Bhagavata Purana

Adhyaya - 89

Supremacy of Vishnu Vindicated

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच ।
सरस्वत्यास्तटे राजन्नृषयः सत्रमासत । वितर्कः समभूत्तेषां त्रिष्वधीशेषु को महान् १ ।
sarasvatyāstaṭe rājannṛṣayaḥ satramāsata | vitarkaḥ samabhūtteṣāṃ triṣvadhīśeṣu ko mahān 1 |

Adhyaya:    89

Shloka :    1

तस्य जिज्ञासया ते वै भृगुं ब्रह्मसुतं नृप । तज्ज्ञप्त्यै प्रेषयामासुः सोऽभ्यगाद्ब्रह्मणः सभाम् २ ।
tasya jijñāsayā te vai bhṛguṃ brahmasutaṃ nṛpa | tajjñaptyai preṣayāmāsuḥ so'bhyagādbrahmaṇaḥ sabhām 2 |

Adhyaya:    89

Shloka :    2

न तस्मै प्रह्वणं स्तोत्रं चक्रे सत्त्वपरीक्षया । तस्मै चुक्रोध भगवान्प्रज्वलन्स्वेन तेजसा ३ ।
na tasmai prahvaṇaṃ stotraṃ cakre sattvaparīkṣayā | tasmai cukrodha bhagavānprajvalansvena tejasā 3 |

Adhyaya:    89

Shloka :    3

स आत्मन्युत्थितम्मन्युमात्मजायात्मना प्रभुः । अशीशमद्यथा वह्निं स्वयोन्या वारिणात्मभूः ४ ।
sa ātmanyutthitammanyumātmajāyātmanā prabhuḥ | aśīśamadyathā vahniṃ svayonyā vāriṇātmabhūḥ 4 |

Adhyaya:    89

Shloka :    4

ततः कैलासमगमत्स तं देवो महेश्वरः । परिरब्धुं समारेभे उत्थाय भ्रातरं मुदा ५ ।
tataḥ kailāsamagamatsa taṃ devo maheśvaraḥ | parirabdhuṃ samārebhe utthāya bhrātaraṃ mudā 5 |

Adhyaya:    89

Shloka :    5

नैच्छत्त्वमस्युत्पथग इति देवश्चुकोप ह । शूलमुद्यम्य तं हन्तुमारेभे तिग्मलोचनः ६ ।
naicchattvamasyutpathaga iti devaścukopa ha | śūlamudyamya taṃ hantumārebhe tigmalocanaḥ 6 |

Adhyaya:    89

Shloka :    6

पतित्वा पादयोर्देवी सान्त्वयामास तं गिरा । अथो जगाम वैकुण्ठं यत्र देवो जनार्दनः ७ ।
patitvā pādayordevī sāntvayāmāsa taṃ girā | atho jagāma vaikuṇṭhaṃ yatra devo janārdanaḥ 7 |

Adhyaya:    89

Shloka :    7

शयानं श्रिय उत्सङ्गे पदा वक्षस्यताडयत् । तत उत्थाय भगवान्सह लक्ष्म्या सतां गतिः ८ ।
śayānaṃ śriya utsaṅge padā vakṣasyatāḍayat | tata utthāya bhagavānsaha lakṣmyā satāṃ gatiḥ 8 |

Adhyaya:    89

Shloka :    8

स्वतल्पादवरुह्याथ ननाम शिरसा मुनिम् । आह ते स्वागतं ब्रह्मन्निषीदात्रासने क्षणम् । अजानतामागतान्वः क्षन्तुमर्हथ नः प्रभो ९ ।
svatalpādavaruhyātha nanāma śirasā munim | āha te svāgataṃ brahmanniṣīdātrāsane kṣaṇam | ajānatāmāgatānvaḥ kṣantumarhatha naḥ prabho 9 |

Adhyaya:    89

Shloka :    9

पुनीहि सहलोकं मां लोकपालांश्च मद्गतान् । पादोदकेन भवतस्तीर्थानां तीर्थकारिणा १० ।
punīhi sahalokaṃ māṃ lokapālāṃśca madgatān | pādodakena bhavatastīrthānāṃ tīrthakāriṇā 10 |

