Bhagavata Purana

Adhyaya - 85

Restoration of his Elder Borthers by Krishna from the realm of Death

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीबादरायणिरुवाच
अथैकदात्मजौ प्राप्तौ कृतपादाभिवन्दनौ । वसुदेवोऽभिनन्द्याह प्रीत्या सङ्कर्षणाच्युतौ १
athaikadātmajau prāptau kṛtapādābhivandanau | vasudevo'bhinandyāha prītyā saṅkarṣaṇācyutau 1

Adhyaya:    85

Shloka :    1

मुनीनां स वचः श्रुत्वा पुत्रयोर्धामसूचकम् । तद्वीर्यैर्जातविश्रम्भः परिभाष्याभ्यभाषत २
munīnāṃ sa vacaḥ śrutvā putrayordhāmasūcakam | tadvīryairjātaviśrambhaḥ paribhāṣyābhyabhāṣata 2

Adhyaya:    85

Shloka :    2

कृष्ण कृष्ण महायोगिन्सङ्कर्षण सनातन । जाने वामस्य यत्साक्षात्प्रधानपुरुषौ परौ ३
kṛṣṇa kṛṣṇa mahāyoginsaṅkarṣaṇa sanātana | jāne vāmasya yatsākṣātpradhānapuruṣau parau 3

Adhyaya:    85

Shloka :    3

यत्र येन यतो यस्य यस्मै यद्यद्यथा यदा । स्यादिदं भगवान्साक्षात्प्रधानपुरुषेश्वरः ४
yatra yena yato yasya yasmai yadyadyathā yadā | syādidaṃ bhagavānsākṣātpradhānapuruṣeśvaraḥ 4

Adhyaya:    85

Shloka :    4

एतन्नानाविधं विश्वमात्मसृष्टमधोक्षज । आत्मनानुप्रविश्यात्मन्प्राणो जीवो बिभर्ष्यज ५
etannānāvidhaṃ viśvamātmasṛṣṭamadhokṣaja | ātmanānupraviśyātmanprāṇo jīvo bibharṣyaja 5

Adhyaya:    85

Shloka :    5

प्राणादीनां विश्वसृजां शक्तयो याः परस्य ताः । पारतन्त्र्याद्वै सादृश्याद् द्वयोश्चेष्टैव चेष्टताम् ६
prāṇādīnāṃ viśvasṛjāṃ śaktayo yāḥ parasya tāḥ | pāratantryādvai sādṛśyād dvayośceṣṭaiva ceṣṭatām 6

Adhyaya:    85

Shloka :    6

कान्तिस्तेजः प्रभा सत्ता चन्द्राग्न्यर्कर्क्षविद्युताम् । यत्स्थैर्यं भूभृतां भूमेर्वृत्तिर्गन्धोऽर्थतो भवान् ७
kāntistejaḥ prabhā sattā candrāgnyarkarkṣavidyutām | yatsthairyaṃ bhūbhṛtāṃ bhūmervṛttirgandho'rthato bhavān 7

Adhyaya:    85

Shloka :    7

तर्पणं प्राणनमपां देव त्वं ताश्च तद्रसः । ओजः सहो बलं चेष्टा गतिर्वायोस्तवेश्वर ८
tarpaṇaṃ prāṇanamapāṃ deva tvaṃ tāśca tadrasaḥ | ojaḥ saho balaṃ ceṣṭā gatirvāyostaveśvara 8

Adhyaya:    85

Shloka :    8

दिशां त्वमवकाशोऽसि दिशः खं स्फोट आश्रयः । नादो वर्णस्त्वमॐकार आकृतीनां पृथक्कृतिः ९
diśāṃ tvamavakāśo'si diśaḥ khaṃ sphoṭa āśrayaḥ | nādo varṇastvamaॐkāra ākṛtīnāṃ pṛthakkṛtiḥ 9

Adhyaya:    85

Shloka :    9

इन्द्रियं त्विन्द्रियाणां त्वं देवाश्च तदनुग्रहः । अवबोधो भवान्बुद्धेर्जीवस्यानुस्मृतिः सती १०
indriyaṃ tvindriyāṇāṃ tvaṃ devāśca tadanugrahaḥ | avabodho bhavānbuddherjīvasyānusmṛtiḥ satī 10

