Bhagavata Purana

Adhyaya - 87

Hymn of Praise by the Vedas

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीपरीक्षिदुवाच - ( अनुष्टुप् )
ब्रह्मन् ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः । कथं चरन्ति श्रुतयः साक्षात् सदसतः परे ॥ १ ॥
brahman brahmaṇyanirdeśye nirguṇe guṇavṛttayaḥ | kathaṃ caranti śrutayaḥ sākṣāt sadasataḥ pare || 1 ||

Adhyaya:    87

Shloka :    1

श्रीशुक उवाच -
बुद्धीन्द्रियमनःप्राणान् जनानां असृजत् प्रभुः । मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च ॥ २ ॥
buddhīndriyamanaḥprāṇān janānāṃ asṛjat prabhuḥ | mātrārthaṃ ca bhavārthaṃ ca ātmane'kalpanāya ca || 2 ||

Adhyaya:    87

Shloka :    2

सैषा ह्युपनिषद्‌ ब्राह्मी पूर्वेशां पूर्वजैर्धृता । श्र्रद्धया धारयेद् यस्तां क्षेमं गच्छेदकिञ्चनः ॥ ३ ॥
saiṣā hyupaniṣad‌ brāhmī pūrveśāṃ pūrvajairdhṛtā | śrraddhayā dhārayed yastāṃ kṣemaṃ gacchedakiñcanaḥ || 3 ||

Adhyaya:    87

Shloka :    3

अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम् । नारदस्य च संवादं ऋषेर्नारायणस्य च ॥ ४ ॥
atra te varṇayiṣyāmi gāthāṃ nārāyaṇānvitām | nāradasya ca saṃvādaṃ ṛṣernārāyaṇasya ca || 4 ||

Adhyaya:    87

Shloka :    4

एकदा नारदो लोकान् पर्यटन् भगवत्प्रियः । सनातनमृषिं द्रष्टुं ययौ नारायणाश्रमम् ॥ ५ ॥
ekadā nārado lokān paryaṭan bhagavatpriyaḥ | sanātanamṛṣiṃ draṣṭuṃ yayau nārāyaṇāśramam || 5 ||

Adhyaya:    87

Shloka :    5

यो वै भारतवर्षेऽस्मिन् क्शेमाय स्वस्तये नृणाम् । धर्मज्ञानशमोपेतं आकल्पादास्थितस्तपः ॥ ६ ॥
yo vai bhāratavarṣe'smin kśemāya svastaye nṛṇām | dharmajñānaśamopetaṃ ākalpādāsthitastapaḥ || 6 ||

Adhyaya:    87

Shloka :    6

तत्रोपविष्टं ऋषिभिः कलापग्रामवासिभिः । परीतं प्रणतोऽपृच्छद् इदमेव कुरूद्वह ॥ ७ ॥
tatropaviṣṭaṃ ṛṣibhiḥ kalāpagrāmavāsibhiḥ | parītaṃ praṇato'pṛcchad idameva kurūdvaha || 7 ||

Adhyaya:    87

Shloka :    7

तस्मै ह्यवोचद्‌भगवान् ऋषीणां श्रृणतामिदम् । यो ब्रह्मवादः पूर्वेषां जनलोकनिवासिनाम् ॥ ८ ॥
tasmai hyavocad‌bhagavān ṛṣīṇāṃ śrṛṇatāmidam | yo brahmavādaḥ pūrveṣāṃ janalokanivāsinām || 8 ||

Adhyaya:    87

Shloka :    8

श्रीभगवानुवाच -
स्वायम्भुव ब्रह्मसत्रं जनलोकेऽभवत् पुरा । तत्रस्थानां मानसानां मुनीनां ऊर्ध्वरेतसाम् ॥ ९ ॥
svāyambhuva brahmasatraṃ janaloke'bhavat purā | tatrasthānāṃ mānasānāṃ munīnāṃ ūrdhvaretasām || 9 ||

