Bhagavata Purana

Adhyaya - 90

The Song of Queens: Resume of Krishna Sports

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच - ( अनुष्टुप् )
सुखं स्वपुर्यां निवसन् द्वारकायां श्रियः पतिः । सर्वसम्पत्समृद्धायां जुष्टायां वृष्णिपुङ्गवैः ॥ १ ॥
sukhaṃ svapuryāṃ nivasan dvārakāyāṃ śriyaḥ patiḥ | sarvasampatsamṛddhāyāṃ juṣṭāyāṃ vṛṣṇipuṅgavaiḥ || 1 ||

Adhyaya:    90

Shloka :    1

स्त्रीभिश्चोत्तमवेषाभिः नवयौवनकान्तिभिः । कन्दुकादिभिर्हर्म्येषु क्रीडन्तीभिस्तडिद्द्युभिः ॥ २ ॥
strībhiścottamaveṣābhiḥ navayauvanakāntibhiḥ | kandukādibhirharmyeṣu krīḍantībhistaḍiddyubhiḥ || 2 ||

Adhyaya:    90

Shloka :    2

नित्यं सङ्कुलमार्गायां मदच्युद्‌भिर्मतङ्गजैः । स्वलङ्कृतैर्भटैरश्वै रथैश्च कनकोज्ज्वलैः ॥ ३ ॥
nityaṃ saṅkulamārgāyāṃ madacyud‌bhirmataṅgajaiḥ | svalaṅkṛtairbhaṭairaśvai rathaiśca kanakojjvalaiḥ || 3 ||

Adhyaya:    90

Shloka :    3

उद्यानोपवनाढ्यायां पुष्पितद्रुमराजिषु । निर्विशद्‌भृङ्गविहगैः नादितायां समन्ततः ॥ ४ ॥
udyānopavanāḍhyāyāṃ puṣpitadrumarājiṣu | nirviśad‌bhṛṅgavihagaiḥ nāditāyāṃ samantataḥ || 4 ||

Adhyaya:    90

Shloka :    4

रेमे षोडशसाहस्र पत्‍नीनां एकवल्लभः । तावद्विचित्ररूपोऽसौ तद्‌गेहेषु महर्द्धिषु ॥ ५ ॥
reme ṣoḍaśasāhasra pat‍nīnāṃ ekavallabhaḥ | tāvadvicitrarūpo'sau tad‌geheṣu maharddhiṣu || 5 ||

Adhyaya:    90

Shloka :    5

प्रोत्फुल्लोत्पलकह्लार कुमुदाम्भोजरेणुभिः । वासितामलतोयेषु कूजद्‌द्विजकुलेषु च ॥ ६ ॥
protphullotpalakahlāra kumudāmbhojareṇubhiḥ | vāsitāmalatoyeṣu kūjad‌dvijakuleṣu ca || 6 ||

Adhyaya:    90

Shloka :    6

विजहार विगाह्याम्भो ह्रदिनीषु महोदयः । कुचकुङ्कुमलिप्ताङ्गः परिरब्धश्च योषिताम् ॥ ७ ॥
vijahāra vigāhyāmbho hradinīṣu mahodayaḥ | kucakuṅkumaliptāṅgaḥ parirabdhaśca yoṣitām || 7 ||

Adhyaya:    90

Shloka :    7

उपगीयमानो गन्धर्वैः मृदङ्गपणवानकान् । वादयद्‌भिर्मुदा वीणां सूतमागधवन्दिभिः ॥ ८ ॥
upagīyamāno gandharvaiḥ mṛdaṅgapaṇavānakān | vādayad‌bhirmudā vīṇāṃ sūtamāgadhavandibhiḥ || 8 ||

Adhyaya:    90

Shloka :    8

सिच्यमानोऽच्युतस्ताभिः हसन्तीभिः स्म रेचकैः । प्रतिषिञ्चन् विचिक्रीडे यक्षीभिर्यक्षराडिव ॥ ९ ॥
sicyamāno'cyutastābhiḥ hasantībhiḥ sma recakaiḥ | pratiṣiñcan vicikrīḍe yakṣībhiryakṣarāḍiva || 9 ||

