Bhagavata Purana

Adhyaya - 88

God Rudra Saved

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीराजोवाच ।
देवासुरमनुष्येसु ये भजन्त्यशिवं शिवम् । प्रायस्ते धनिनो भोजा न तु लक्ष्म्याः पतिं हरिम् १ ।
devāsuramanuṣyesu ye bhajantyaśivaṃ śivam | prāyaste dhanino bhojā na tu lakṣmyāḥ patiṃ harim 1 |

Adhyaya:    88

Shloka :    1

एतद्वेदितुमिच्छामः सन्देहोऽत्र महान्हि नः । विरुद्धशीलयोः प्रभ्वोर्विरुद्धा भजतां गतिः २ ।
etadveditumicchāmaḥ sandeho'tra mahānhi naḥ | viruddhaśīlayoḥ prabhvorviruddhā bhajatāṃ gatiḥ 2 |

Adhyaya:    88

Shloka :    2

श्रीशुक उवाच ।
शिवः शक्तियुतः शश्वत्त्रिलिङ्गो गुणसंवृतः । वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ३ ।
śivaḥ śaktiyutaḥ śaśvattriliṅgo guṇasaṃvṛtaḥ | vaikārikastaijasaśca tāmasaścetyahaṃ tridhā 3 |

Adhyaya:    88

Shloka :    3

ततो विकारा अभवन्षोडशामीषु कञ्चन । उपधावन्विभूतीनां सर्वासामश्नुते गतिम् ४ ।
tato vikārā abhavanṣoḍaśāmīṣu kañcana | upadhāvanvibhūtīnāṃ sarvāsāmaśnute gatim 4 |

Adhyaya:    88

Shloka :    4

हरिर्हि निर्गुणः साक्षात्पुरुषः प्रकृतेः परः । स सर्वदृगुपद्र ष्टा तं भजन्निर्गुणो भवेत् ५ ।
harirhi nirguṇaḥ sākṣātpuruṣaḥ prakṛteḥ paraḥ | sa sarvadṛgupadra ṣṭā taṃ bhajannirguṇo bhavet 5 |

Adhyaya:    88

Shloka :    5

निवृत्तेष्वश्वमेधेषु राजा युष्मत्पितामहः । शृण्वन्भगवतो धर्मानपृच्छदिदमच्युतम् ६ ।
nivṛtteṣvaśvamedheṣu rājā yuṣmatpitāmahaḥ | śṛṇvanbhagavato dharmānapṛcchadidamacyutam 6 |

Adhyaya:    88

Shloka :    6

स आह भगवांस्तस्मै प्रीतः शुश्रूषवे प्रभुः । नृणां निःश्रेयसार्थाय योऽवतीर्णो यदोः कुले ७ ।
sa āha bhagavāṃstasmai prītaḥ śuśrūṣave prabhuḥ | nṛṇāṃ niḥśreyasārthāya yo'vatīrṇo yadoḥ kule 7 |

Adhyaya:    88

Shloka :    7

श्रीभगवानुवाच ।
यस्याहमनुगृह्णामि हरिष्ये तद्धनं शनैः । ततोऽधनं त्यजन्त्यस्य स्वजना दुःखदुःखितम् ८ ।
yasyāhamanugṛhṇāmi hariṣye taddhanaṃ śanaiḥ | tato'dhanaṃ tyajantyasya svajanā duḥkhaduḥkhitam 8 |

Adhyaya:    88

Shloka :    8

स यदा वितथोद्योगो निर्विण्णः स्याद्धनेहया । मत्परैः कृतमैत्रस्य करिष्ये मदनुग्रहम् ९ ।
sa yadā vitathodyogo nirviṇṇaḥ syāddhanehayā | matparaiḥ kṛtamaitrasya kariṣye madanugraham 9 |

Adhyaya:    88

Shloka :    9

तद्ब्रह्म परमं सूक्ष्मं चिन्मात्रं सदनन्तकम् । विज्ञायात्मतया धीरः संसारात्परिमुच्यते १० ।
tadbrahma paramaṃ sūkṣmaṃ cinmātraṃ sadanantakam | vijñāyātmatayā dhīraḥ saṃsārātparimucyate 10 |