Adhyaya:    87

Shloka :    9

श्वेतद्वीपं गतवति त्वयि द्रष्टुं तदीश्वरम् । ब्रह्मवादः सुसंवृत्तः श्रुतयो यत्र शेरते । तत्र हायमभूत्प्रश्नस्त्वं मां यमनुपृच्छसि ॥ १० ॥
śvetadvīpaṃ gatavati tvayi draṣṭuṃ tadīśvaram | brahmavādaḥ susaṃvṛttaḥ śrutayo yatra śerate | tatra hāyamabhūtpraśnastvaṃ māṃ yamanupṛcchasi || 10 ||

Adhyaya:    87

Shloka :    10

तुल्यश्रुततपःशीलाः तुल्यस्वीयारिमध्यमाः । अपि चक्रुः प्रवचनं एकं शुश्रूषवोऽपरे ॥ ११ ॥
tulyaśrutatapaḥśīlāḥ tulyasvīyārimadhyamāḥ | api cakruḥ pravacanaṃ ekaṃ śuśrūṣavo'pare || 11 ||

Adhyaya:    87

Shloka :    11

श्रीसनन्दन उवाच -
स्वसृष्टमिदमापीय शयानं सह शक्तिभिः । तदन्ते बोधयां चक्रुः तल्लिङ्गैः श्रुतयः परम् ॥ १२ ॥
svasṛṣṭamidamāpīya śayānaṃ saha śaktibhiḥ | tadante bodhayāṃ cakruḥ talliṅgaiḥ śrutayaḥ param || 12 ||

Adhyaya:    87

Shloka :    12

यथा शयानं सम्राजं वन्दिनस्तत्पराक्रमैः । प्रत्यूषेऽभेत्य सुश्लोकैः बोधयन्त्यनुजीविनः ॥ १३ ॥
yathā śayānaṃ samrājaṃ vandinastatparākramaiḥ | pratyūṣe'bhetya suślokaiḥ bodhayantyanujīvinaḥ || 13 ||

Adhyaya:    87

Shloka :    13

श्रीश्रुतय ऊचुः -
जय जय जह्यजामजित दोषगृभीतगुणां त्वमसि यदात्मना समवरुद्धसमस्तभगः । अगजगदोकसामखिलशक्त्यवबोधक ते क्वचिदजयाऽऽत्मना च चरतोऽनुचरेन्निगमः ॥ १४ ॥
jaya jaya jahyajāmajita doṣagṛbhītaguṇāṃ tvamasi yadātmanā samavaruddhasamastabhagaḥ | agajagadokasāmakhilaśaktyavabodhaka te kvacidajayā''tmanā ca carato'nucarennigamaḥ || 14 ||

Adhyaya:    87

Shloka :    14

बृहदुपलब्धमेतदवयन्त्यवशेषतया यत उदयास्तमयौ विकृतेर्मृदि वाविकृतात् । अत ऋषयो दधुस्त्वयि मनोवचनाचरितं कथमयथा भवन्ति भुवि दत्तपदानि नृणाम् ॥ १५ ॥
bṛhadupalabdhametadavayantyavaśeṣatayā yata udayāstamayau vikṛtermṛdi vāvikṛtāt | ata ṛṣayo dadhustvayi manovacanācaritaṃ kathamayathā bhavanti bhuvi dattapadāni nṛṇām || 15 ||

Adhyaya:    87

Shloka :    15

इति तव सूरयस्त्र्यधिपतेऽखिललोकमल क्षपणकथामृताब्धिमवगाह्य तपांसि जहुः । किमुत पुनः स्वधामविधुताशयकालगुणाः परम भजन्ति ये पदमजस्रसुखानुभवम् ॥ १६ ॥
iti tava sūrayastryadhipate'khilalokamala kṣapaṇakathāmṛtābdhimavagāhya tapāṃsi jahuḥ | kimuta punaḥ svadhāmavidhutāśayakālaguṇāḥ parama bhajanti ye padamajasrasukhānubhavam || 16 ||

Adhyaya:    87

Shloka :    16

दृतय इव श्वसन्त्यसुभृतो यदि तेऽनुविधा महदहमादयोऽण्डमसृजन् यदनुग्रहतः पुरुषविधोऽन्वयोऽत्र चरमोऽन्नमयादिषु यः सदसतः परं त्वमथ यदेष्ववशेषमृतम् ॥ १७ ॥
dṛtaya iva śvasantyasubhṛto yadi te'nuvidhā mahadahamādayo'ṇḍamasṛjan yadanugrahataḥ puruṣavidho'nvayo'tra caramo'nnamayādiṣu yaḥ sadasataḥ paraṃ tvamatha yadeṣvavaśeṣamṛtam || 17 ||