Adhyaya:    90

Shloka :    9

( वसंततिलका )
ताः क्लिन्नवस्त्रविवृतोरुकुचप्रदेशाः सिञ्चन्त्य उद्धृतबृहत्कवरप्रसूनाः । कान्तं स्म रेचकजिहीर्षययोपगुह्य जातस्मरोत्स्मयलसद् वदना विरेजुः ॥ १० ॥
tāḥ klinnavastravivṛtorukucapradeśāḥ siñcantya uddhṛtabṛhatkavaraprasūnāḥ | kāntaṃ sma recakajihīrṣayayopaguhya jātasmarotsmayalasad vadanā virejuḥ || 10 ||

Adhyaya:    90

Shloka :    10

कृष्णस्तु तत्स्तनविषत् जितकुङ्कुमस्रक् क्रीडाभिषङ्गधुतकुन्तलवृन्दबन्धः । सिञ्चन् मुन्मुहुर्युवतिभिः प्रतिषिच्यमानो रेमे करेणुभिरिवेभपतिः परीतः ॥ ११ ॥
kṛṣṇastu tatstanaviṣat jitakuṅkumasrak krīḍābhiṣaṅgadhutakuntalavṛndabandhaḥ | siñcan munmuhuryuvatibhiḥ pratiṣicyamāno reme kareṇubhirivebhapatiḥ parītaḥ || 11 ||

Adhyaya:    90

Shloka :    11

( अनुष्टुप् )
नटानां नर्तकीनां च गीतवाद्योपजीविनाम् । क्रीडालङ्कारवासांसि कृष्णोऽदात्तस्य च स्त्रियः ॥ १२ ॥
naṭānāṃ nartakīnāṃ ca gītavādyopajīvinām | krīḍālaṅkāravāsāṃsi kṛṣṇo'dāttasya ca striyaḥ || 12 ||

Adhyaya:    90

Shloka :    12

कृष्णस्यैवं विहरतो गत्यालापेक्षितस्मितैः । नर्मक्ष्वेलिपरिष्वङ्गैः स्त्रीणां किल हृता धियः ॥ १३ ॥
kṛṣṇasyaivaṃ viharato gatyālāpekṣitasmitaiḥ | narmakṣvelipariṣvaṅgaiḥ strīṇāṃ kila hṛtā dhiyaḥ || 13 ||

Adhyaya:    90

Shloka :    13

ऊचुर्मुकुन्दैकधियो गिर उन्मत्तवज्जडम् । चिन्तयन्त्योऽरविन्दाक्षं तानि मे गदतः श्रृणु ॥ १४ ॥
ūcurmukundaikadhiyo gira unmattavajjaḍam | cintayantyo'ravindākṣaṃ tāni me gadataḥ śrṛṇu || 14 ||

Adhyaya:    90

Shloka :    14

महिष्य ऊचुः - ( मालिनी )
कुररि विलपसि त्वं वीतनिद्रा न शेषे स्वपिति जगति रात्र्यामीश्वरो गुप्तबोधः । वयमिव सखि कच्चिद्‌गाढनिर्विद्धचेता नलिननयनहासोदारलीलेक्षितेन ॥ १५ ॥
kurari vilapasi tvaṃ vītanidrā na śeṣe svapiti jagati rātryāmīśvaro guptabodhaḥ | vayamiva sakhi kaccid‌gāḍhanirviddhacetā nalinanayanahāsodāralīlekṣitena || 15 ||

Adhyaya:    90

Shloka :    15

( वसंततिलका )
नेत्रे निमीलयसि नक्तमदृष्टबन्धुः त्वं रोरवीषि करुणं बत चक्रवाकि । दास्यं गत वयमिवाच्युतपादजुष्टां किं वा स्रजं स्पृहयसे कबरेण वोढुम् ॥ १६ ॥
netre nimīlayasi naktamadṛṣṭabandhuḥ tvaṃ roravīṣi karuṇaṃ bata cakravāki | dāsyaṃ gata vayamivācyutapādajuṣṭāṃ kiṃ vā srajaṃ spṛhayase kabareṇa voḍhum || 16 ||

