राजोवाच - (अनुष्टुप्)
स्वधामानुगते कृष्ण यदुवंशविभूषणे । कस्य वंशोऽभवत् पृथ्व्यां एतद् आचक्ष्व मे मुने
svadhāmānugate kṛṣṇa yaduvaṃśavibhūṣaṇe | kasya vaṃśo'bhavat pṛthvyāṃ etad ācakṣva me mune
योऽन्त्यः पुरञ्जयो नाम भाव्यो बार्हद्रथो नृप । तस्यामात्यस्तु शुनको हत्वा स्वामिनमात्मजम् १ ।
yo'ntyaḥ purañjayo nāma bhāvyo bārhadratho nṛpa | tasyāmātyastu śunako hatvā svāminamātmajam 1 |
प्रद्योतसंज्ञं राजानं कर्ता यत्पालकः सुतः । विशाखयूपस्तत्पुत्रो भविता राजकस्ततः २ ।
pradyotasaṃjñaṃ rājānaṃ kartā yatpālakaḥ sutaḥ | viśākhayūpastatputro bhavitā rājakastataḥ 2 |
नन्दिवर्धनस्तत्पुत्रः पञ्च प्रद्योतना इमे । अष्टत्रिंशोत्तरशतं भोक्ष्यन्ति पृथिवीं नृपाः ३ ।
nandivardhanastatputraḥ pañca pradyotanā ime | aṣṭatriṃśottaraśataṃ bhokṣyanti pṛthivīṃ nṛpāḥ 3 |
शिशुनागस्ततो भाव्यः काकवर्णस्तु तत्सुतः । क्षेमधर्मा तस्य सुतः क्षेत्रज्ञः क्षेमधर्मजः ४
śiśunāgastato bhāvyaḥ kākavarṇastu tatsutaḥ | kṣemadharmā tasya sutaḥ kṣetrajñaḥ kṣemadharmajaḥ 4
विधिसारः सुतस्तस्या जातशत्रुर्भविष्यति । दर्भकस्तत्सुतो भावी दर्भकस्याजयः स्मृतः ५
vidhisāraḥ sutastasyā jātaśatrurbhaviṣyati | darbhakastatsuto bhāvī darbhakasyājayaḥ smṛtaḥ 5
नन्दिवर्धन आजेयो महानन्दिः सुतस्ततः । शिशुनागा दशैवैते सष्ट्युत्तरशतत्रयम् ६ ।
nandivardhana ājeyo mahānandiḥ sutastataḥ | śiśunāgā daśaivaite saṣṭyuttaraśatatrayam 6 |
समा भोक्ष्यन्ति पृथिवीं कुरुश्रेष्ठ कलौ नृपाः । महानन्दिसुतो राजन्शूद्रा गर्भोद्भवो बली ७ ।
samā bhokṣyanti pṛthivīṃ kuruśreṣṭha kalau nṛpāḥ | mahānandisuto rājanśūdrā garbhodbhavo balī 7 |
महापद्मपतिः कश्चिन्नन्दः क्षत्रविनाशकृत् । ततो नृपा भविष्यन्ति शूद्र प्रायास्त्वधार्मिकाः ८ ।
mahāpadmapatiḥ kaścinnandaḥ kṣatravināśakṛt | tato nṛpā bhaviṣyanti śūdra prāyāstvadhārmikāḥ 8 |
स एकच्छत्रां पृथिवीमनुल्लङ्घितशासनः । शासिष्यति महापद्मो द्वितीय इव भार्गवः ९
sa ekacchatrāṃ pṛthivīmanullaṅghitaśāsanaḥ | śāsiṣyati mahāpadmo dvitīya iva bhārgavaḥ 9
तस्य चाष्टौ भविष्यन्ति सुमाल्यप्रमुखाः सुताः । य इमां भोक्ष्यन्ति महीं राजानश्च शतं समाः १०
tasya cāṣṭau bhaviṣyanti sumālyapramukhāḥ sutāḥ | ya imāṃ bhokṣyanti mahīṃ rājānaśca śataṃ samāḥ 10