Adhyaya:    87

Shloka :    17

उदरमुपासते य ऋषिवर्त्मसु कूर्पदृशः परिसरपद्धतिं हृदयमारुणयो दहरम् । तत उदगादनन्त तव धाम शिरः परमं पुनरिह यत्समेत्य न पतन्ति कृतान्तमुखे ॥ १८ ॥
udaramupāsate ya ṛṣivartmasu kūrpadṛśaḥ parisarapaddhatiṃ hṛdayamāruṇayo daharam | tata udagādananta tava dhāma śiraḥ paramaṃ punariha yatsametya na patanti kṛtāntamukhe || 18 ||

Adhyaya:    87

Shloka :    18

स्वकृतविचित्रयोनिषु विशन्निव हेतुतया तरतमतश्चकास्स्यनलवत् स्वकृतानुकृतिः । अथ वितथास्वमूष्ववितथां तव धाम समं विरजधियोऽनुयन्त्यभिविपण्यव एकरसम् ॥ १९ ॥
svakṛtavicitrayoniṣu viśanniva hetutayā taratamataścakāssyanalavat svakṛtānukṛtiḥ | atha vitathāsvamūṣvavitathāṃ tava dhāma samaṃ virajadhiyo'nuyantyabhivipaṇyava ekarasam || 19 ||

Adhyaya:    87

Shloka :    19

स्वकृतपुरेष्वमीष्वबहिरन्तरसंवरणं तव पुरुषं वदन्त्यखिलशक्तिधृतोंऽशकृतम् । इति नृगतिं विविच्य कवयो निगमावपनं भवत उपासतेऽङ्‌घ्रिमभवम्भुवि विश्वसिताः ॥ २० ॥
svakṛtapureṣvamīṣvabahirantarasaṃvaraṇaṃ tava puruṣaṃ vadantyakhilaśaktidhṛtoṃ'śakṛtam | iti nṛgatiṃ vivicya kavayo nigamāvapanaṃ bhavata upāsate'ṅ‌ghrimabhavambhuvi viśvasitāḥ || 20 ||

Adhyaya:    87

Shloka :    20

दुरवगमात्मतत्त्वनिगमाय तवात्ततनोः चरितमहामृताब्धिपरिवर्तपरिश्रमणाः । न परिलषन्ति केचिदपवर्गमपीश्वर ते चरणसरोजहंसकुलसङ्गविसृष्टगृहाः ॥ २१ ॥
duravagamātmatattvanigamāya tavāttatanoḥ caritamahāmṛtābdhiparivartapariśramaṇāḥ | na parilaṣanti kecidapavargamapīśvara te caraṇasarojahaṃsakulasaṅgavisṛṣṭagṛhāḥ || 21 ||

Adhyaya:    87

Shloka :    21

त्वदनुपथं कुलायमिदमात्मसुहृत्प्रियवत् चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च । न बत रमन्त्यहो असदुपासनयात्महनो यदनुशया भ्रमन्त्युरुभये कुशरीरभृतः ॥ २२ ॥
tvadanupathaṃ kulāyamidamātmasuhṛtpriyavat carati tathonmukhe tvayi hite priya ātmani ca | na bata ramantyaho asadupāsanayātmahano yadanuśayā bhramantyurubhaye kuśarīrabhṛtaḥ || 22 ||

Adhyaya:    87

Shloka :    22

निभृतमरुन्मनोऽक्षदृढयोगयुजो हृदि यत् मुनय उपासते तदरयोऽपि ययुः स्मरणात् । स्त्रिय उरगेन्द्रभोगभुजदण्डविषक्तधियो वयमपि ते समाः समदृशोऽङ्‌घ्रिसरोजसुधाः ॥ २३ ॥
nibhṛtamarunmano'kṣadṛḍhayogayujo hṛdi yat munaya upāsate tadarayo'pi yayuḥ smaraṇāt | striya uragendrabhogabhujadaṇḍaviṣaktadhiyo vayamapi te samāḥ samadṛśo'ṅ‌ghrisarojasudhāḥ || 23 ||

