एतन्निशम्य मुनिनाभिहितं परीक्षिद् । व्यासात्मजेन निखिलात्मदृशा समेन । तत्पादमूलमुपसृत्य नतेन मूर्ध्ना । बद्धाञ्जलिस्तमिदमाह स विष्णुरातः १ ।
etanniśamya muninābhihitaṃ parīkṣid | vyāsātmajena nikhilātmadṛśā samena | tatpādamūlamupasṛtya natena mūrdhnā | baddhāñjalistamidamāha sa viṣṇurātaḥ 1 |
राजोवाच ।
सिद्धोऽस्म्यनुगृहीतोऽस्मि भवता करुणात्मना । श्रावितो यच्च मे साक्षादनादिनिधनो हरिः २ ।
siddho'smyanugṛhīto'smi bhavatā karuṇātmanā | śrāvito yacca me sākṣādanādinidhano hariḥ 2 |
नात्यद्भुतमहं मन्ये महतामच्युतात्मनाम् । अज्ञेषु तापतप्तेषु भूतेषु यदनुग्रहः ३ ।
nātyadbhutamahaṃ manye mahatāmacyutātmanām | ajñeṣu tāpatapteṣu bhūteṣu yadanugrahaḥ 3 |
पुराणसंहितामेतामश्रौष्म भवतो वयम् । यस्यां खलूत्तमःश्लोको भगवाननवर्ण्यते ४ ।
purāṇasaṃhitāmetāmaśrauṣma bhavato vayam | yasyāṃ khalūttamaḥśloko bhagavānanavarṇyate 4 |
भगवंस्तक्षकादिभ्यो मृत्युभ्यो न बिभेम्यहम् । प्रविष्टो ब्रह्म निर्वाणमभयं दर्शितं त्वया ५ ।
bhagavaṃstakṣakādibhyo mṛtyubhyo na bibhemyaham | praviṣṭo brahma nirvāṇamabhayaṃ darśitaṃ tvayā 5 |
अनुजानीहि मां ब्रह्मन्वाचं यच्छाम्यधोक्षजे । मुक्तकामाशयं चेतः प्रवेश्य विसृजाम्यसून् ६ ।
anujānīhi māṃ brahmanvācaṃ yacchāmyadhokṣaje | muktakāmāśayaṃ cetaḥ praveśya visṛjāmyasūn 6 |
अज्ञानं च निरस्तं मे ज्ञानविज्ञाननिष्ठया । भवता दर्शितं क्षेमं परं भगवतः पदम् ७ ।
ajñānaṃ ca nirastaṃ me jñānavijñānaniṣṭhayā | bhavatā darśitaṃ kṣemaṃ paraṃ bhagavataḥ padam 7 |
सूत उवाच ।
इत्युक्तस्तमनुज्ञाप्य भगवान्बादरायणिः । जगाम भिक्षुभिः साकं नरदेवेन पूजितः ८ ।
ityuktastamanujñāpya bhagavānbādarāyaṇiḥ | jagāma bhikṣubhiḥ sākaṃ naradevena pūjitaḥ 8 |
परीक्षिदपि राजर्षिरात्मन्यात्मानमात्मना । समाधाय परं दध्यावस्पन्दासुर्यथा तरुः ९ ।
parīkṣidapi rājarṣirātmanyātmānamātmanā | samādhāya paraṃ dadhyāvaspandāsuryathā taruḥ 9 |
प्राक्कूले बर्हिष्यासीनो गङ्गाकूल उदङ्मुखः । ब्रह्मभूतो महायोगी निःसङ्गश्छिन्नसंशयः १० ।
prākkūle barhiṣyāsīno gaṅgākūla udaṅmukhaḥ | brahmabhūto mahāyogī niḥsaṅgaśchinnasaṃśayaḥ 10 |
तक्षकः प्रहितो विप्राः क्रुद्धेन द्विजसूनुना । हन्तुकामो नृपं गच्छन्ददर्श पथि कश्यपम् ११ ।
takṣakaḥ prahito viprāḥ kruddhena dvijasūnunā | hantukāmo nṛpaṃ gacchandadarśa pathi kaśyapam 11 |
तं तर्पयित्वा द्रविणैर्निवर्त्य विषहारिणम् । द्विजरूपप्रतिच्छन्नः कामरूपोऽदशन्नृपम् १२ ।
taṃ tarpayitvā draviṇairnivartya viṣahāriṇam | dvijarūpapraticchannaḥ kāmarūpo'daśannṛpam 12 |
ब्रह्मभूतस्य राजर्षेर्देहोऽहिगरलाग्निना । बभूव भस्मसात्सद्यः पश्यतां सर्वदेहिनाम् १३ ।
brahmabhūtasya rājarṣerdeho'higaralāgninā | babhūva bhasmasātsadyaḥ paśyatāṃ sarvadehinām 13 |
हाहाकारो महानासीद्भुवि खे दिक्षु सर्वतः । विस्मिता ह्यभवन्सर्वे देवासुरनरादयः १४ ।
hāhākāro mahānāsīdbhuvi khe dikṣu sarvataḥ | vismitā hyabhavansarve devāsuranarādayaḥ 14 |
देवदुन्दुभयो नेदुर्गन्धर्वाप्सरसो जगुः । ववृषुः पुष्पवर्षाणि विबुधाः साधुवादिनः १५ ।