Adhyaya:    85

Shloka :    10

भूतानामसि भूतादिरिन्द्रियाणां च तैजसः । वैकारिको विकल्पानां प्रधानमनुशायिनम् ११
bhūtānāmasi bhūtādirindriyāṇāṃ ca taijasaḥ | vaikāriko vikalpānāṃ pradhānamanuśāyinam 11

Adhyaya:    85

Shloka :    11

नश्वरेष्विह भावेषु तदसि त्वमनश्वरम् । यथा द्रव्यविकारेषु द्रव्यमात्रं निरूपितम् १२
naśvareṣviha bhāveṣu tadasi tvamanaśvaram | yathā dravyavikāreṣu dravyamātraṃ nirūpitam 12

Adhyaya:    85

Shloka :    12

सत्त्वम्रजस्तम इति गुणास्तद्वृत्तयश्च याः । त्वय्यद्धा ब्रह्मणि परे कल्पिता योगमायया १३
sattvamrajastama iti guṇāstadvṛttayaśca yāḥ | tvayyaddhā brahmaṇi pare kalpitā yogamāyayā 13

Adhyaya:    85

Shloka :    13

तस्मान्न सन्त्यमी भावा यर्हि त्वयि विकल्पिताः । त्वं चामीषु विकारेषु ह्यन्यदा व्यावहारिकः १४
tasmānna santyamī bhāvā yarhi tvayi vikalpitāḥ | tvaṃ cāmīṣu vikāreṣu hyanyadā vyāvahārikaḥ 14

Adhyaya:    85

Shloka :    14

गुणप्रवाह एतस्मिन्नबुधास्त्वखिलात्मनः । गतिं सूक्ष्मामबोधेन संसरन्तीह कर्मभिः १५
guṇapravāha etasminnabudhāstvakhilātmanaḥ | gatiṃ sūkṣmāmabodhena saṃsarantīha karmabhiḥ 15

Adhyaya:    85

Shloka :    15

यदृच्छया नृतां प्राप्य सुकल्पामिह दुर्लभाम् । स्वार्थे प्रमत्तस्य वयो गतं त्वन्माययेश्वर १६
yadṛcchayā nṛtāṃ prāpya sukalpāmiha durlabhām | svārthe pramattasya vayo gataṃ tvanmāyayeśvara 16

Adhyaya:    85

Shloka :    16

असावहम्ममैवैते देहे चास्यान्वयादिषु । स्नेहपाशैर्निबध्नाति भवान्सर्वमिदं जगत् १७
asāvahammamaivaite dehe cāsyānvayādiṣu | snehapāśairnibadhnāti bhavānsarvamidaṃ jagat 17

Adhyaya:    85

Shloka :    17

युवां न नः सुतौ साक्षात्प्रधानपुरुषेश्वरौ । भूभारक्षत्रक्षपण अवतीर्णौ तथात्थ ह १८
yuvāṃ na naḥ sutau sākṣātpradhānapuruṣeśvarau | bhūbhārakṣatrakṣapaṇa avatīrṇau tathāttha ha 18

Adhyaya:    85

Shloka :    18

तत्ते गतोऽस्म्यरणमद्य पदारविन्दम् । आपन्नसंसृतिभयापहमार्तबन्धो । एतावतालमलमिन्द्रियलालसेन । मर्त्यात्मदृक्त्वयि परे यदपत्यबुद्धिः १९
tatte gato'smyaraṇamadya padāravindam | āpannasaṃsṛtibhayāpahamārtabandho | etāvatālamalamindriyalālasena | martyātmadṛktvayi pare yadapatyabuddhiḥ 19

Adhyaya:    85

Shloka :    19

सूतीगृहे ननु जगाद भवानजो नौ । सञ्जज्ञ इत्यनुयुगं निजधर्मगुप्त्यै । नानातनूर्गगनवद्विदधज्जहासि । को वेद भूम्न उरुगाय विभूतिमायाम् २०
sūtīgṛhe nanu jagāda bhavānajo nau | sañjajña ityanuyugaṃ nijadharmaguptyai | nānātanūrgaganavadvidadhajjahāsi | ko veda bhūmna urugāya vibhūtimāyām 20