Adhyaya:    89

Shloka :    10

अद्याहं भगवंल्लक्ष्म्या आसमेकान्तभाजनम् । वत्स्यत्युरसि मे भूतिर्भवत्पादहतांहसः ११ ।
adyāhaṃ bhagavaṃllakṣmyā āsamekāntabhājanam | vatsyatyurasi me bhūtirbhavatpādahatāṃhasaḥ 11 |

Adhyaya:    89

Shloka :    11

श्रीशुक उवाच ।
एवं ब्रुवाणे वैकुण्ठे भृगुस्तन्मन्द्रया गिरा । निर्वृतस्तर्पितस्तूष्णीं भक्त्युत्कण्ठोऽश्रुलोचनः १२ ।
evaṃ bruvāṇe vaikuṇṭhe bhṛgustanmandrayā girā | nirvṛtastarpitastūṣṇīṃ bhaktyutkaṇṭho'śrulocanaḥ 12 |

Adhyaya:    89

Shloka :    12

पुनश्च सत्रमाव्रज्य मुनीनां ब्रह्मवादिनाम् । स्वानुभूतमशेषेण राजन्भृगुरवर्णयत् १३ ।
punaśca satramāvrajya munīnāṃ brahmavādinām | svānubhūtamaśeṣeṇa rājanbhṛguravarṇayat 13 |

Adhyaya:    89

Shloka :    13

तन्निशम्याथ मुनयो विस्मिता मुक्तसंशयाः । भूयांसं श्रद्दधुर्विष्णुं यतः शान्तिर्यतोऽभयम् १४ ।
tanniśamyātha munayo vismitā muktasaṃśayāḥ | bhūyāṃsaṃ śraddadhurviṣṇuṃ yataḥ śāntiryato'bhayam 14 |

Adhyaya:    89

Shloka :    14

धर्मः साक्षाद्यतो ज्ञानं वैराग्यं च तदन्वितम् । ऐश्वर्यं चाष्टधा यस्माद्यशश्चात्ममलापहम् १५ ।
dharmaḥ sākṣādyato jñānaṃ vairāgyaṃ ca tadanvitam | aiśvaryaṃ cāṣṭadhā yasmādyaśaścātmamalāpaham 15 |

Adhyaya:    89

Shloka :    15

मुनीनां न्यस्तदण्डानां शान्तानां समचेतसाम् । अकिञ्चनानां साधूनां यमाहुः परमां गतिम् १६ ।
munīnāṃ nyastadaṇḍānāṃ śāntānāṃ samacetasām | akiñcanānāṃ sādhūnāṃ yamāhuḥ paramāṃ gatim 16 |

Adhyaya:    89

Shloka :    16

सत्त्वं यस्य प्रिया मूर्तिर्ब्राह्मणास्त्विष्टदेवताः । भजन्त्यनाशिषः शान्ता यं वा निपुणबुद्धयः १७ ।
sattvaṃ yasya priyā mūrtirbrāhmaṇāstviṣṭadevatāḥ | bhajantyanāśiṣaḥ śāntā yaṃ vā nipuṇabuddhayaḥ 17 |

Adhyaya:    89

Shloka :    17

त्रिविधाकृतयस्तस्य राक्षसा असुराः सुराः । गुणिन्या मायया सृष्टाः सत्त्वं तत्तीर्थसाधनम् १८ ।
trividhākṛtayastasya rākṣasā asurāḥ surāḥ | guṇinyā māyayā sṛṣṭāḥ sattvaṃ tattīrthasādhanam 18 |

Adhyaya:    89

Shloka :    18

श्रीशुक उवाच ।
इत्थं सारस्वता विप्रा नृणाम्संशयनुत्तये । पुरुषस्य पदाम्भोज सेवया तद्गतिं गताः १९ ।
itthaṃ sārasvatā viprā nṛṇāmsaṃśayanuttaye | puruṣasya padāmbhoja sevayā tadgatiṃ gatāḥ 19 |