नव नन्दान्द्विजः कश्चित्प्रपन्नानुद्धरिष्यति । तेषां अभावे जगतीं मौर्या भोक्ष्यन्ति वै कलौ ११
nava nandāndvijaḥ kaścitprapannānuddhariṣyati | teṣāṃ abhāve jagatīṃ mauryā bhokṣyanti vai kalau 11
स एव चन्द्र गुप्तं वै द्विजो राज्येऽभिषेक्ष्यति । तत्सुतो वारिसारस्तु ततश्चाशोकवर्धनः १२ ।
sa eva candra guptaṃ vai dvijo rājye'bhiṣekṣyati | tatsuto vārisārastu tataścāśokavardhanaḥ 12 |
सुयशा भविता तस्य सङ्गतः सुयशःसुतः । शालिशूकस्ततस्तस्य सोमशर्मा भविष्यति । शतधन्वा ततस्तस्य भविता तद्बृहद्रथः १३ ।
suyaśā bhavitā tasya saṅgataḥ suyaśaḥsutaḥ | śāliśūkastatastasya somaśarmā bhaviṣyati | śatadhanvā tatastasya bhavitā tadbṛhadrathaḥ 13 |
मौर्या ह्येते दश नृपाः सप्तत्रिंशच्छतोत्तरम् । । समा भोक्ष्यन्ति पृथिवीं कलौ कुरुकुलोद्वह १४
mauryā hyete daśa nṛpāḥ saptatriṃśacchatottaram | | samā bhokṣyanti pṛthivīṃ kalau kurukulodvaha 14
अग्निमित्रस्ततस्तस्मात्सुज्येष्ठो भविता ततः । वसुमित्रो भद्रकश्च पुलिन्दो भविता सुतः १५
agnimitrastatastasmātsujyeṣṭho bhavitā tataḥ | vasumitro bhadrakaśca pulindo bhavitā sutaḥ 15
ततो घोषः सुतस्तस्माद्वज्रमित्रो भविष्यति । ततो भागवतस्तस्माद्देवभूतिः कुरूद्वह १६
tato ghoṣaḥ sutastasmādvajramitro bhaviṣyati | tato bhāgavatastasmāddevabhūtiḥ kurūdvaha 16
शुङ्गा दशैते भोक्ष्यन्ति भूमिं वर्षशताधिकम् । ततः काण्वानियं भूमिर्यास्यत्यल्पगुणान्नृप १७ ।
śuṅgā daśaite bhokṣyanti bhūmiṃ varṣaśatādhikam | tataḥ kāṇvāniyaṃ bhūmiryāsyatyalpaguṇānnṛpa 17 |
शुङ्गं हत्वा देवभूतिं काण्वोऽमात्यस्तु कामिनम् । स्वयं करिष्यते राज्यं वसुदेवो महामतिः १८ ।
śuṅgaṃ hatvā devabhūtiṃ kāṇvo'mātyastu kāminam | svayaṃ kariṣyate rājyaṃ vasudevo mahāmatiḥ 18 |
काण्वायना इमे भूमिं चत्वारिंशच्च पञ्च च । शतानि त्रीणि भोक्ष्यन्ति वर्षाणां च कलौ युगे १९
kāṇvāyanā ime bhūmiṃ catvāriṃśacca pañca ca | śatāni trīṇi bhokṣyanti varṣāṇāṃ ca kalau yuge 19
हत्वा काण्वं सुशर्माणं तद्भृत्यो वृषलो बली । गां भोक्ष्यत्यन्ध्रजातीयः कञ्चित्कालमसत्तमः २०
hatvā kāṇvaṃ suśarmāṇaṃ tadbhṛtyo vṛṣalo balī | gāṃ bhokṣyatyandhrajātīyaḥ kañcitkālamasattamaḥ 20
कृष्णनामाथ तद्भ्राता भविता पृथिवीपतिः । श्रीशान्तकर्णस्तत्पुत्रः पौर्णमासस्तु तत्सुतः २१