Adhyaya:    90

Shloka :    16

( मिश्र )
भो भोः सदा निष्टनसे उदन्वन् अलब्धनिद्रोऽधिगतप्रजागरः । किं वा मुकुन्दापहृतात्मलाञ्छनः प्राप्तां दशां त्वं च गतो दुरत्ययाम् ॥ १७ ॥
bho bhoḥ sadā niṣṭanase udanvan alabdhanidro'dhigataprajāgaraḥ | kiṃ vā mukundāpahṛtātmalāñchanaḥ prāptāṃ daśāṃ tvaṃ ca gato duratyayām || 17 ||

Adhyaya:    90

Shloka :    17

( वसंततिलका )
त्वं यक्ष्मणा बलवतासि गृहीत इन्दो क्षीणस्तमो न निजदीधितिभिः क्षिणोषि । कच्चिन् गकुन्दगदितानि यथा वयं त्वं विस्मृत्य भोः स्थगितगीरुपलक्ष्यसे नः ॥ १८ ॥
tvaṃ yakṣmaṇā balavatāsi gṛhīta indo kṣīṇastamo na nijadīdhitibhiḥ kṣiṇoṣi | kaccin gakundagaditāni yathā vayaṃ tvaṃ vismṛtya bhoḥ sthagitagīrupalakṣyase naḥ || 18 ||

Adhyaya:    90

Shloka :    18

( अनुष्टुप् )
किं न्वाचरितमस्माभिः मलयानिल तेऽप्रियम् । गोविन्दापाङ्गनिर्भिन्ने हृदीरयसि नः स्मरम् ॥ १९ ॥
kiṃ nvācaritamasmābhiḥ malayānila te'priyam | govindāpāṅganirbhinne hṛdīrayasi naḥ smaram || 19 ||

Adhyaya:    90

Shloka :    19

( मंदाक्रान्ता )
मेघ श्रीमन् त्वमसि दयितो यादवेन्द्रस्य नूनं श्रीवत्साङ्कं वयमिव भवान् ध्यायति प्रेमबद्धः । अत्युत्कण्ठः शबलहृदयोऽस्मद्विधो बाष्पधाराः स्मृत्वा स्मृत्वा विसृजसि मुहुर्दुःखदस्तत्प्रसङ्गः ॥ २० ॥
megha śrīman tvamasi dayito yādavendrasya nūnaṃ śrīvatsāṅkaṃ vayamiva bhavān dhyāyati premabaddhaḥ | atyutkaṇṭhaḥ śabalahṛdayo'smadvidho bāṣpadhārāḥ smṛtvā smṛtvā visṛjasi muhurduḥkhadastatprasaṅgaḥ || 20 ||

Adhyaya:    90

Shloka :    20

( वियोगिनि )
प्रियरावपदानि भाषसे मृत सञ्जीविकयानया गिरा करवाणि किमद्य ते प्रियं वद मे वल्गितकण्ठ कोकिल ॥ २१ ॥
priyarāvapadāni bhāṣase mṛta sañjīvikayānayā girā karavāṇi kimadya te priyaṃ vada me valgitakaṇṭha kokila || 21 ||

Adhyaya:    90

Shloka :    21

( पुष्पिताग्रा )
न चलसि न वदस्युदारबुद्धे क्षितिधर चिन्तयसे महान्तमर्थम् । अपि बत वसुदेवनन्दनाङ्‌घ्रिं वयमिव कामयसे स्तनैर्विधर्तुम् ॥ २२ ॥
na calasi na vadasyudārabuddhe kṣitidhara cintayase mahāntamartham | api bata vasudevanandanāṅ‌ghriṃ vayamiva kāmayase stanairvidhartum || 22 ||

Adhyaya:    90

Shloka :    22

( वसंततिलका )
शुष्यद्ध्रदाः करशिता बत सिन्धुपत्‍न्यः सम्प्रत्यपास्तकमलश्रिय इष्टभर्तुः । यद्वद् वयं मधुपतेः प्रणयावलोकम् अप्राप्य मुष्टहृदयाः पुरुकर्शिताः स्म ॥ २३ ॥
śuṣyaddhradāḥ karaśitā bata sindhupat‍nyaḥ sampratyapāstakamalaśriya iṣṭabhartuḥ | yadvad vayaṃ madhupateḥ praṇayāvalokam aprāpya muṣṭahṛdayāḥ purukarśitāḥ sma || 23 ||