Adhyaya:    89

Shloka :    19

श्रीसूत उवाच ।
इत्येतन्मुनितनयास्यपद्मगन्ध । पीयूषं भवभयभित्परस्य पुंसः । सुश्लोकं श्रवणपुटैः पिबत्यभीक्ष्णम् । पान्थोऽध्वभ्रमणपरिश्रमं जहाति २० ।
ityetanmunitanayāsyapadmagandha | pīyūṣaṃ bhavabhayabhitparasya puṃsaḥ | suślokaṃ śravaṇapuṭaiḥ pibatyabhīkṣṇam | pāntho'dhvabhramaṇapariśramaṃ jahāti 20 |

Adhyaya:    89

Shloka :    20

श्रीशुक उवाच ।
एकदा द्वारवत्यां तु विप्रपत्न्याः कुमारकः । जातमात्रो भुवं स्पृष्ट्वा ममार किल भारत २१ ।
ekadā dvāravatyāṃ tu viprapatnyāḥ kumārakaḥ | jātamātro bhuvaṃ spṛṣṭvā mamāra kila bhārata 21 |

Adhyaya:    89

Shloka :    21

विप्रो गृहीत्वा मृतकं राजद्वार्युपधाय सः । इदं प्रोवाच विलपन्नातुरो दीनमानसः २२ ।
vipro gṛhītvā mṛtakaṃ rājadvāryupadhāya saḥ | idaṃ provāca vilapannāturo dīnamānasaḥ 22 |

Adhyaya:    89

Shloka :    22

ब्रह्मद्विषः शठधियो लुब्धस्य विषयात्मनः । क्षत्रबन्धोः कर्मदोषात्पञ्चत्वं मे गतोऽर्भकः २३ ।
brahmadviṣaḥ śaṭhadhiyo lubdhasya viṣayātmanaḥ | kṣatrabandhoḥ karmadoṣātpañcatvaṃ me gato'rbhakaḥ 23 |

Adhyaya:    89

Shloka :    23

हिंसाविहारं नृपतिं दुःशीलमजितेन्द्रियम् । प्रजा भजन्त्यः सीदन्ति दरिद्रा नित्यदुःखिताः २४ ।
hiṃsāvihāraṃ nṛpatiṃ duḥśīlamajitendriyam | prajā bhajantyaḥ sīdanti daridrā nityaduḥkhitāḥ 24 |

Adhyaya:    89

Shloka :    24

एवं द्वितीयं विप्रर्षिस्तृतीयं त्वेवमेव च । विसृज्य स नृपद्वारि तां गाथां समगायत २५ ।
evaṃ dvitīyaṃ viprarṣistṛtīyaṃ tvevameva ca | visṛjya sa nṛpadvāri tāṃ gāthāṃ samagāyata 25 |

Adhyaya:    89

Shloka :    25

तामर्जुन उपश्रुत्य कर्हिचित्केशवान्तिके । परेते नवमे बाले ब्राह्मणं समभाषत २६ ।
tāmarjuna upaśrutya karhicitkeśavāntike | parete navame bāle brāhmaṇaṃ samabhāṣata 26 |

Adhyaya:    89

Shloka :    26

किं स्विद्ब्रह्मंस्त्वन्निवासे इह नास्ति धनुर्धरः । राजन्यबन्धुरेते वै ब्राह्मणाः सत्रमासते २७ ।
kiṃ svidbrahmaṃstvannivāse iha nāsti dhanurdharaḥ | rājanyabandhurete vai brāhmaṇāḥ satramāsate 27 |

Adhyaya:    89

Shloka :    27

धनदारात्मजापृक्ता यत्र शोचन्ति ब्राह्मणाः । ते वै राजन्यवेषेण नटा जीवन्त्यसुम्भराः २८ ।
dhanadārātmajāpṛktā yatra śocanti brāhmaṇāḥ | te vai rājanyaveṣeṇa naṭā jīvantyasumbharāḥ 28 |

Adhyaya:    89

Shloka :    28

अहं प्रजाः वां भगवन्रक्षिष्ये दीनयोरिह । अनिस्तीर्णप्रतिज्ञोऽग्निं प्रवेक्ष्ये हतकल्मषः २९ ।
ahaṃ prajāḥ vāṃ bhagavanrakṣiṣye dīnayoriha | anistīrṇapratijño'gniṃ pravekṣye hatakalmaṣaḥ 29 |