Adhyaya:    85

Shloka :    20

श्रीशुक उवाच
आकर्ण्येत्थं पितुर्वाक्यं भगवान्सात्वतर्षभः । प्रत्याह प्रश्रयानम्रः प्रहसन्श्लक्ष्णया गिरा २१
ākarṇyetthaṃ piturvākyaṃ bhagavānsātvatarṣabhaḥ | pratyāha praśrayānamraḥ prahasanślakṣṇayā girā 21

Adhyaya:    85

Shloka :    21

श्रीभगवानुवाच
वचो वः समवेतार्थं तातैतदुपमन्महे । यन्नः पुत्रान्समुद्दिश्य तत्त्वग्राम उदाहृतः २२
vaco vaḥ samavetārthaṃ tātaitadupamanmahe | yannaḥ putrānsamuddiśya tattvagrāma udāhṛtaḥ 22

Adhyaya:    85

Shloka :    22

अहं यूयमसावार्य इमे च द्वारकौकसः। सर्वेऽप्येवं यदुश्रेष्ठ विमृग्याः सचराचरम् २३
ahaṃ yūyamasāvārya ime ca dvārakaukasaḥ| sarve'pyevaṃ yaduśreṣṭha vimṛgyāḥ sacarācaram 23

Adhyaya:    85

Shloka :    23

आत्मा ह्येकः स्वयंज्योतिर्नित्योऽन्यो निर्गुणो गुणैः । आत्मसृष्टैस्तत्कृतेषु भूतेषु बहुधेयते २४
ātmā hyekaḥ svayaṃjyotirnityo'nyo nirguṇo guṇaiḥ | ātmasṛṣṭaistatkṛteṣu bhūteṣu bahudheyate 24

Adhyaya:    85

Shloka :    24

खं वायुर्ज्योतिरापो भूस्तत्कृतेषु यथाशयम् । आविस्तिरोऽल्पभूर्येको नानात्वं यात्यसावपि २५
khaṃ vāyurjyotirāpo bhūstatkṛteṣu yathāśayam | āvistiro'lpabhūryeko nānātvaṃ yātyasāvapi 25

Adhyaya:    85

Shloka :    25

श्रीशुक उवाच
एवं भगवता राजन्वसुदेव उदाहृतः । श्रुत्वा विनष्टनानाधीस्तूष्णीं प्रीतमना अभूत् २६
evaṃ bhagavatā rājanvasudeva udāhṛtaḥ | śrutvā vinaṣṭanānādhīstūṣṇīṃ prītamanā abhūt 26

Adhyaya:    85

Shloka :    26

अथ तत्र कुरुश्रेष्ठ देवकी सर्वदेवता । श्रुत्वानीतं गुरोः पुत्रमात्मजाभ्यां सुविस्मिता २७
atha tatra kuruśreṣṭha devakī sarvadevatā | śrutvānītaṃ guroḥ putramātmajābhyāṃ suvismitā 27

Adhyaya:    85

Shloka :    27

कृष्णरामौ समाश्राव्य पुत्रान्कंसविहिंसितान् । स्मरन्ती कृपणं प्राह वैक्लव्यादश्रुलोचना २८
kṛṣṇarāmau samāśrāvya putrānkaṃsavihiṃsitān | smarantī kṛpaṇaṃ prāha vaiklavyādaśrulocanā 28

Adhyaya:    85

Shloka :    28

श्रीदेवक्युवाच
राम रामाप्रमेयात्मन्कृष्ण योगेश्वरेश्वर । वेदाहं वां विश्वसृजामीश्वरावादिपूरुषौ २९
rāma rāmāprameyātmankṛṣṇa yogeśvareśvara | vedāhaṃ vāṃ viśvasṛjāmīśvarāvādipūruṣau 29

Adhyaya:    85

Shloka :    29

कलविध्वस्तसत्त्वानां राज्ञामुच्छास्त्रवर्तिनाम् । भूमेर्भारायमाणानामवतीर्णौ किलाद्य मे ३०
kalavidhvastasattvānāṃ rājñāmucchāstravartinām | bhūmerbhārāyamāṇānāmavatīrṇau kilādya me 30