Adhyaya:    90

Shloka :    23

( शार्दूलविक्रिडित )
हंस स्वागतमास्यतां पिब पयो ब्रूह्यङ्ग शौरेः कथां दूतं त्वां नु विदाम कच्चिदजितः स्वस्त्यास्त उक्तं पुरा । किं वा नश्चलसौहृदः स्मरति तं कस्माद्‌भजामो वयं क्षौद्रालापय कामदं श्रियमृते सैवैकनिष्ठा स्त्रियाम् ॥ २४ ॥
haṃsa svāgatamāsyatāṃ piba payo brūhyaṅga śaureḥ kathāṃ dūtaṃ tvāṃ nu vidāma kaccidajitaḥ svastyāsta uktaṃ purā | kiṃ vā naścalasauhṛdaḥ smarati taṃ kasmād‌bhajāmo vayaṃ kṣaudrālāpaya kāmadaṃ śriyamṛte saivaikaniṣṭhā striyām || 24 ||

Adhyaya:    90

Shloka :    24

श्रीशुक उवाच - ( अनुष्टुप् )
इतीदृशेन भावेन कृष्णे योगेश्वरेश्वरे । क्रियमाणेन माधव्यो लेभिरे परमां गतिम् ॥ २५ ॥
itīdṛśena bhāvena kṛṣṇe yogeśvareśvare | kriyamāṇena mādhavyo lebhire paramāṃ gatim || 25 ||

Adhyaya:    90

Shloka :    25

श्रुतमात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः । उरुगायोरुगीतो वा पश्यन्तीनां कुतः पुनः ॥ २६ ॥
śrutamātro'pi yaḥ strīṇāṃ prasahyākarṣate manaḥ | urugāyorugīto vā paśyantīnāṃ kutaḥ punaḥ || 26 ||

Adhyaya:    90

Shloka :    26

याः सम्पर्यचरन् प्रेम्णा पादसंवाहनादिभिः । जगद्‌गुरुं भर्तृबुद्ध्या तासां किं वर्ण्यते तपः ॥ २७ ॥
yāḥ samparyacaran premṇā pādasaṃvāhanādibhiḥ | jagad‌guruṃ bhartṛbuddhyā tāsāṃ kiṃ varṇyate tapaḥ || 27 ||

Adhyaya:    90

Shloka :    27

एवं वेदोदितं धर्मं अनुतिष्ठन् सतां गतिः । गृहं धर्मार्थकामानां मुहुश्चादर्शयत् पदम् ॥ २८ ॥
evaṃ vedoditaṃ dharmaṃ anutiṣṭhan satāṃ gatiḥ | gṛhaṃ dharmārthakāmānāṃ muhuścādarśayat padam || 28 ||

Adhyaya:    90

Shloka :    28

आस्थितस्य परं धर्मं कृष्णस्य गृहमेधिनाम् । आसन् षोडशसाहस्रं महिष्यश्च शताधिकम् ॥ २९ ॥
āsthitasya paraṃ dharmaṃ kṛṣṇasya gṛhamedhinām | āsan ṣoḍaśasāhasraṃ mahiṣyaśca śatādhikam || 29 ||

Adhyaya:    90

Shloka :    29

तासां स्त्रीरत्‍नभूतानां अष्टौ याः प्रागुदाहृताः । रुक्मिणीप्रमुखा राजन् तत्पुत्राश्चानुपूर्वशः ॥ ३० ॥
tāsāṃ strīrat‍nabhūtānāṃ aṣṭau yāḥ prāgudāhṛtāḥ | rukmiṇīpramukhā rājan tatputrāścānupūrvaśaḥ || 30 ||

Adhyaya:    90

Shloka :    30

एकैकस्यां दश दश कृष्णोऽजीजनदात्मजान् । यावत्य आत्मनो भार्या अमोघगतिरीश्वरः ॥ ३१ ॥
ekaikasyāṃ daśa daśa kṛṣṇo'jījanadātmajān | yāvatya ātmano bhāryā amoghagatirīśvaraḥ || 31 ||