Adhyaya:    89

Shloka :    29

श्रीब्राह्मण उवाच ।
सङ्कर्षणो वासुदेवः प्रद्युम्नो धन्विनां वरः । अनिरुद्धोऽप्रतिरथो न त्रातुं शक्नुवन्ति यत् ३० ।
saṅkarṣaṇo vāsudevaḥ pradyumno dhanvināṃ varaḥ | aniruddho'pratiratho na trātuṃ śaknuvanti yat 30 |

Adhyaya:    89

Shloka :    30

तत्कथं नु भवान्कर्म दुष्करं जगदीश्वरैः । त्वं चिकीर्षसि बालिश्यात्तन्न श्रद्दध्महे वयम् ३१ ।
tatkathaṃ nu bhavānkarma duṣkaraṃ jagadīśvaraiḥ | tvaṃ cikīrṣasi bāliśyāttanna śraddadhmahe vayam 31 |

Adhyaya:    89

Shloka :    31

श्रीअर्जुन उवाच ।
नाहं सङ्कर्षणो ब्रह्मन्न कृष्णः कार्ष्णिरेव च । अहं वा अर्जुनो नाम गाण्डीवं यस्य वै धनुः ३२ ।
nāhaṃ saṅkarṣaṇo brahmanna kṛṣṇaḥ kārṣṇireva ca | ahaṃ vā arjuno nāma gāṇḍīvaṃ yasya vai dhanuḥ 32 |

Adhyaya:    89

Shloka :    32

मावमंस्था मम ब्रह्मन्वीर्यं त्र्यम्बकतोषणम् । मृत्युं विजित्य प्रधने आनेष्ये ते प्रजाः प्रभो ३३ ।
māvamaṃsthā mama brahmanvīryaṃ tryambakatoṣaṇam | mṛtyuṃ vijitya pradhane āneṣye te prajāḥ prabho 33 |

Adhyaya:    89

Shloka :    33

एवं विश्रम्भितो विप्रः फाल्गुनेन परन्तप । जगाम स्वगृहं प्रीतः पार्थवीर्यं निशामयन् ३४ ।
evaṃ viśrambhito vipraḥ phālgunena parantapa | jagāma svagṛhaṃ prītaḥ pārthavīryaṃ niśāmayan 34 |

Adhyaya:    89

Shloka :    34

प्रसूतिकाल आसन्ने भार्याया द्विजसत्तमः । पाहि पाहि प्रजां मृत्योरित्याहार्जुनमातुरः ३५ ।
prasūtikāla āsanne bhāryāyā dvijasattamaḥ | pāhi pāhi prajāṃ mṛtyorityāhārjunamāturaḥ 35 |

Adhyaya:    89

Shloka :    35

स उपस्पृश्य शुच्यम्भो नमस्कृत्य महेश्वरम् । दिव्यान्यस्त्राणि संस्मृत्य सज्यं गाण्डीवमाददे ३६ ।
sa upaspṛśya śucyambho namaskṛtya maheśvaram | divyānyastrāṇi saṃsmṛtya sajyaṃ gāṇḍīvamādade 36 |

Adhyaya:    89

Shloka :    36

न्यरुणत्सूतिकागारं शरैर्नानास्त्रयोजितैः । तिर्यगूर्ध्वमधः पार्थश्चकार शरपञ्जरम् ३७ ।
nyaruṇatsūtikāgāraṃ śarairnānāstrayojitaiḥ | tiryagūrdhvamadhaḥ pārthaścakāra śarapañjaram 37 |

Adhyaya:    89

Shloka :    37

ततः कुमारः सञ्जातो विप्रपत्न्या रुदन्मुहुः । सद्योऽदर्शनमापेदे सशरीरो विहायसा ३८ ।
tataḥ kumāraḥ sañjāto viprapatnyā rudanmuhuḥ | sadyo'darśanamāpede saśarīro vihāyasā 38 |

Adhyaya:    89

Shloka :    38

तदाह विप्रो विजयं विनिन्दन्कृष्णसन्निधौ । मौढ्यं पश्यत मे योऽहं श्रद्दधे क्लीबकत्थनम् ३९ ।
tadāha vipro vijayaṃ vinindankṛṣṇasannidhau | mauḍhyaṃ paśyata me yo'haṃ śraddadhe klībakatthanam 39 |