Adhyaya:    85

Shloka :    30

यस्यांशांशांशभागेन विश्वोत्पत्तिलयोदयाः । भवन्ति किल विश्वात्मंस्तं त्वाद्याहं गतिं गता ३१
yasyāṃśāṃśāṃśabhāgena viśvotpattilayodayāḥ | bhavanti kila viśvātmaṃstaṃ tvādyāhaṃ gatiṃ gatā 31

Adhyaya:    85

Shloka :    31

चिरान्मृतसुतादाने गुरुणा किल चोदितौ । आनिन्यथुः पितृस्थानाद्गुरवे गुरुदक्षिणाम् ३२
cirānmṛtasutādāne guruṇā kila coditau | āninyathuḥ pitṛsthānādgurave gurudakṣiṇām 32

Adhyaya:    85

Shloka :    32

तथा मे कुरुतं कामं युवां योगेश्वरेश्वरौ । भोजराजहतान्पुत्रान्कामये द्रष्टुमाहृतान् ३३
tathā me kurutaṃ kāmaṃ yuvāṃ yogeśvareśvarau | bhojarājahatānputrānkāmaye draṣṭumāhṛtān 33

Adhyaya:    85

Shloka :    33

ऋषिरुवाच
एवं सञ्चोदितौ मात्रा रामः कृष्णश्च भारत । सुतलं संविविशतुर्योगमायामुपाश्रितौ ३४
evaṃ sañcoditau mātrā rāmaḥ kṛṣṇaśca bhārata | sutalaṃ saṃviviśaturyogamāyāmupāśritau 34

Adhyaya:    85

Shloka :    34

तस्मिन्प्रविष्टावुपलभ्य दैत्यराड् । विश्वात्मदैवं सुतरां तथात्मनः । तद्दर्शनाह्लादपरिप्लुताशयः । सद्यः समुत्थाय ननाम सान्वयः ३५
tasminpraviṣṭāvupalabhya daityarāḍ | viśvātmadaivaṃ sutarāṃ tathātmanaḥ | taddarśanāhlādapariplutāśayaḥ | sadyaḥ samutthāya nanāma sānvayaḥ 35

Adhyaya:    85

Shloka :    35

तयोः समानीय वरासनं मुदा निविष्टयोस्तत्र महात्मनोस्तयोः । दधार पादाववनिज्य तज्जलं सवृन्द आब्रह्म पुनद्यदम्बु ह ३६
tayoḥ samānīya varāsanaṃ mudā niviṣṭayostatra mahātmanostayoḥ | dadhāra pādāvavanijya tajjalaṃ savṛnda ābrahma punadyadambu ha 36

Adhyaya:    85

Shloka :    36

समर्हयामास स तौ विभूतिभिर्महार्हवस्त्राभरणानुलेपनैः । ताम्बूलदीपामृतभक्षणादिभिः स्वगोत्रवित्तात्मसमर्पणेन च ३७
samarhayāmāsa sa tau vibhūtibhirmahārhavastrābharaṇānulepanaiḥ | tāmbūladīpāmṛtabhakṣaṇādibhiḥ svagotravittātmasamarpaṇena ca 37

Adhyaya:    85

Shloka :    37

स इन्द्रसेनो भगवत्पदाम्बुजं बिभ्रन्मुहुः प्रेमविभिन्नया धिया । उवाच हानन्दजलाकुलेक्षणः प्रहृष्टरोमा नृप गद्गदाक्षरम् ३८
sa indraseno bhagavatpadāmbujaṃ bibhranmuhuḥ premavibhinnayā dhiyā | uvāca hānandajalākulekṣaṇaḥ prahṛṣṭaromā nṛpa gadgadākṣaram 38

Adhyaya:    85

Shloka :    38

बलिरुवाच
नमोऽनन्ताय बृहते नमः कृष्णाय वेधसे । साङ्ख्ययोगवितानाय ब्रह्मणे परमात्मने ३९
namo'nantāya bṛhate namaḥ kṛṣṇāya vedhase | sāṅkhyayogavitānāya brahmaṇe paramātmane 39

Adhyaya:    85

Shloka :    39

दर्शनं वां हि भूतानां दुष्प्रापं चाप्यदुर्लभम् । रजस्तमः स्वभावानां यन्नः प्राप्तौ यदृच्छया ४०
darśanaṃ vāṃ hi bhūtānāṃ duṣprāpaṃ cāpyadurlabham | rajastamaḥ svabhāvānāṃ yannaḥ prāptau yadṛcchayā 40