Adhyaya:    90

Shloka :    31

तेषां उद्दामवीर्याणां अष्टादश महारथाः । आसन्नुदारयशसः तेषां नामानि मे शृणु ॥ ३२ ॥
teṣāṃ uddāmavīryāṇāṃ aṣṭādaśa mahārathāḥ | āsannudārayaśasaḥ teṣāṃ nāmāni me śṛṇu || 32 ||

Adhyaya:    90

Shloka :    32

प्रद्युम्नश्चानिरुद्धश्च दीप्तिमान् भानुरेव च । साम्बो मधुर्बृहद्‌भानुः चित्रभानुर्वृकोऽरुणः ॥ ३३ ॥
pradyumnaścāniruddhaśca dīptimān bhānureva ca | sāmbo madhurbṛhad‌bhānuḥ citrabhānurvṛko'ruṇaḥ || 33 ||

Adhyaya:    90

Shloka :    33

पुष्करो वेदबाहुश्च श्रुतदेवः सुनन्दनः । चित्रबाहुर्विरूपश्च कविर्न्यग्रोध एव च ॥ ३४ ॥
puṣkaro vedabāhuśca śrutadevaḥ sunandanaḥ | citrabāhurvirūpaśca kavirnyagrodha eva ca || 34 ||

Adhyaya:    90

Shloka :    34

एतेषां अपि राजेन्द्र तनुजानां मधुद्विषः । प्रद्युम्न आसीत् प्रथमः पितृवद् रुक्मिणीसुतः ॥ ३५ ॥
eteṣāṃ api rājendra tanujānāṃ madhudviṣaḥ | pradyumna āsīt prathamaḥ pitṛvad rukmiṇīsutaḥ || 35 ||

Adhyaya:    90

Shloka :    35

स रुक्मिणो दुहितरं उपयेमे महारथः । तस्यां ततोऽनिरुद्धोऽभूत् नागायतबलान्वितः ॥ ३६ ॥
sa rukmiṇo duhitaraṃ upayeme mahārathaḥ | tasyāṃ tato'niruddho'bhūt nāgāyatabalānvitaḥ || 36 ||

Adhyaya:    90

Shloka :    36

स चापि रुक्मिणः पौत्रीं दौहित्रो जगृहे ततः । वज्रस्तस्याभवद् यस्तु मौषलादवशेषितः ॥ ३७ ॥
sa cāpi rukmiṇaḥ pautrīṃ dauhitro jagṛhe tataḥ | vajrastasyābhavad yastu mauṣalādavaśeṣitaḥ || 37 ||

Adhyaya:    90

Shloka :    37

प्रतिबाहुरभूत्तस्मात् सुबाहुस्तस्य चात्मजः । सुबाहोः शान्तसेनोऽभूत् शतसेनस्तु तत्सुतः ॥ ३८ ॥
pratibāhurabhūttasmāt subāhustasya cātmajaḥ | subāhoḥ śāntaseno'bhūt śatasenastu tatsutaḥ || 38 ||

Adhyaya:    90

Shloka :    38

न ह्येतस्मिन्कुले जाता अधना अबहुप्रजाः । अल्पायुषोऽल्पवीर्याश्च अब्रह्मण्याश्च जज्ञिरे ॥ ३९ ॥
na hyetasminkule jātā adhanā abahuprajāḥ | alpāyuṣo'lpavīryāśca abrahmaṇyāśca jajñire || 39 ||

Adhyaya:    90

Shloka :    39

यदुवंशप्रसूतानां पुंसां विख्यातकर्मणाम् । सङ्ख्या न शक्यते कर्तुं अपि वर्षायुतैर्नृप ॥ ४० ॥
yaduvaṃśaprasūtānāṃ puṃsāṃ vikhyātakarmaṇām | saṅkhyā na śakyate kartuṃ api varṣāyutairnṛpa || 40 ||