Adhyaya:    87

Shloka :    23

क इह नु वेद बतावरजन्मलयोऽग्रसरं यत उदगादृषिर्यमनु देवगणा उभये । तर्हि न सन्न चासदुभयं न च कालजवः किमपि न तत्र शास्त्रमवकृष्य शयीत यदा ॥ २४ ॥
ka iha nu veda batāvarajanmalayo'grasaraṃ yata udagādṛṣiryamanu devagaṇā ubhaye | tarhi na sanna cāsadubhayaṃ na ca kālajavaḥ kimapi na tatra śāstramavakṛṣya śayīta yadā || 24 ||

Adhyaya:    87

Shloka :    24

जनिमसतः सतो मृतिमुतात्मनि ये च भिदां विपणमृतं स्मरन्त्युपदिशन्ति त आरुपितैः । त्रिगुणमयः पुमानिति भिदा यदबोधकृता त्वयि न ततः परत्र स भवेदवबोधरसे ॥ २५ ॥
janimasataḥ sato mṛtimutātmani ye ca bhidāṃ vipaṇamṛtaṃ smarantyupadiśanti ta ārupitaiḥ | triguṇamayaḥ pumāniti bhidā yadabodhakṛtā tvayi na tataḥ paratra sa bhavedavabodharase || 25 ||

Adhyaya:    87

Shloka :    25

सदिव मनस्त्रिवृत्त्वयि विभात्यसदामनुजात् सदभिमृशन्त्यशेषमिदमात्मतयाऽत्मविदः । न हि विकृतिं त्यजन्ति कनकस्य तदात्मतया स्वकृतमनुप्रविष्टमिदमात्मतयावसितम् ॥ २६ ॥
sadiva manastrivṛttvayi vibhātyasadāmanujāt sadabhimṛśantyaśeṣamidamātmatayā'tmavidaḥ | na hi vikṛtiṃ tyajanti kanakasya tadātmatayā svakṛtamanupraviṣṭamidamātmatayāvasitam || 26 ||

Adhyaya:    87

Shloka :    26

तव परि ये चरन्त्यखिलसत्त्वनिकेततया त उत पदाक्रमन्त्यविगणय्य शिरो निर्‌ऋतेः । परिवयसे पशूनिव गिरा विबुधानपि तान् त्वयि कृतसौहृदाः खलु पुनन्ति न ये विमुखाः ॥ २७ ॥
tava pari ye carantyakhilasattvaniketatayā ta uta padākramantyavigaṇayya śiro nir‌ṛteḥ | parivayase paśūniva girā vibudhānapi tān tvayi kṛtasauhṛdāḥ khalu punanti na ye vimukhāḥ || 27 ||

Adhyaya:    87

Shloka :    27

त्वमकरणः स्वराडखिलकारकशक्तिधरः तव बलिमुद्वहन्ति समदन्त्यजयानिमिषाः । वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो विदधति यत्र ये त्वधिकृता भवतश्चकिताः ॥ २८ ॥
tvamakaraṇaḥ svarāḍakhilakārakaśaktidharaḥ tava balimudvahanti samadantyajayānimiṣāḥ | varṣabhujo'khilakṣitipateriva viśvasṛjo vidadhati yatra ye tvadhikṛtā bhavataścakitāḥ || 28 ||

Adhyaya:    87

Shloka :    28

स्थिरचरजातयः स्युरजयोत्थनिमित्तयुजो विहर उदीक्षया यदि परस्य विमुक्त ततः । न हि परमस्य कश्चिदपरो न परश्च भवेद् वियत इवापदस्य तव शून्यतुलां दधतः ॥ २९ ॥
sthiracarajātayaḥ syurajayotthanimittayujo vihara udīkṣayā yadi parasya vimukta tataḥ | na hi paramasya kaścidaparo na paraśca bhaved viyata ivāpadasya tava śūnyatulāṃ dadhataḥ || 29 ||