kṛṣṇanāmātha tadbhrātā bhavitā pṛthivīpatiḥ | śrīśāntakarṇastatputraḥ paurṇamāsastu tatsutaḥ 21
लम्बोदरस्तु तत्पुत्रस्तस्माच्चिबिलको नृपः । मेघस्वातिश्चिबिलकादटमानस्तु तस्य च २२ ।
lambodarastu tatputrastasmāccibilako nṛpaḥ | meghasvātiścibilakādaṭamānastu tasya ca 22 |
अनिष्टकर्मा हालेयस्तलकस्तस्य चात्मजः । पुरीषभीरुस्तत्पुत्रस्ततो राजा सुनन्दनः २३ ।
aniṣṭakarmā hāleyastalakastasya cātmajaḥ | purīṣabhīrustatputrastato rājā sunandanaḥ 23 |
चकोरो बहवो यत्र शिवस्वातिररिन्दमः । तस्यापि गोमती पुत्रः पुरीमान्भविता ततः २४ ।
cakoro bahavo yatra śivasvātirarindamaḥ | tasyāpi gomatī putraḥ purīmānbhavitā tataḥ 24 |
मेदशिराः शिवस्कन्दो यज्ञश्रीस्तत्सुतस्ततः । विजयस्तत्सुतो भाव्यश्चन्द्र विज्ञः सलोमधिः २५
medaśirāḥ śivaskando yajñaśrīstatsutastataḥ | vijayastatsuto bhāvyaścandra vijñaḥ salomadhiḥ 25
एते त्रिंशन्नृपतयश्चत्वार्यब्दशतानि च । षट्पञ्चाशच्च पृथिवीं भोक्ष्यन्ति कुरुनन्दन २६
ete triṃśannṛpatayaścatvāryabdaśatāni ca | ṣaṭpañcāśacca pṛthivīṃ bhokṣyanti kurunandana 26
सप्ताभीरा आवभृत्या दश गर्दभिनो नृपाः । कङ्काः षोडश भूपाला भविष्यन्त्यतिलोलुपाः २७ ।
saptābhīrā āvabhṛtyā daśa gardabhino nṛpāḥ | kaṅkāḥ ṣoḍaśa bhūpālā bhaviṣyantyatilolupāḥ 27 |
ततोऽष्टौ यवना भाव्याश्चतुर्दश तुरुष्ककाः । भूयो दश गुरुण्डाश्च मौला एकादशैव तु २८ ।
tato'ṣṭau yavanā bhāvyāścaturdaśa turuṣkakāḥ | bhūyo daśa guruṇḍāśca maulā ekādaśaiva tu 28 |
एते भोक्ष्यन्ति पृथिवीं दश वर्षशतानि च । नवाधिकां च नवतिं मौला एकादश क्षितिम् २९ ।
ete bhokṣyanti pṛthivīṃ daśa varṣaśatāni ca | navādhikāṃ ca navatiṃ maulā ekādaśa kṣitim 29 |
भोक्ष्यन्त्यब्दशतान्यङ्ग त्रीणि तैः संस्थिते ततः । किलकिलायां नृपतयो भूतनन्दोऽथ वङ्गिरिः ३०
bhokṣyantyabdaśatānyaṅga trīṇi taiḥ saṃsthite tataḥ | kilakilāyāṃ nṛpatayo bhūtanando'tha vaṅgiriḥ 30
शिशुनन्दिश्च तद्भ्राता यशोनन्दिः प्रवीरकः । इत्येते वै वर्षशतं भविष्यन्त्यधिकानि षट् ३१
śiśunandiśca tadbhrātā yaśonandiḥ pravīrakaḥ | ityete vai varṣaśataṃ bhaviṣyantyadhikāni ṣaṭ 31
तेषां त्रयोदश सुता भवितारश्च बाह्लिकाः । पुष्पमित्रोऽथ राजन्यो दुर्मित्रोऽस्य तथैव च ३२