Adhyaya:    90

Shloka :    40

तिस्रः कोट्यः सहस्राणां अष्टाशीतिशतानि च । आसन्यदुकुलाचार्याः कुमाराणां इति श्रुतम् ॥ ४१ ॥
tisraḥ koṭyaḥ sahasrāṇāṃ aṣṭāśītiśatāni ca | āsanyadukulācāryāḥ kumārāṇāṃ iti śrutam || 41 ||

Adhyaya:    90

Shloka :    41

सङ्ख्यानं यादवानां कः करिष्यति महात्मनाम् । यत्रायुतानां अयुत लक्षेणास्ते स आहुकः ॥ ४२ ॥
saṅkhyānaṃ yādavānāṃ kaḥ kariṣyati mahātmanām | yatrāyutānāṃ ayuta lakṣeṇāste sa āhukaḥ || 42 ||

Adhyaya:    90

Shloka :    42

देवासुराहवहता दैतेया ये सुदारुणाः । ते चोत्पन्ना मनुष्येषु प्रजा दृप्ता बबाधिरे ॥ ४३ ॥
devāsurāhavahatā daiteyā ye sudāruṇāḥ | te cotpannā manuṣyeṣu prajā dṛptā babādhire || 43 ||

Adhyaya:    90

Shloka :    43

तन्निग्रहाय हरिणा प्रोक्ता देवा यदोः कुले । अवतीर्णाः कुलशतं तेषां एकाधिकं नृप ॥ ४४ ॥
tannigrahāya hariṇā proktā devā yadoḥ kule | avatīrṇāḥ kulaśataṃ teṣāṃ ekādhikaṃ nṛpa || 44 ||

Adhyaya:    90

Shloka :    44

तेषां प्रमाणं भगवान् प्रभुत्वेनाभवद्धरिः । ये चानुवर्तिनस्तस्य ववृधुः सर्वयादवाः ॥ ४५ ॥
teṣāṃ pramāṇaṃ bhagavān prabhutvenābhavaddhariḥ | ye cānuvartinastasya vavṛdhuḥ sarvayādavāḥ || 45 ||

Adhyaya:    90

Shloka :    45

शय्यासनाटनालाप क्रीडास्नानादिकर्मसु । न विदुः सन्तमात्मानं वृष्णयः कृष्णचेतसः ॥ ४६ ॥
śayyāsanāṭanālāpa krīḍāsnānādikarmasu | na viduḥ santamātmānaṃ vṛṣṇayaḥ kṛṣṇacetasaḥ || 46 ||

Adhyaya:    90

Shloka :    46

( स्रग्धरा )
जयति जननिवासो देवकीजन्मवादो यदुवरपरिषत्स्वैर्दोर्भिरस्यन्नधर्मम् । स्थिरचरवृजिनघ्नः सुस्मितश्रीमुखेन व्रजपुरवनितानां वर्धयन् कामदेवम् ॥ ४८ ॥
jayati jananivāso devakījanmavādo yaduvarapariṣatsvairdorbhirasyannadharmam | sthiracaravṛjinaghnaḥ susmitaśrīmukhena vrajapuravanitānāṃ vardhayan kāmadevam || 48 ||

Adhyaya:    90

Shloka :    47

( मालिनी )
मर्त्यस्तयानुसवमेधितया मुकुन्द श्रीमत्कथाश्रवणकीर्तनचिन्तयैति । तद्धाम दुस्तरकृतान्तजवापवर्गं ग्रामाद्वनं क्षितिभुजोऽपि ययुर्यदर्थाः ॥ ५० ॥
martyastayānusavamedhitayā mukunda śrīmatkathāśravaṇakīrtanacintayaiti | taddhāma dustarakṛtāntajavāpavargaṃ grāmādvanaṃ kṣitibhujo'pi yayuryadarthāḥ || 50 ||

Adhyaya:    90

Shloka :    48

( वसंततिलका )
इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे श्रीकृष्णचरितानुवर्णनं नाम नवतितमोऽध्यायः ॥ ९० ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe uttarārdhe śrīkṛṣṇacaritānuvarṇanaṃ nāma navatitamo'dhyāyaḥ || 90 ||

Adhyaya:    90

Shloka :    49

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    90

Shloka :    50

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In