Adhyaya:    88

Shloka :    10

अतो मां सुदुराराध्यं हित्वान्यान्भजते जनः । ततस्त आशुतोषेभ्यो लब्धराज्यश्रियोद्धताः । मत्ताः प्रमत्ता वरदान्विस्मयन्त्यवजानते ११ ।
ato māṃ sudurārādhyaṃ hitvānyānbhajate janaḥ | tatasta āśutoṣebhyo labdharājyaśriyoddhatāḥ | mattāḥ pramattā varadānvismayantyavajānate 11 |

Adhyaya:    88

Shloka :    11

श्रीशुक उवाच ।
शापप्रसादयोरीशा ब्रह्मविष्णुशिवादयः । सद्यः शापप्रसादोऽङ्ग शिवो ब्रह्मा न चाच्युतः १२ ।
śāpaprasādayorīśā brahmaviṣṇuśivādayaḥ | sadyaḥ śāpaprasādo'ṅga śivo brahmā na cācyutaḥ 12 |

Adhyaya:    88

Shloka :    12

अत्र चोदाहरन्तीममितिहासं पुरातनम् । वृकासुराय गिरिशो वरं दत्त्वाप सङ्कटम् १३ ।
atra codāharantīmamitihāsaṃ purātanam | vṛkāsurāya giriśo varaṃ dattvāpa saṅkaṭam 13 |

Adhyaya:    88

Shloka :    13

वृको नामासुरः पुत्रः शकुनेः पथि नारदम् । दृष्ट्वाशुतोषं पप्रच्छ देवेषु त्रिषु दुर्मतिः १४ ।
vṛko nāmāsuraḥ putraḥ śakuneḥ pathi nāradam | dṛṣṭvāśutoṣaṃ papraccha deveṣu triṣu durmatiḥ 14 |

Adhyaya:    88

Shloka :    14

स आह देवं गिरिशमुपाधावाशु सिद्ध्यसि । योऽल्पाभ्यां गुणदोषाभ्यामाशु तुष्यति कुप्यति १५ ।
sa āha devaṃ giriśamupādhāvāśu siddhyasi | yo'lpābhyāṃ guṇadoṣābhyāmāśu tuṣyati kupyati 15 |

Adhyaya:    88

Shloka :    15

दशास्यबाणयोस्तुष्टः स्तुवतोर्वन्दिनोरिव । ऐश्वर्यमतुलं दत्त्वा तत आप सुसङ्कटम् १६ ।
daśāsyabāṇayostuṣṭaḥ stuvatorvandinoriva | aiśvaryamatulaṃ dattvā tata āpa susaṅkaṭam 16 |

Adhyaya:    88

Shloka :    16

इत्यादिष्टस्तमसुर उपाधावत्स्वगात्रतः । केदार आत्मक्रव्येण जुह्वानो ग्निमुखं हरम् १७ ।
ityādiṣṭastamasura upādhāvatsvagātrataḥ | kedāra ātmakravyeṇa juhvāno gnimukhaṃ haram 17 |

Adhyaya:    88

Shloka :    17

देवोपलब्धिमप्राप्य निर्वेदात्सप्तमेऽहनि । शिरोऽवृश्चत्सुधितिना तत्तीर्थक्लिन्नमूर्धजम् १८ ।
devopalabdhimaprāpya nirvedātsaptame'hani | śiro'vṛścatsudhitinā tattīrthaklinnamūrdhajam 18 |

Adhyaya:    88

Shloka :    18

तदा महाकारुणिको स धूर्जटिर्यथा वयं चाग्निरिवोत्थितोऽनलात् । निगृह्य दोर्भ्यां भुजयोर्न्यवारयत्तत्स्पर्शनाद्भूय उपस्कृताकृतिः १९ ।
tadā mahākāruṇiko sa dhūrjaṭiryathā vayaṃ cāgnirivotthito'nalāt | nigṛhya dorbhyāṃ bhujayornyavārayattatsparśanādbhūya upaskṛtākṛtiḥ 19 |

Adhyaya:    88

Shloka :    19

तमाह चाङ्गालमलं वृणीष्व मे यथाभिकामं वितरामि ते वरम् । प्रीयेय तोयेन नृणां प्रपद्यतामहो त्वयात्मा भृशमर्द्यते वृथा २० ।
tamāha cāṅgālamalaṃ vṛṇīṣva me yathābhikāmaṃ vitarāmi te varam | prīyeya toyena nṛṇāṃ prapadyatāmaho tvayātmā bhṛśamardyate vṛthā 20 |