Adhyaya:    89

Shloka :    39

न प्रद्युम्नो नानिरुद्धो न रामो न च केशवः । यस्य शेकुः परित्रातुं कोऽन्यस्तदवितेश्वरः ४० ।
na pradyumno nāniruddho na rāmo na ca keśavaḥ | yasya śekuḥ paritrātuṃ ko'nyastadaviteśvaraḥ 40 |

Adhyaya:    89

Shloka :    40

धिगर्जुनं मृषावादं धिगात्मश्लाघिनो धनुः । दैवोपसृष्टं यो मौढ्यादानिनीषति दुर्मतिः ४१ ।
dhigarjunaṃ mṛṣāvādaṃ dhigātmaślāghino dhanuḥ | daivopasṛṣṭaṃ yo mauḍhyādāninīṣati durmatiḥ 41 |

Adhyaya:    89

Shloka :    41

एवं शपति विप्रर्षौ विद्यामास्थाय फाल्गुनः । ययौ संयमनीमाशु यत्रास्ते भगवान्यमः ४२ ।
evaṃ śapati viprarṣau vidyāmāsthāya phālgunaḥ | yayau saṃyamanīmāśu yatrāste bhagavānyamaḥ 42 |

Adhyaya:    89

Shloka :    42

विप्रापत्यमचक्षाणस्तत ऐन्द्री मगात्पुरीम् । आग्नेयीं नैरृतीं सौम्यां वायव्यां वारुणीमथ ४३ ।
viprāpatyamacakṣāṇastata aindrī magātpurīm | āgneyīṃ nairṛtīṃ saumyāṃ vāyavyāṃ vāruṇīmatha 43 |

Adhyaya:    89

Shloka :    43

रसातलं नाकपृष्ठं धिष्ण्यान्यन्यान्युदायुधः । ततोऽलब्धद्विजसुतो ह्यनिस्तीर्णप्रतिश्रुतः । अग्निं विविक्षुः कृष्णेन प्रत्युक्तः प्रतिषेधता ४४ ।
rasātalaṃ nākapṛṣṭhaṃ dhiṣṇyānyanyānyudāyudhaḥ | tato'labdhadvijasuto hyanistīrṇapratiśrutaḥ | agniṃ vivikṣuḥ kṛṣṇena pratyuktaḥ pratiṣedhatā 44 |

Adhyaya:    89

Shloka :    44

दर्शये द्विजसूनूंस्ते मावज्ञात्मानमात्मना । ये ते नः कीर्तिं विमलां मनुष्याः स्थापयिष्यन्ति ४५ ।
darśaye dvijasūnūṃste māvajñātmānamātmanā | ye te naḥ kīrtiṃ vimalāṃ manuṣyāḥ sthāpayiṣyanti 45 |

Adhyaya:    89

Shloka :    45

इति सम्भाष्य भगवानर्जुनेन सहेश्वरः । दिव्यं स्वरथमास्थाय प्रतीचीं दिशमाविशत् ४६ ।
iti sambhāṣya bhagavānarjunena saheśvaraḥ | divyaṃ svarathamāsthāya pratīcīṃ diśamāviśat 46 |

Adhyaya:    89

Shloka :    46

सप्त द्वीपान्ससिन्धूंश्च सप्त सप्त गिरीनथ । लोकालोकं तथातीत्य विवेश सुमहत्तमः ४७ ।
sapta dvīpānsasindhūṃśca sapta sapta girīnatha | lokālokaṃ tathātītya viveśa sumahattamaḥ 47 |

Adhyaya:    89

Shloka :    47

तत्राश्वाः शैब्यसुग्रीव मेघपुष्पबलाहकाः । तमसि भ्रष्टगतयो बभूवुर्भरतर्षभ ४८ ।
tatrāśvāḥ śaibyasugrīva meghapuṣpabalāhakāḥ | tamasi bhraṣṭagatayo babhūvurbharatarṣabha 48 |

Adhyaya:    89

Shloka :    48

तान्दृष्ट्वा भगवान्कृष्णो महायोगेश्वरेश्वरः । सहस्रादित्यसङ्काशं स्वचक्रं प्राहिणोत्पुरः ४९ ।
tāndṛṣṭvā bhagavānkṛṣṇo mahāyogeśvareśvaraḥ | sahasrādityasaṅkāśaṃ svacakraṃ prāhiṇotpuraḥ 49 |