Adhyaya:    87

Shloka :    29

अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगताः तर्हि न शास्यतेति नियमो ध्रव नेतरथा । अजनि च यन्मयं तदविमुच्य नियन्तृ भवेत् सममनुजानतां यदमतं मतदुष्टतया ॥ ३० ॥
aparimitā dhruvāstanubhṛto yadi sarvagatāḥ tarhi na śāsyateti niyamo dhrava netarathā | ajani ca yanmayaṃ tadavimucya niyantṛ bhavet samamanujānatāṃ yadamataṃ mataduṣṭatayā || 30 ||

Adhyaya:    87

Shloka :    30

न घटत उद्‌भवः प्रकृतिपूरुषयोरजयोः उभययुजा भवन्त्यसुभृतो जलबुद्‌बुदवत् । त्वयि त इमे ततो विविधनामगुणैः परमे सरित इवार्णवे मधुनि लिल्युरशेषरसाः ॥ ३१ ॥
na ghaṭata ud‌bhavaḥ prakṛtipūruṣayorajayoḥ ubhayayujā bhavantyasubhṛto jalabud‌budavat | tvayi ta ime tato vividhanāmaguṇaiḥ parame sarita ivārṇave madhuni lilyuraśeṣarasāḥ || 31 ||

Adhyaya:    87

Shloka :    31

नृषु तव मयया भ्रमममीष्ववगत्य भृशं त्वयि सुधियोऽभवे दधति भावमनुप्रभवम् । कथमनुवर्ततां भवभयं तव यद्‌भ्रुकुटिः सृजति मुहुस्त्रिणमिरभवच्छरणेषु भयम् ॥ ३२ ॥
nṛṣu tava mayayā bhramamamīṣvavagatya bhṛśaṃ tvayi sudhiyo'bhave dadhati bhāvamanuprabhavam | kathamanuvartatāṃ bhavabhayaṃ tava yad‌bhrukuṭiḥ sṛjati muhustriṇamirabhavaccharaṇeṣu bhayam || 32 ||

Adhyaya:    87

Shloka :    32

विजितहृषीकवायुभिरदान्तमनस्तुरगं य इह यतन्ति यन्तुमतिलोलमुपायखिदः । व्यसनशतान्विताः समवहाय गुरोश्चरणं वणिज इवाज सन्त्यकृतकर्णधरा जलधौ ॥ ३३ ॥
vijitahṛṣīkavāyubhiradāntamanasturagaṃ ya iha yatanti yantumatilolamupāyakhidaḥ | vyasanaśatānvitāḥ samavahāya guroścaraṇaṃ vaṇija ivāja santyakṛtakarṇadharā jaladhau || 33 ||

Adhyaya:    87

Shloka :    33

स्वजनसुतात्मदारधनधामधरासुरथैः त्वयि सति किं नृणां श्रयत आत्मनि सर्वरसे । इति सदजानतां मिथुनतो रतये चरतां सुखयति को न्विह स्वविहते स्वनिरस्तभगे ॥ ३४ ॥
svajanasutātmadāradhanadhāmadharāsurathaiḥ tvayi sati kiṃ nṛṇāṃ śrayata ātmani sarvarase | iti sadajānatāṃ mithunato rataye caratāṃ sukhayati ko nviha svavihate svanirastabhage || 34 ||

Adhyaya:    87

Shloka :    34

भुवि पुरुपुण्यतीर्थसदनान्यृषयो विमदाः त उत भवत्पदाम्बुजहृदोऽघभिदङ्‌घ्रिजलाः । दधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे न पुनरुपासते पुरुषसारहरावसथान् ॥ ३५ ॥
bhuvi purupuṇyatīrthasadanānyṛṣayo vimadāḥ ta uta bhavatpadāmbujahṛdo'ghabhidaṅ‌ghrijalāḥ | dadhati sakṛnmanastvayi ya ātmani nityasukhe na punarupāsate puruṣasāraharāvasathān || 35 ||

Adhyaya:    87

Shloka :    35

सत इदं उत्थितं सदिति चेन्ननु तर्कहतं व्यभिचरति क्व च क्व च मृषा न तथोभययुक् । व्यवहृतये विकल्प इषितोऽन्धपरम्परया भ्रमयति भारती त उरुवृत्तिभिरुक्थजडान् ॥ ३६ ॥
sata idaṃ utthitaṃ saditi cennanu tarkahataṃ vyabhicarati kva ca kva ca mṛṣā na tathobhayayuk | vyavahṛtaye vikalpa iṣito'ndhaparamparayā bhramayati bhāratī ta uruvṛttibhirukthajaḍān || 36 ||

