Bhagavata Purana

Adhyaya - 2

Liberation by the Yogic Path: Instantaneous and Gradual Liberation

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच ।
एवं पुरा धारणयाऽऽत्मयोनिः नष्टां स्मृतिं प्रत्यवरुध्य तुष्टात् । तथा ससर्जेदममोघदृष्टिः यथाप्ययात् प्राक् व्यवसायबुद्धिः ॥ १ ॥
evaṃ purā dhāraṇayā''tmayoniḥ naṣṭāṃ smṛtiṃ pratyavarudhya tuṣṭāt | tathā sasarjedamamoghadṛṣṭiḥ yathāpyayāt prāk vyavasāyabuddhiḥ || 1 ||

Adhyaya:    2

Shloka :    1

शाब्दस्य हि ब्रह्मण एष पन्था यन्नामभिर्ध्यायति धीरपार्थैः । परिभ्रमन् तत्र न विन्दतेऽर्थान् मायामये वासनया शयानः ॥ २ ॥
śābdasya hi brahmaṇa eṣa panthā yannāmabhirdhyāyati dhīrapārthaiḥ | paribhraman tatra na vindate'rthān māyāmaye vāsanayā śayānaḥ || 2 ||

Adhyaya:    2

Shloka :    2

अतः कविर्नामसु यावदर्थः स्याद् अप्रमत्तो व्यवसायबुद्धिः । सिद्धेऽन्यथार्थे न यतेत तत्र परिश्रमं तत्र समीक्षमाणः ॥ ३ ॥
ataḥ kavirnāmasu yāvadarthaḥ syād apramatto vyavasāyabuddhiḥ | siddhe'nyathārthe na yateta tatra pariśramaṃ tatra samīkṣamāṇaḥ || 3 ||

Adhyaya:    2

Shloka :    3

सत्यां क्षितौ किं कशिपोः प्रयासैः बाहौ स्वसिद्धे ह्युपबर्हणैः किम् । सत्यञ्जलौ किं पुरुधान्नपात्र्या दिग्वल्कलादौ सति किं दुकूलैः ॥ ४ ॥
satyāṃ kṣitau kiṃ kaśipoḥ prayāsaiḥ bāhau svasiddhe hyupabarhaṇaiḥ kim | satyañjalau kiṃ purudhānnapātryā digvalkalādau sati kiṃ dukūlaiḥ || 4 ||

Adhyaya:    2

Shloka :    4

चीराणि किं पथि न सन्ति दिशन्ति भिक्षां । नैवाङ्‌घ्रिपाः परभृतः सरितोऽप्यशुष्यन् । रुद्धा गुहाः किमजितोऽवति नोपसन्नान् । कस्माद् भजंति कवयो धनदुर्मदान्धान् ॥ ५ ॥
cīrāṇi kiṃ pathi na santi diśanti bhikṣāṃ | naivāṅ‌ghripāḥ parabhṛtaḥ sarito'pyaśuṣyan | ruddhā guhāḥ kimajito'vati nopasannān | kasmād bhajaṃti kavayo dhanadurmadāndhān || 5 ||

Adhyaya:    2

Shloka :    5

एवं स्वचित्ते स्वत एव सिद्ध आत्मा प्रियोऽर्थो भगवान अनंतः । तं निर्वृतो नियतार्थो भजेत संसारहेतूपरमश्च यत्र ॥ ६ ॥
evaṃ svacitte svata eva siddha ātmā priyo'rtho bhagavāna anaṃtaḥ | taṃ nirvṛto niyatārtho bhajeta saṃsārahetūparamaśca yatra || 6 ||

Adhyaya:    2

Shloka :    6

कस्तां त्वनादृत्य परानुचिन्तां ऋते पशून् असतीं नाम कुर्यात् । पश्यञ्जनं पतितं वैतरण्यां स्वकर्मजान् परितापान् जुषाणम् ॥ ७ ॥
kastāṃ tvanādṛtya parānucintāṃ ṛte paśūn asatīṃ nāma kuryāt | paśyañjanaṃ patitaṃ vaitaraṇyāṃ svakarmajān paritāpān juṣāṇam || 7 ||