Adhyaya:    89

Shloka :    49

तमः सुघोरं गहनं कृतं महद् । विदारयद्भूरितरेण रोचिषा । मनोजवं निर्विविशे सुदर्शनं । गुणच्युतो रामशरो यथा चमूः ५० ।
tamaḥ sughoraṃ gahanaṃ kṛtaṃ mahad | vidārayadbhūritareṇa rociṣā | manojavaṃ nirviviśe sudarśanaṃ | guṇacyuto rāmaśaro yathā camūḥ 50 |

Adhyaya:    89

Shloka :    50

द्वारेण चक्रानुपथेन तत्तमः परं परं ज्योतिरनन्तपारम् । समश्नुवानं प्रसमीक्ष्य फाल्गुनः प्रताडिताक्षो पिदधेऽक्षिणी उभे ५१ ।
dvāreṇa cakrānupathena tattamaḥ paraṃ paraṃ jyotiranantapāram | samaśnuvānaṃ prasamīkṣya phālgunaḥ pratāḍitākṣo pidadhe'kṣiṇī ubhe 51 |

Adhyaya:    89

Shloka :    51

ततः प्रविष्टः सलिलं नभस्वता बलीयसैजद्बृहदूर्मिभूषणम् । तत्राद्भुतं वै भवनं द्युमत्तमं भ्राजन्मणिस्तम्भसहस्रशोभितम् ५२ ।
tataḥ praviṣṭaḥ salilaṃ nabhasvatā balīyasaijadbṛhadūrmibhūṣaṇam | tatrādbhutaṃ vai bhavanaṃ dyumattamaṃ bhrājanmaṇistambhasahasraśobhitam 52 |

Adhyaya:    89

Shloka :    52

तस्मिन्महाभोगमनन्तमद्भुतं । सहस्रमूर्धन्यफणामणिद्युभिः । विभ्राजमानं द्विगुणेक्षणोल्बणं । सिताचलाभं शितिकण्ठजिह्वम् ५३ ।
tasminmahābhogamanantamadbhutaṃ | sahasramūrdhanyaphaṇāmaṇidyubhiḥ | vibhrājamānaṃ dviguṇekṣaṇolbaṇaṃ | sitācalābhaṃ śitikaṇṭhajihvam 53 |

Adhyaya:    89

Shloka :    53

ददर्श तद्भोगसुखासनं विभुं । महानुभावं पुरुषोत्तमोत्तमम् । सान्द्रा म्बुदाभं सुपिशङ्गवाससं । प्रसन्नवक्त्रं रुचिरायतेक्षणम् ५४ ।
dadarśa tadbhogasukhāsanaṃ vibhuṃ | mahānubhāvaṃ puruṣottamottamam | sāndrā mbudābhaṃ supiśaṅgavāsasaṃ | prasannavaktraṃ rucirāyatekṣaṇam 54 |

Adhyaya:    89

Shloka :    54

महामणिव्रातकिरीटकुण्डल । प्रभापरिक्षिप्तसहस्रकुन्तलम् । प्रलम्बचार्वष्टभुजं सकौस्तुभं । श्रीवत्सलक्ष्मं वनमालयावृतम् ५५ ।
mahāmaṇivrātakirīṭakuṇḍala | prabhāparikṣiptasahasrakuntalam | pralambacārvaṣṭabhujaṃ sakaustubhaṃ | śrīvatsalakṣmaṃ vanamālayāvṛtam 55 |

Adhyaya:    89

Shloka :    55

महामणिव्रातकिरीटकुण्डल । प्रभापरिक्षिप्तसहस्रकुन्तलम् । प्रलम्बचार्वष्टभुजं सकौस्तुभं । श्रीवत्सलक्ष्मं वनमालयावृतम् ५६ ।
mahāmaṇivrātakirīṭakuṇḍala | prabhāparikṣiptasahasrakuntalam | pralambacārvaṣṭabhujaṃ sakaustubhaṃ | śrīvatsalakṣmaṃ vanamālayāvṛtam 56 |