Adhyaya:    87

Shloka :    36

न यदिदमग्र आस न भविष्यदतो निधनाद् अनु मितमन्तरा त्वयि विभाति मृषैकरसे । अत उपमीयते द्रविणजातिविकल्पपथैः वितथमनोविलासमृतमित्यवयन्त्यबुधाः ॥ ३७ ॥
na yadidamagra āsa na bhaviṣyadato nidhanād anu mitamantarā tvayi vibhāti mṛṣaikarase | ata upamīyate draviṇajātivikalpapathaiḥ vitathamanovilāsamṛtamityavayantyabudhāḥ || 37 ||

Adhyaya:    87

Shloka :    37

स यदजया त्वजामनुशयीत गुणांश्च जुषन् भजति सरूपतां तदनु मृत्युमपेतभगः । त्वमुत जहासि तामहिरिव त्वचमात्तभगो महसि महीयसेऽष्टगुणितेऽपरिमेयभगः ॥ ३८ ॥
sa yadajayā tvajāmanuśayīta guṇāṃśca juṣan bhajati sarūpatāṃ tadanu mṛtyumapetabhagaḥ | tvamuta jahāsi tāmahiriva tvacamāttabhago mahasi mahīyase'ṣṭaguṇite'parimeyabhagaḥ || 38 ||

Adhyaya:    87

Shloka :    38

यदि न समुद्धरन्ति यतयो हृदि कामजटा दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः । असुतृपयोगिनामुभयतोऽप्यसुखं भगवन्न् अनपगतान्तकादनधिरूढपदाद्‌भवतः ॥ ३९ ॥
yadi na samuddharanti yatayo hṛdi kāmajaṭā duradhigamo'satāṃ hṛdi gato'smṛtakaṇṭhamaṇiḥ | asutṛpayogināmubhayato'pyasukhaṃ bhagavann anapagatāntakādanadhirūḍhapadād‌bhavataḥ || 39 ||

Adhyaya:    87

Shloka :    39

त्वदवगमी न वेत्ति भवदुत्थशुभाशुभयोः गुणविगुणान्वयांस्तर्हि देहभृतां च गिरः । अनुयुगमन्वहं सगुण गीतपरम्परया श्रवणभृतो यतस्त्वमपवर्गगतिर्मनुजैः ॥ ४० ॥
tvadavagamī na vetti bhavadutthaśubhāśubhayoḥ guṇaviguṇānvayāṃstarhi dehabhṛtāṃ ca giraḥ | anuyugamanvahaṃ saguṇa gītaparamparayā śravaṇabhṛto yatastvamapavargagatirmanujaiḥ || 40 ||

Adhyaya:    87

Shloka :    40

द्युपतय एव ते न ययुरन्तमनन्ततया त्वमपि यदन्तराण्डनिचया ननु सावरणाः । ख इव रजांसि वान्ति वयसा सह यत् श्रुतयः त्वयि हि फलन्त्यतन्निरसनेन भवन्निधनाः ॥ ४१ ॥
dyupataya eva te na yayurantamanantatayā tvamapi yadantarāṇḍanicayā nanu sāvaraṇāḥ | kha iva rajāṃsi vānti vayasā saha yat śrutayaḥ tvayi hi phalantyatannirasanena bhavannidhanāḥ || 41 ||

Adhyaya:    87

Shloka :    41

श्रीभगवानुवाच - ( अनुष्टुप् )
इत्येतद्‌ब्रह्मणः पुत्रा आश्रुत्यात्मानुशासनम् । सनन्दनमथानर्चुः सिद्धा ज्ञात्वाऽऽत्मनो गतिम् ॥ ४२ ॥
ityetad‌brahmaṇaḥ putrā āśrutyātmānuśāsanam | sanandanamathānarcuḥ siddhā jñātvā''tmano gatim || 42 ||