Adhyaya:    2

Shloka :    7

केचित् स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम् । चतुर्भुजं कञ्जरथाङ्गशङ्ख गदाधरं धारणया स्मरन्ति ॥ ८ ॥
kecit svadehāntarhṛdayāvakāśe prādeśamātraṃ puruṣaṃ vasantam | caturbhujaṃ kañjarathāṅgaśaṅkha gadādharaṃ dhāraṇayā smaranti || 8 ||

Adhyaya:    2

Shloka :    8

प्रसन्नवक्त्रं नलिनायतेक्षणं कदंबकिञ्जल्कपिशङ्गवाससम् । लसन्महारत्‍नहिरण्मयाङ्गदं स्फुरन् महारत्‍नकिरीटकुण्डलम् ॥ ९ ॥
prasannavaktraṃ nalināyatekṣaṇaṃ kadaṃbakiñjalkapiśaṅgavāsasam | lasanmahārat‍nahiraṇmayāṅgadaṃ sphuran mahārat‍nakirīṭakuṇḍalam || 9 ||

Adhyaya:    2

Shloka :    9

उन्निद्रहृत्पङ्कजकर्णिकालये योगेश्वरास्थापितपादपल्लवम् । श्रीलक्षणं कौस्तुभरत्‍नकन्धरं अम्लानलक्ष्म्या वनमालयाचितम् ॥ १० ॥
unnidrahṛtpaṅkajakarṇikālaye yogeśvarāsthāpitapādapallavam | śrīlakṣaṇaṃ kaustubharat‍nakandharaṃ amlānalakṣmyā vanamālayācitam || 10 ||

Adhyaya:    2

Shloka :    10

विभूषितं मेखलयाऽङ्गुलीयकैः महाधनैर्नूपुरकङ्कणादिभिः । स्निग्धामलाकुञ्चितनीलकुन्तलैः विरोचमानाननहासपेशलम् ॥ ११ ॥
vibhūṣitaṃ mekhalayā'ṅgulīyakaiḥ mahādhanairnūpurakaṅkaṇādibhiḥ | snigdhāmalākuñcitanīlakuntalaiḥ virocamānānanahāsapeśalam || 11 ||

Adhyaya:    2

Shloka :    11

अदीनलीलाहसितेक्षणोल्लसद् भ्रूभङ्गसंसूचितभूर्यनुग्रहम् । ईक्षेत चिन्तामयमेनमीश्वरं यावन्मनो धारणयाऽवतिष्ठते ॥ १२ ॥
adīnalīlāhasitekṣaṇollasad bhrūbhaṅgasaṃsūcitabhūryanugraham | īkṣeta cintāmayamenamīśvaraṃ yāvanmano dhāraṇayā'vatiṣṭhate || 12 ||

Adhyaya:    2

Shloka :    12

एकैकशोऽङ्गानि धियानुभावयेत् पादादि यावद् हसितं गदाभृतः । जितं जितं स्थानमपोह्य धारयेत् परं परं शुद्ध्यति धीर्यथा यथा ॥ १३ ॥
ekaikaśo'ṅgāni dhiyānubhāvayet pādādi yāvad hasitaṃ gadābhṛtaḥ | jitaṃ jitaṃ sthānamapohya dhārayet paraṃ paraṃ śuddhyati dhīryathā yathā || 13 ||

Adhyaya:    2

Shloka :    13

यावन्न जायेत परावरेऽस्मिन् विश्वेश्वरे द्रष्टरि भक्तियोगः । तावत् स्थवीयः पुरुषस्य रूपं क्रियावसाने प्रयतः स्मरेत ॥ १४ ॥
yāvanna jāyeta parāvare'smin viśveśvare draṣṭari bhaktiyogaḥ | tāvat sthavīyaḥ puruṣasya rūpaṃ kriyāvasāne prayataḥ smareta || 14 ||

Adhyaya:    2

Shloka :    14

स्थिरं सुखं चासनमास्थितो यतिः यदा जिहासुरिममङ्ग लोकम् । काले च देशे च मनो न सज्जयेत् प्राणान् नियच्छेन्मनसा जितासुः ॥ १५ ॥
sthiraṃ sukhaṃ cāsanamāsthito yatiḥ yadā jihāsurimamaṅga lokam | kāle ca deśe ca mano na sajjayet prāṇān niyacchenmanasā jitāsuḥ || 15 ||