Adhyaya:    85

Shloka :    40

दैत्यदानवगन्धर्वाः सिद्धविद्याध्रचारणाः । यक्षरक्षः पिशाचाश्च भूतप्रमथनायकाः ४१
daityadānavagandharvāḥ siddhavidyādhracāraṇāḥ | yakṣarakṣaḥ piśācāśca bhūtapramathanāyakāḥ 41

Adhyaya:    85

Shloka :    41

विशुद्धसत्त्वधाम्न्यद्धा त्वयि शास्त्रशरीरिणि । नित्यं निबद्धवैरास्ते वयं चान्ये च तादृशाः ४२
viśuddhasattvadhāmnyaddhā tvayi śāstraśarīriṇi | nityaṃ nibaddhavairāste vayaṃ cānye ca tādṛśāḥ 42

Adhyaya:    85

Shloka :    42

केचनोद्बद्धवैरेण भक्त्या केचन कामतः । न तथा सत्त्वसंरब्धाः सन्निकृष्टाः सुरादयः ४३
kecanodbaddhavaireṇa bhaktyā kecana kāmataḥ | na tathā sattvasaṃrabdhāḥ sannikṛṣṭāḥ surādayaḥ 43

Adhyaya:    85

Shloka :    43

इदमित्थमिति प्रायस्तव योगेश्वरेश्वर । न विदन्त्यपि योगेशा योगमायां कुतो वयम् ४४
idamitthamiti prāyastava yogeśvareśvara | na vidantyapi yogeśā yogamāyāṃ kuto vayam 44

Adhyaya:    85

Shloka :    44

तन्नः प्रसीद निरपेक्षविमृग्ययुष्मत् । पादारविन्दधिषणान्यगृहान्धकूपात् । निष्क्रम्य विश्वशरणाङ्घ्र्युपलब्धवृत्तिः। शान्तो यथैक उत सर्वसखैश्चरामि ४५
tannaḥ prasīda nirapekṣavimṛgyayuṣmat | pādāravindadhiṣaṇānyagṛhāndhakūpāt | niṣkramya viśvaśaraṇāṅghryupalabdhavṛttiḥ| śānto yathaika uta sarvasakhaiścarāmi 45

Adhyaya:    85

Shloka :    45

शाध्यस्मानीशितव्येश निष्पापान्कुरु नः प्रभो । पुमान्यच्छ्रद्धयातिष्ठंश्चोदनाया विमुच्यते ४६
śādhyasmānīśitavyeśa niṣpāpānkuru naḥ prabho | pumānyacchraddhayātiṣṭhaṃścodanāyā vimucyate 46

Adhyaya:    85

Shloka :    46

श्रीभगवानुवाच
आसन्मरीचेः षट्पुत्रा ऊर्णायां प्रथमेऽन्तरे । देवाः कं जहसुर्वीक्ष्य सुतं यभितुमुद्यतम् ४७
āsanmarīceḥ ṣaṭputrā ūrṇāyāṃ prathame'ntare | devāḥ kaṃ jahasurvīkṣya sutaṃ yabhitumudyatam 47

Adhyaya:    85

Shloka :    47

तेनासुरीमगन्योनिमधुनावद्यकर्मणा । हिरण्यकशिपोर्जाता नीतास्ते योगमायया ४८
tenāsurīmaganyonimadhunāvadyakarmaṇā | hiraṇyakaśiporjātā nītāste yogamāyayā 48

Adhyaya:    85

Shloka :    48

देवक्या उदरे जाता राजन्कंसविहिंसिताः । सा तान्शोचत्यात्मजान्स्वांस्त इमेऽध्यासतेऽन्तिके ४९
devakyā udare jātā rājankaṃsavihiṃsitāḥ | sā tānśocatyātmajānsvāṃsta ime'dhyāsate'ntike 49

Adhyaya:    85

Shloka :    49

इत एतान्प्रणेष्यामो मातृशोकापनुत्तये । ततः शापाद्विनिर्मुक्ता लोकं यास्यन्ति विज्वराः ५०
ita etānpraṇeṣyāmo mātṛśokāpanuttaye | tataḥ śāpādvinirmuktā lokaṃ yāsyanti vijvarāḥ 50