Adhyaya:    87

Shloka :    42

इत्यशेषसमाम्नाय पुराणोपनिषद्रसः । समुद्धृतः पूर्वजातैः व्योमयानैर्महात्मभिः ॥ ४३ ॥
ityaśeṣasamāmnāya purāṇopaniṣadrasaḥ | samuddhṛtaḥ pūrvajātaiḥ vyomayānairmahātmabhiḥ || 43 ||

Adhyaya:    87

Shloka :    43

त्वं चैतद्‌ब्रह्मदायाद श्रद्धयाऽऽत्मानुशासनम् । धारयंश्चर गां कामं कामानां भर्जनं नृणाम् ॥ ४४ ॥
tvaṃ caitad‌brahmadāyāda śraddhayā''tmānuśāsanam | dhārayaṃścara gāṃ kāmaṃ kāmānāṃ bharjanaṃ nṛṇām || 44 ||

Adhyaya:    87

Shloka :    44

श्रीशुक उवाच -
एवं स ऋषिणाऽऽदिष्टं गृहीत्वा श्रद्धयात्मवान् । पूर्णः श्रुतधरो राजन् आह वीरव्रतो मुनिः ॥ ४५ ॥
evaṃ sa ṛṣiṇā''diṣṭaṃ gṛhītvā śraddhayātmavān | pūrṇaḥ śrutadharo rājan āha vīravrato muniḥ || 45 ||

Adhyaya:    87

Shloka :    45

श्रीनारद उवाच -
नमस्तस्मै भगवते कृष्णायामलकीर्तये । यो धत्ते सर्वभूतानां अभवायोशतीः कलाः ॥ ४६ ॥
namastasmai bhagavate kṛṣṇāyāmalakīrtaye | yo dhatte sarvabhūtānāṃ abhavāyośatīḥ kalāḥ || 46 ||

Adhyaya:    87

Shloka :    46

इत्याद्यमृषिमानम्य तच्छिष्यांश्च महात्मनः । ततोऽगाद् आश्रमं साक्षात् पितुर्द्वैपायनस्य मे ॥ ४७ ॥
ityādyamṛṣimānamya tacchiṣyāṃśca mahātmanaḥ | tato'gād āśramaṃ sākṣāt piturdvaipāyanasya me || 47 ||

Adhyaya:    87

Shloka :    47

सभाजितो भगवता कृतासनपरिग्रहः । तस्मै तद् वर्णयामास नारायणमुखाच्छ्रुतम् ॥ ४८ ॥
sabhājito bhagavatā kṛtāsanaparigrahaḥ | tasmai tad varṇayāmāsa nārāyaṇamukhācchrutam || 48 ||

Adhyaya:    87

Shloka :    48

इत्येतद् वर्णितं राजन् यन्नः प्रश्नः कृतस्त्वया । यथा ब्रह्मण्यनिर्देश्ये नीऋगुणेऽपि मनश्चरेत् ॥ ४९ ॥
ityetad varṇitaṃ rājan yannaḥ praśnaḥ kṛtastvayā | yathā brahmaṇyanirdeśye nīṛguṇe'pi manaścaret || 49 ||

Adhyaya:    87

Shloka :    49

( शार्दूलविक्रीडित )
योऽस्योत्प्रेक्षक आदिमध्यनिधने योऽव्यक्तजीवेश्वरो यः सृष्ट्वेदमनुप्रविश्य ऋषिणा चक्रे पुरः शास्ति ताः ।
yo'syotprekṣaka ādimadhyanidhane yo'vyaktajīveśvaro yaḥ sṛṣṭvedamanupraviśya ṛṣiṇā cakre puraḥ śāsti tāḥ |

Adhyaya:    87

Shloka :    50

यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं यथा तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम् ॥ ५० ॥
yaṃ sampadya jahātyajāmanuśayī suptaḥ kulāyaṃ yathā taṃ kaivalyanirastayonimabhayaṃ dhyāyedajasraṃ harim || 50 ||

Adhyaya:    87

Shloka :    51

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे वेदस्तुति नाम सप्ताशीतितमोऽध्यायः ॥ ८७ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttarārdhe vedastuti nāma saptāśītitamo'dhyāyaḥ || 87 ||

Adhyaya:    87

Shloka :    52

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    87

Shloka :    53

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In