Adhyaya:    2

Shloka :    15

मनः स्वबुद्ध्याऽमलया नियम्य क्षेत्रज्ञ एतां निनयेत् तमात्मनि । आत्मानमात्मन्यवरुध्य धीरो लब्धोपशान्तिर्विरमेत कृत्यात् ॥ १६ ॥
manaḥ svabuddhyā'malayā niyamya kṣetrajña etāṃ ninayet tamātmani | ātmānamātmanyavarudhya dhīro labdhopaśāntirvirameta kṛtyāt || 16 ||

Adhyaya:    2

Shloka :    16

न यत्र कालोऽनिमिषां परः प्रभुः कुतो नु देवा जगतां य ईशिरे । न यत्र सत्त्वं न रजस्तमश्च न वै विकारो न महान् प्रधानम् ॥ १७ ॥
na yatra kālo'nimiṣāṃ paraḥ prabhuḥ kuto nu devā jagatāṃ ya īśire | na yatra sattvaṃ na rajastamaśca na vai vikāro na mahān pradhānam || 17 ||

Adhyaya:    2

Shloka :    17

परं पदं वैष्णवमामनन्ति तद् यन्नेति नेतीत्यतदुत्सिसृक्षवः । विसृज्य दौरात्म्यमनन्यसौहृदा हृदोपगुह्यार्हपदं पदे पदे ॥ १८ ॥
paraṃ padaṃ vaiṣṇavamāmananti tad yanneti netītyatadutsisṛkṣavaḥ | visṛjya daurātmyamananyasauhṛdā hṛdopaguhyārhapadaṃ pade pade || 18 ||

Adhyaya:    2

Shloka :    18

इत्थं मुनिस्तूपरमेद् व्यवस्थितो विज्ञानदृग्वीर्य सुरन्धिताशयः । स्वपार्ष्णिनऽपीड्य गुदं ततोऽनिलं स्थानेषु षट्सून्नमयेज्जितक्लमः ॥ १९ ॥
itthaṃ munistūparamed vyavasthito vijñānadṛgvīrya surandhitāśayaḥ | svapārṣṇina'pīḍya gudaṃ tato'nilaṃ sthāneṣu ṣaṭsūnnamayejjitaklamaḥ || 19 ||

Adhyaya:    2

Shloka :    19

नाभ्यां स्थितं हृद्यधिरोप्य तस्माद् उदुदानगत्योरसि तं नयेन्मुनिः । ततोऽनुसन्धाय धिया मनस्वी स्वतालुमूलं शनकैर्नयेत ॥ २० ॥
nābhyāṃ sthitaṃ hṛdyadhiropya tasmād ududānagatyorasi taṃ nayenmuniḥ | tato'nusandhāya dhiyā manasvī svatālumūlaṃ śanakairnayeta || 20 ||

Adhyaya:    2

Shloka :    20

तस्माद् भ्रुवोरन्तरमुन्नयेत निरुद्धसप्तायतनोऽनपेक्षः । स्थित्वा मुहूर्तार्धमकुण्ठदृष्टिः निर्भिद्य मूर्धन् विसृजेत् परं गतः ॥ २१ ॥
tasmād bhruvorantaramunnayeta niruddhasaptāyatano'napekṣaḥ | sthitvā muhūrtārdhamakuṇṭhadṛṣṭiḥ nirbhidya mūrdhan visṛjet paraṃ gataḥ || 21 ||

Adhyaya:    2

Shloka :    21

यदि प्रयास्यन् नृप पारमेष्ठ्यं वैहायसानामुत यद् विहारम् । अष्टाधिपत्यं गुणसन्निवाये सहैव गच्छेन्मनसेन्द्रियैश्च ॥ २२ ॥
yadi prayāsyan nṛpa pārameṣṭhyaṃ vaihāyasānāmuta yad vihāram | aṣṭādhipatyaṃ guṇasannivāye sahaiva gacchenmanasendriyaiśca || 22 ||

Adhyaya:    2

Shloka :    22

योगेश्वराणां गतिमाहुरन्तः बहिस्त्रिलोक्याः पवनान्तरात्मनाम् । न कर्मभिस्तां गतिमाप्नुवन्ति विद्यातपोयोगसमाधिभाजाम् ॥ २३ ॥
yogeśvarāṇāṃ gatimāhurantaḥ bahistrilokyāḥ pavanāntarātmanām | na karmabhistāṃ gatimāpnuvanti vidyātapoyogasamādhibhājām || 23 ||