teṣāṃ trayodaśa sutā bhavitāraśca bāhlikāḥ | puṣpamitro'tha rājanyo durmitro'sya tathaiva ca 32
एककाला इमे भूपाः सप्तान्ध्राः सप्त कौशलाः । विदूरपतयो भाव्या निषधास्तत एव हि ३३ ।
ekakālā ime bhūpāḥ saptāndhrāḥ sapta kauśalāḥ | vidūrapatayo bhāvyā niṣadhāstata eva hi 33 |
मागधानां तु भविता विश्वस्फूर्जिः पुरञ्जयः । करिष्यत्यपरो वर्णान्पुलिन्दयदुमद्र कान् ३४ ।
māgadhānāṃ tu bhavitā viśvasphūrjiḥ purañjayaḥ | kariṣyatyaparo varṇānpulindayadumadra kān 34 |
प्रजाश्चाब्रह्मभूयिष्ठाः स्थापयिष्यति दुर्मतिः । वीर्यवान्क्षत्रमुत्साद्य पद्मवत्यां स वै पुरि । । अनुगङ्गमाप्रयागं गुप्तां भोक्ष्यति मेदिनीम् ३५
prajāścābrahmabhūyiṣṭhāḥ sthāpayiṣyati durmatiḥ | vīryavānkṣatramutsādya padmavatyāṃ sa vai puri | | anugaṅgamāprayāgaṃ guptāṃ bhokṣyati medinīm 35
सौराष्ट्रावन्त्याभीराश्च शूरा अर्बुदमालवाः । व्रात्या द्विजा भविष्यन्ति शूद्र प्राया जनाधिपाः ३६
saurāṣṭrāvantyābhīrāśca śūrā arbudamālavāḥ | vrātyā dvijā bhaviṣyanti śūdra prāyā janādhipāḥ 36
सिन्धोस्तटं चन्द्रभागां कौन्तीं काश्मीरमण्डलम् । भोक्ष्यन्ति शूद्रा व्रात्याद्या म्लेच्छाश्चाब्रह्मवर्चसः ३७
sindhostaṭaṃ candrabhāgāṃ kauntīṃ kāśmīramaṇḍalam | bhokṣyanti śūdrā vrātyādyā mlecchāścābrahmavarcasaḥ 37
तुल्यकाला इमे राजन्म्लेच्छप्रायाश्च भूभृतः । एतेऽधर्मानृतपराः फल्गुदास्तीव्रमन्यवः ३८ ।
tulyakālā ime rājanmlecchaprāyāśca bhūbhṛtaḥ | ete'dharmānṛtaparāḥ phalgudāstīvramanyavaḥ 38 |
स्त्रीबालगोद्विजघ्नाश्च परदारधनादृताः । उदितास्तमितप्राया अल्पसत्त्वाल्पकायुषः ३९ ।
strībālagodvijaghnāśca paradāradhanādṛtāḥ | uditāstamitaprāyā alpasattvālpakāyuṣaḥ 39 |
असंस्कृताः क्रियाहीना रजसा तमसावृताः । प्रजास्ते भक्षयिष्यन्ति म्लेच्छा राजन्यरूपिणः ४० ।
asaṃskṛtāḥ kriyāhīnā rajasā tamasāvṛtāḥ | prajāste bhakṣayiṣyanti mlecchā rājanyarūpiṇaḥ 40 |
तन्नाथास्ते जनपदास्तच्छीलाचारवादिनः । अन्योन्यतो राजभिश्च क्षयं यास्यन्ति पीडिताः ४१
tannāthāste janapadāstacchīlācāravādinaḥ | anyonyato rājabhiśca kṣayaṃ yāsyanti pīḍitāḥ 41
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे प्रथमोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvādaśaskandhe prathamo'dhyāyaḥ
ॐ श्री परमात्मने नमः