ||

Adhyaya:    84

Shloka :    69

नन्दो गोपाश्च गोप्यश्च गोविन्दचरणाम्बुजे । मनः क्षिप्तं पुनर्हर्तुं अनीशा मथुरां ययुः ॥ ६९ ॥
nando gopāśca gopyaśca govindacaraṇāmbuje | manaḥ kṣiptaṃ punarhartuṃ anīśā mathurāṃ yayuḥ || 69 ||

Adhyaya:    84

Shloka :    70

बन्धुषु प्रतियातेषु वृष्णयः कृष्णदेवताः । वीक्ष्य प्रावृषमासन्नाद् ययुर्द्वारवतीं पुनः ॥ ७० ॥
bandhuṣu pratiyāteṣu vṛṣṇayaḥ kṛṣṇadevatāḥ | vīkṣya prāvṛṣamāsannād yayurdvāravatīṃ punaḥ || 70 ||

Adhyaya:    84

Shloka :    71

जनेभ्यः कथयां चक्रुः यदुदेवमहोत्सवम् । यदासीत् तीर्थयात्रायां सुहृत् संदर्शनादिकम् ॥ ७१ ॥
janebhyaḥ kathayāṃ cakruḥ yadudevamahotsavam | yadāsīt tīrthayātrāyāṃ suhṛt saṃdarśanādikam || 71 ||

Adhyaya:    84

Shloka :    72

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे तीर्थयात्रानुवर्णनं नाम चतुरशीतितमोऽध्यायः ॥ ८४ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttarārdhe tīrthayātrānuvarṇanaṃ nāma caturaśītitamo'dhyāyaḥ || 84 ||

Adhyaya:    84

Shloka :    73

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    84

Shloka :    74

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In