Adhyaya:    2

Shloka :    23

वैश्वानरं याति विहायसा गतः सुषुम्नया ब्रह्मपथेन शोचिषा । विधूतकल्कोऽथ हरेरुदस्तात् प्रयाति चक्रं नृप शैशुमारम् ॥ २४ ॥
vaiśvānaraṃ yāti vihāyasā gataḥ suṣumnayā brahmapathena śociṣā | vidhūtakalko'tha harerudastāt prayāti cakraṃ nṛpa śaiśumāram || 24 ||

Adhyaya:    2

Shloka :    24

[ योऽन्तः पचति भूतानां यस्तपत्यण्डमध्यगः । सोऽग्निर्वैश्वानरो मार्गो देवानां पितृणां मुनेः ॥ देवयानं पिङ्गलाभिः हन्येति शतायुषा । रात्रीरिडाभिः पितृणां विषुवत्तां सुषुम्नया ॥ ]
[ yo'ntaḥ pacati bhūtānāṃ yastapatyaṇḍamadhyagaḥ | so'gnirvaiśvānaro mārgo devānāṃ pitṛṇāṃ muneḥ || devayānaṃ piṅgalābhiḥ hanyeti śatāyuṣā | rātrīriḍābhiḥ pitṛṇāṃ viṣuvattāṃ suṣumnayā || ]

Adhyaya:    2

Shloka :    25

तद्विश्वनाभिं त्वतिवर्त्य विष्णोः अणीयसा विरजेनात्मनैकः । नमस्कृतं ब्रह्मविदामुपैति कल्पायुषो यद् विबुधा रमन्ते ॥ २५ ॥
tadviśvanābhiṃ tvativartya viṣṇoḥ aṇīyasā virajenātmanaikaḥ | namaskṛtaṃ brahmavidāmupaiti kalpāyuṣo yad vibudhā ramante || 25 ||

Adhyaya:    2

Shloka :    26

अथो अनन्तस्य मुखानलेन दन्दह्यमानं स निरीक्ष्य विश्वम् । निर्याति सिद्धेश्वरयुष्टधिष्ण्यं यद् द्वैपरार्ध्यं तदु पारमेष्ठ्यम् ॥ २६ ॥
atho anantasya mukhānalena dandahyamānaṃ sa nirīkṣya viśvam | niryāti siddheśvarayuṣṭadhiṣṇyaṃ yad dvaiparārdhyaṃ tadu pārameṣṭhyam || 26 ||

Adhyaya:    2

Shloka :    27

न यत्र शोको न जरा न मृत्युः न आर्तिः न चोद्वेग ऋते कुतश्चित् । यच्चित्ततोऽदः कृपयानिदं विदां दुरन्तदुःखप्रभवानुदर्शनात् ॥ २७ ॥
na yatra śoko na jarā na mṛtyuḥ na ārtiḥ na codvega ṛte kutaścit | yaccittato'daḥ kṛpayānidaṃ vidāṃ durantaduḥkhaprabhavānudarśanāt || 27 ||

Adhyaya:    2

Shloka :    28

ततो विशेषं प्रतिपद्य निर्भयः तेनात्मनापोऽनलमूर्तिरत्वरन् । ज्योतिर्मयो वायुमुपेत्य काले वाय्वात्मना खं बृहदात्मलिङ्गम् ॥ २८ ॥
tato viśeṣaṃ pratipadya nirbhayaḥ tenātmanāpo'nalamūrtiratvaran | jyotirmayo vāyumupetya kāle vāyvātmanā khaṃ bṛhadātmaliṅgam || 28 ||

Adhyaya:    2

Shloka :    29

घ्राणेन गन्धं रसनेन वै रसं रूपं च दृष्ट्या श्वसनं त्वचैव । श्रोत्रेण चोपेत्य नभोगुणत्वं प्राणेन चाकूतिमुपैति योगी ॥ २९ ॥
ghrāṇena gandhaṃ rasanena vai rasaṃ rūpaṃ ca dṛṣṭyā śvasanaṃ tvacaiva | śrotreṇa copetya nabhoguṇatvaṃ prāṇena cākūtimupaiti yogī || 29 ||