Adhyaya:    89

Shloka :    56

ववन्द आत्मानमनन्तमच्युतो जिष्णुश्च तद्दर्शनजातसाध्वसः । तावाह भूमा परमेष्ठिनां प्रभुर्बद्धाञ्जली सस्मितमूर्जया गिरा ५७ ।
vavanda ātmānamanantamacyuto jiṣṇuśca taddarśanajātasādhvasaḥ | tāvāha bhūmā parameṣṭhināṃ prabhurbaddhāñjalī sasmitamūrjayā girā 57 |

Adhyaya:    89

Shloka :    57

द्विजात्मजा मे युवयोर्दिदृक्षुणा मयोपनीता भुवि धर्मगुप्तये । कलावतीर्णाववनेर्भरासुरान्हत्वेह भूयस्त्वरयेतमन्ति मे ५८ ।
dvijātmajā me yuvayordidṛkṣuṇā mayopanītā bhuvi dharmaguptaye | kalāvatīrṇāvavanerbharāsurānhatveha bhūyastvarayetamanti me 58 |

Adhyaya:    89

Shloka :    58

पूर्णकामावपि युवां नरनारायणावृषी । धर्ममाचरतां स्थित्यै ऋषभौ लोकसङ्ग्रहम् ५९ ।
pūrṇakāmāvapi yuvāṃ naranārāyaṇāvṛṣī | dharmamācaratāṃ sthityai ṛṣabhau lokasaṅgraham 59 |

Adhyaya:    89

Shloka :    59

इत्यादिष्टौ भगवता तौ कृष्णौ परमेष्ठिना । ॐ इत्यानम्य भूमानमादाय द्विजदारकान् ६० ।
ityādiṣṭau bhagavatā tau kṛṣṇau parameṣṭhinā | ॐ ityānamya bhūmānamādāya dvijadārakān 60 |

Adhyaya:    89

Shloka :    60

न्यवर्तेतां स्वकं धाम सम्प्रहृष्टौ यथागतम् । विप्राय ददतुः पुत्रान्यथारूपं यथावयः ६१ ।
nyavartetāṃ svakaṃ dhāma samprahṛṣṭau yathāgatam | viprāya dadatuḥ putrānyathārūpaṃ yathāvayaḥ 61 |

Adhyaya:    89

Shloka :    61

निशाम्य वैष्णवं धाम पार्थः परमविस्मितः । यत्किञ्चित्पौरुषं पुंसां मेने कृष्णानुकम्पितम् ६२ ।
niśāmya vaiṣṇavaṃ dhāma pārthaḥ paramavismitaḥ | yatkiñcitpauruṣaṃ puṃsāṃ mene kṛṣṇānukampitam 62 |

Adhyaya:    89

Shloka :    62

इतीदृशान्यनेकानि वीर्याणीह प्रदर्शयन् । बुभुजे विषयान्ग्राम्यानीजे चात्युर्जितैर्मखैः ६३ ।
itīdṛśānyanekāni vīryāṇīha pradarśayan | bubhuje viṣayāngrāmyānīje cātyurjitairmakhaiḥ 63 |

Adhyaya:    89

Shloka :    63

प्रववर्षाखिलान्कामान्प्रजासु ब्राह्मणादिषु । यथाकालं यथैवेन्द्रो भगवान्श्रैष्ठ्यमास्थितः ६४ ।
pravavarṣākhilānkāmānprajāsu brāhmaṇādiṣu | yathākālaṃ yathaivendro bhagavānśraiṣṭhyamāsthitaḥ 64 |

Adhyaya:    89

Shloka :    64

हत्वा नृपानधर्मिष्ठान्घाटयित्वार्जुनादिभिः । अञ्जसा वर्तयामास धर्मं धर्मसुतादिभिः ६५ ।
hatvā nṛpānadharmiṣṭhānghāṭayitvārjunādibhiḥ | añjasā vartayāmāsa dharmaṃ dharmasutādibhiḥ 65 |

Adhyaya:    89

Shloka :    65

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे द्विजकुमारानयनं नाम एकोननवतितमोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttarārdhe dvijakumārānayanaṃ nāma ekonanavatitamo'dhyāyaḥ |

Adhyaya:    89

Shloka :    66

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In