Adhyaya:    88

Shloka :    20

देवं स वव्रे पापीयान्वरं भूतभयावहम् । यस्य यस्य करं शीर्ष्णि धास्ये स म्रियतामिति २१ ।
devaṃ sa vavre pāpīyānvaraṃ bhūtabhayāvaham | yasya yasya karaṃ śīrṣṇi dhāsye sa mriyatāmiti 21 |

Adhyaya:    88

Shloka :    21

तच्छ्रुत्वा भगवान्रुद्रो दुर्मना इव भारत । ॐ इति प्रहसंस्तस्मै ददेऽहेरमृतं यथा २२ ।
tacchrutvā bhagavānrudro durmanā iva bhārata | ॐ iti prahasaṃstasmai dade'heramṛtaṃ yathā 22 |

Adhyaya:    88

Shloka :    22

स तद्वरपरीक्षार्थं शम्भोर्मूर्ध्नि किलासुरः । स्वहस्तं धातुमारेभे सोऽबिभ्यत्स्वकृताच्छिवः २३ ।
sa tadvaraparīkṣārthaṃ śambhormūrdhni kilāsuraḥ | svahastaṃ dhātumārebhe so'bibhyatsvakṛtācchivaḥ 23 |

Adhyaya:    88

Shloka :    23

तेनोपसृष्टः सन्त्रस्तः पराधावन्सवेपथुः । यावदन्तं दिवो भूमेः कष्ठानामुदगादुदक् २४ ।
tenopasṛṣṭaḥ santrastaḥ parādhāvansavepathuḥ | yāvadantaṃ divo bhūmeḥ kaṣṭhānāmudagādudak 24 |

Adhyaya:    88

Shloka :    24

अजानन्तः प्रतिविधिं तूष्णीमासन्सुरेश्वराः । ततो वैकुण्ठमगमद्भास्वरं तमसः परम् २५ ।
ajānantaḥ pratividhiṃ tūṣṇīmāsansureśvarāḥ | tato vaikuṇṭhamagamadbhāsvaraṃ tamasaḥ param 25 |

Adhyaya:    88

Shloka :    25

यत्र नारायणः साक्षान्न्यासिनां परमो गतिः । शान्तानां न्यस्तदण्डानां यतो नावर्तते गतः २६ ।
yatra nārāyaṇaḥ sākṣānnyāsināṃ paramo gatiḥ | śāntānāṃ nyastadaṇḍānāṃ yato nāvartate gataḥ 26 |

Adhyaya:    88

Shloka :    26

तं तथा व्यसनं दृष्ट्वा भगवान्वृजिनार्दनः । दूरात्प्रत्युदियाद्भूत्वा बटुको योगमायया २७ ।
taṃ tathā vyasanaṃ dṛṣṭvā bhagavānvṛjinārdanaḥ | dūrātpratyudiyādbhūtvā baṭuko yogamāyayā 27 |

Adhyaya:    88

Shloka :    27

मेखलाजिनदण्डाक्षैस्तेजसाग्निरिव ज्वलन् । अभिवादयामास च तं कुशपाणिर्विनीतवत् २८ ।
mekhalājinadaṇḍākṣaistejasāgniriva jvalan | abhivādayāmāsa ca taṃ kuśapāṇirvinītavat 28 |

Adhyaya:    88

Shloka :    28

श्रीभगवानुवाच ।
शाकुनेय भवान्व्यक्तं श्रान्तः किं दूरमागतः । क्षणं विश्रम्यतां पुंस आत्मायं सर्वकामधुक् २९ ।
śākuneya bhavānvyaktaṃ śrāntaḥ kiṃ dūramāgataḥ | kṣaṇaṃ viśramyatāṃ puṃsa ātmāyaṃ sarvakāmadhuk 29 |

Adhyaya:    88

Shloka :    29

यदि नः श्रवणायालं युष्मद्व्यवसितं विभो । भण्यतां प्रायशः पुम्भिर्धृतैः स्वार्थान्समीहते ३० ।
yadi naḥ śravaṇāyālaṃ yuṣmadvyavasitaṃ vibho | bhaṇyatāṃ prāyaśaḥ pumbhirdhṛtaiḥ svārthānsamīhate 30 |

Adhyaya:    88

Shloka :    30

श्रीशुक उवाच ।
एवं भगवता पृष्टो वचसामृतवर्षिणा । गतक्लमोऽब्रवीत्तस्मै यथापूर्वमनुष्ठितम् ३१ ।
evaṃ bhagavatā pṛṣṭo vacasāmṛtavarṣiṇā | gataklamo'bravīttasmai yathāpūrvamanuṣṭhitam 31 |