Adhyaya:    2

Shloka :    30

स भूतसूक्ष्मेन्द्रियसन्निकर्षं मनोमयं देवमयं विकार्यम् । संसाद्य गत्या सह तेन याति विज्ञानतत्त्वं गुणसंनिरोधम् ॥ ३० ॥
sa bhūtasūkṣmendriyasannikarṣaṃ manomayaṃ devamayaṃ vikāryam | saṃsādya gatyā saha tena yāti vijñānatattvaṃ guṇasaṃnirodham || 30 ||

Adhyaya:    2

Shloka :    31

तेनात्मनात्मानमुपैति शान्तं आनंदमानंदमयोऽवसाने । एतां गतिं भागवतीं गतो यः स वै पुनर्नेह विषज्जतेऽङ्ग ॥ ३१ ॥
tenātmanātmānamupaiti śāntaṃ ānaṃdamānaṃdamayo'vasāne | etāṃ gatiṃ bhāgavatīṃ gato yaḥ sa vai punarneha viṣajjate'ṅga || 31 ||

Adhyaya:    2

Shloka :    32

एते सृती ते नृप वेदगीते त्वयाभिपृष्टे च सनातने च । ये वै पुरा ब्रह्मण आह तुष्ट आराधितो भगवान् वासुदेवः ॥ ३२ ॥
ete sṛtī te nṛpa vedagīte tvayābhipṛṣṭe ca sanātane ca | ye vai purā brahmaṇa āha tuṣṭa ārādhito bhagavān vāsudevaḥ || 32 ||

Adhyaya:    2

Shloka :    33

न ह्यतोऽन्यः शिवः पन्था विशतः संसृताविह । वासुदेवे भगवति भक्तियोगो यतो भवेत् ॥ ३३ ॥
na hyato'nyaḥ śivaḥ panthā viśataḥ saṃsṛtāviha | vāsudeve bhagavati bhaktiyogo yato bhavet || 33 ||

Adhyaya:    2

Shloka :    34

भगवान्ब्रह्म कार्त्स्न्येन त्रिरन् वीक्ष्य मनीषया । तदध्यवस्यत् कूटस्थो रतिरात्मन् यतो भवेत् ॥ ३४ ॥
bhagavānbrahma kārtsnyena triran vīkṣya manīṣayā | tadadhyavasyat kūṭastho ratirātman yato bhavet || 34 ||

Adhyaya:    2

Shloka :    35

भगवान् सर्वभूतेषु लक्षितः स्वात्मना हरिः । दृश्यैर्बुद्ध्यादिभिर्द्रष्टा लक्षणैः अनुमापकैः ॥ ३५ ॥
bhagavān sarvabhūteṣu lakṣitaḥ svātmanā hariḥ | dṛśyairbuddhyādibhirdraṣṭā lakṣaṇaiḥ anumāpakaiḥ || 35 ||

Adhyaya:    2

Shloka :    36

तस्मात् सर्वात्मना राजन् हरिः सर्वत्र सर्वदा । श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यो भगवान् नृणाम् ॥ ३६ ॥
tasmāt sarvātmanā rājan hariḥ sarvatra sarvadā | śrotavyaḥ kīrtitavyaśca smartavyo bhagavān nṛṇām || 36 ||

Adhyaya:    2

Shloka :    37

पिबन्ति ये भगवत आत्मनः सतां कथामृतं श्रवणपुटेषु सम्भृतम् । पुनन्ति ते विषयविदूषिताशयं व्रजन्ति तच्चरणसरोरुहान्तिकम् ॥ ३७ ॥
pibanti ye bhagavata ātmanaḥ satāṃ kathāmṛtaṃ śravaṇapuṭeṣu sambhṛtam | punanti te viṣayavidūṣitāśayaṃ vrajanti taccaraṇasaroruhāntikam || 37 ||

Adhyaya:    2

Shloka :    38

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कंधे द्वितीयोऽध्यायः ॥ २ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvitīyaskaṃdhe dvitīyo'dhyāyaḥ || 2 ||

Adhyaya:    2

Shloka :    39

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In