Adhyaya:    85

Shloka :    50

स्मरोद्गीथः परिष्वङ्गः पतङ्गः क्षुद्रभृद्घृणी । षडिमे मत्प्रसादेन पुनर्यास्यन्ति सद्गतिम् ५१
smarodgīthaḥ pariṣvaṅgaḥ pataṅgaḥ kṣudrabhṛdghṛṇī | ṣaḍime matprasādena punaryāsyanti sadgatim 51

Adhyaya:    85

Shloka :    51

इत्युक्त्वा तान्समादाय इन्द्रसेनेन पूजितौ । पुनर्द्वारवतीमेत्य मातुः पुत्रानयच्छताम् ५२
ityuktvā tānsamādāya indrasenena pūjitau | punardvāravatīmetya mātuḥ putrānayacchatām 52

Adhyaya:    85

Shloka :    52

तान्दृष्ट्वा बालकान्देवी पुत्रस्नेहस्नुतस्तनी । परिष्वज्याङ्कमारोप्य मूर्ध्न्यजिघ्रदभीक्ष्णशः ५३
tāndṛṣṭvā bālakāndevī putrasnehasnutastanī | pariṣvajyāṅkamāropya mūrdhnyajighradabhīkṣṇaśaḥ 53

Adhyaya:    85

Shloka :    53

अपाययत्स्तनं प्रीता सुतस्पर्शपरिस्नुतम् । मोहिता मायया विष्णोर्यया सृष्टिः प्रवर्तते ५४
apāyayatstanaṃ prītā sutasparśaparisnutam | mohitā māyayā viṣṇoryayā sṛṣṭiḥ pravartate 54

Adhyaya:    85

Shloka :    54

पीत्वामृतं पयस्तस्याः पीतशेषं गदाभृतः । नारायणाङ्गसंस्पर्श प्रतिलब्धात्मदर्शनाः ५५
pītvāmṛtaṃ payastasyāḥ pītaśeṣaṃ gadābhṛtaḥ | nārāyaṇāṅgasaṃsparśa pratilabdhātmadarśanāḥ 55

Adhyaya:    85

Shloka :    55

ते नमस्कृत्य गोविन्दं देवकीं पितरं बलम् । मिषतां सर्वभूतानां ययुर्धाम दिवौकसाम् ५६
te namaskṛtya govindaṃ devakīṃ pitaraṃ balam | miṣatāṃ sarvabhūtānāṃ yayurdhāma divaukasām 56

Adhyaya:    85

Shloka :    56

तं दृष्ट्वा देवकी देवी मृतागमननिर्गमम् । मेने सुविस्मिता मायां कृष्णस्य रचितां नृप ५७
taṃ dṛṣṭvā devakī devī mṛtāgamananirgamam | mene suvismitā māyāṃ kṛṣṇasya racitāṃ nṛpa 57

Adhyaya:    85

Shloka :    57

एवंविधान्यद्भुतानि कृष्णस्य परमात्मनः । वीर्याण्यनन्तवीर्यस्य सन्त्यनन्तानि भारत ५८
evaṃvidhānyadbhutāni kṛṣṇasya paramātmanaḥ | vīryāṇyanantavīryasya santyanantāni bhārata 58

Adhyaya:    85

Shloka :    58

श्रीसूत उवाच
य इदमनुशृणोति श्रावयेद्वा मुरारेश् । चरितममृतकीर्तेर्वर्णितं व्यासपुत्रैः । जगदघभिदलं तद्भक्तसत्कर्णपूरं । भगवति कृतचित्तो याति तत्क्षेमधाम ५९
ya idamanuśṛṇoti śrāvayedvā murāreś | caritamamṛtakīrtervarṇitaṃ vyāsaputraiḥ | jagadaghabhidalaṃ tadbhaktasatkarṇapūraṃ | bhagavati kṛtacitto yāti tatkṣemadhāma 59

Adhyaya:    85

Shloka :    59

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे मृताग्रजानयनं नाम पञ्चाशीतितमोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttarārdhe mṛtāgrajānayanaṃ nāma pañcāśītitamo'dhyāyaḥ

Adhyaya:    85

Shloka :    60

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In