Adhyaya:    88

Shloka :    31

श्रीभगवानुवाच ।
एवं चेत्तर्हि तद्वाक्यं न वयं श्रद्दधीमहि । यो दक्षशापात्पैशाच्यं प्राप्तः प्रेतपिशाचराट् ३२ ।
evaṃ cettarhi tadvākyaṃ na vayaṃ śraddadhīmahi | yo dakṣaśāpātpaiśācyaṃ prāptaḥ pretapiśācarāṭ 32 |

Adhyaya:    88

Shloka :    32

यदि वस्तत्र विश्रम्भो दानवेन्द्र जगद्गुरौ । तर्ह्यङ्गाशु स्वशिरसि हस्तं न्यस्य प्रतीयताम् ३३ ।
yadi vastatra viśrambho dānavendra jagadgurau | tarhyaṅgāśu svaśirasi hastaṃ nyasya pratīyatām 33 |

Adhyaya:    88

Shloka :    33

यद्यसत्यं वचः शम्भोः कथञ्चिद्दानवर्षभ । तदैनं जह्यसद्वाचं न यद्वक्तानृतं पुनः ३४ ।
yadyasatyaṃ vacaḥ śambhoḥ kathañciddānavarṣabha | tadainaṃ jahyasadvācaṃ na yadvaktānṛtaṃ punaḥ 34 |

Adhyaya:    88

Shloka :    34

इत्थं भगवतश्चित्रैर्वचोभिः स सुपेशलैः । भिन्नधीर्विस्मृतः शीर्ष्णि स्वहस्तं कुमतिर्न्यधात् ३५ ।
itthaṃ bhagavataścitrairvacobhiḥ sa supeśalaiḥ | bhinnadhīrvismṛtaḥ śīrṣṇi svahastaṃ kumatirnyadhāt 35 |

Adhyaya:    88

Shloka :    35

अथापतद्भिन्नशिराः व्रजाहत इव क्षणात् । जयशब्दो नमःशब्दः साधुशब्दोऽभवद्दिवि ३६ ।
athāpatadbhinnaśirāḥ vrajāhata iva kṣaṇāt | jayaśabdo namaḥśabdaḥ sādhuśabdo'bhavaddivi 36 |

Adhyaya:    88

Shloka :    36

मुमुचुः पुष्पवर्षाणि हते पापे वृकासुरे । देवर्षिपितृगन्धर्वा मोचितः सङ्कटाच्छिवः ३७ ।
mumucuḥ puṣpavarṣāṇi hate pāpe vṛkāsure | devarṣipitṛgandharvā mocitaḥ saṅkaṭācchivaḥ 37 |

Adhyaya:    88

Shloka :    37

मुक्तं गिरिशमभ्याह भगवान्पुरुषोत्तमः । अहो देव महादेव पापोऽयं स्वेन पाप्मना ३८ ।
muktaṃ giriśamabhyāha bhagavānpuruṣottamaḥ | aho deva mahādeva pāpo'yaṃ svena pāpmanā 38 |

Adhyaya:    88

Shloka :    38

हतः को नु महत्स्वीश जन्तुर्वै कृतकिल्बिषः । क्षेमी स्यात्किमु विश्वेशे कृतागस्को जगद्गुरौ ३९ ।
hataḥ ko nu mahatsvīśa janturvai kṛtakilbiṣaḥ | kṣemī syātkimu viśveśe kṛtāgasko jagadgurau 39 |

Adhyaya:    88

Shloka :    39

य एवमव्याकृतशक्त्युदन्वतः परस्य साक्षात्परमात्मनो हरेः । गिरित्रमोक्षं कथयेच्छृणोति वा विमुच्यते संसृतिभिस्तथारिभिः ४० ।
ya evamavyākṛtaśaktyudanvataḥ parasya sākṣātparamātmano hareḥ | giritramokṣaṃ kathayecchṛṇoti vā vimucyate saṃsṛtibhistathāribhiḥ 40 |

Adhyaya:    88

Shloka :    40

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे रुद्र मोक्षणं नामाष्टाशीतितमोऽध्यायः । ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttarārdhe rudra mokṣaṇaṃ nāmāṣṭāśītitamo'dhyāyaḥ | |

Adhyaya:    88

Shloka :    41

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In