devadundubhayo nedurgandharvāpsaraso jaguḥ | vavṛṣuḥ puṣpavarṣāṇi vibudhāḥ sādhuvādinaḥ 15 |
जनमेजयः स्वपितरं श्रुत्वा तक्षकभक्षितम् । यथाजुहाव सन्क्रुद्धो नागान्सत्रे सह द्विजैः १६ ।
janamejayaḥ svapitaraṃ śrutvā takṣakabhakṣitam | yathājuhāva sankruddho nāgānsatre saha dvijaiḥ 16 |
सर्पसत्रे समिद्धाग्नौ दह्यमानान्महोरगान् । दृष्ट्वेन्द्रं भयसंविग्नस्तक्षकः शरणं ययौ १७ ।
sarpasatre samiddhāgnau dahyamānānmahoragān | dṛṣṭvendraṃ bhayasaṃvignastakṣakaḥ śaraṇaṃ yayau 17 |
अपश्यंस्तक्षकं तत्र राजा पारीक्षितो द्विजान् । उवाच तक्षकः कस्मान्न दह्येतोरगाधमः १८ ।
apaśyaṃstakṣakaṃ tatra rājā pārīkṣito dvijān | uvāca takṣakaḥ kasmānna dahyetoragādhamaḥ 18 |
तं गोपायति राजेन्द्र शक्रः शरणमागतम् । तेन संस्तम्भितः सर्पस्तस्मान्नाग्नौ पतत्यसौ १९ ।
taṃ gopāyati rājendra śakraḥ śaraṇamāgatam | tena saṃstambhitaḥ sarpastasmānnāgnau patatyasau 19 |
पारीक्षित इति श्रुत्वा प्राहर्त्विज उदारधीः । सहेन्द्रस्तक्षको विप्रा नाग्नौ किमिति पात्यते २० ।
pārīkṣita iti śrutvā prāhartvija udāradhīḥ | sahendrastakṣako viprā nāgnau kimiti pātyate 20 |
तच्छ्रुत्वाजुहुवुर्विप्राः सहेन्द्रं तक्षकं मखे । तक्षकाशु पतस्वेह सहेन्द्रेण मरुत्वता २१ ।
tacchrutvājuhuvurviprāḥ sahendraṃ takṣakaṃ makhe | takṣakāśu patasveha sahendreṇa marutvatā 21 |
इति ब्रह्मोदिताक्षेपैः स्थानादिन्द्रः प्रचालितः । बभूव सम्भ्रान्तमतिः सविमानः सतक्षकः २२ ।
iti brahmoditākṣepaiḥ sthānādindraḥ pracālitaḥ | babhūva sambhrāntamatiḥ savimānaḥ satakṣakaḥ 22 |
तं पतन्तं विमानेन सहतक्षकमम्बरात् । विलोक्याङ्गिरसः प्राह राजानं तं बृहस्पतिः २३ ।
taṃ patantaṃ vimānena sahatakṣakamambarāt | vilokyāṅgirasaḥ prāha rājānaṃ taṃ bṛhaspatiḥ 23 |
नैष त्वया मनुष्येन्द्र वधमर्हति सर्पराट् । अनेन पीतममृतमथ वा अजरामरः २४ ।
naiṣa tvayā manuṣyendra vadhamarhati sarparāṭ | anena pītamamṛtamatha vā ajarāmaraḥ 24 |
जीवितं मरणं जन्तोर्गतिः स्वेनैव कर्मणा । राजंस्ततोऽन्यो नास्त्यस्य प्रदाता सुखदुःखयोः २५ ।
jīvitaṃ maraṇaṃ jantorgatiḥ svenaiva karmaṇā | rājaṃstato'nyo nāstyasya pradātā sukhaduḥkhayoḥ 25 |
सर्पचौराग्निविद्युद्भ्यः क्षुत्तृड् । व्याध्यादिभिर्नृप । पञ्चत्वमृच्छते जन्तुर्भुङ्क्त आरब्धकर्म तत् २६ ।
sarpacaurāgnividyudbhyaḥ kṣuttṛḍ | vyādhyādibhirnṛpa | pañcatvamṛcchate janturbhuṅkta ārabdhakarma tat 26 |
तस्मात्सत्रमिदं राजन्संस्थीयेताभिचारिकम् । सर्पा अनागसो दग्धा जनैर्दिष्टं हि भुज्यते २७ ।
tasmātsatramidaṃ rājansaṃsthīyetābhicārikam | sarpā anāgaso dagdhā janairdiṣṭaṃ hi bhujyate 27 |
सूत उवाच ।
इत्युक्तः स तथेत्याह महर्षेर्मानयन्वचः । सर्पसत्रादुपरतः पूजयामास वाक्पतिम् २८ ।
ityuktaḥ sa tathetyāha maharṣermānayanvacaḥ | sarpasatrāduparataḥ pūjayāmāsa vākpatim 28 |
सैषा विष्णोर्महामाया बाध्ययालक्षणा यया । मुह्यन्त्यस्यैवात्मभूता भूतेषु गुणवृत्तिभिः २९ ।
saiṣā viṣṇormahāmāyā bādhyayālakṣaṇā yayā | muhyantyasyaivātmabhūtā bhūteṣu guṇavṛttibhiḥ 29 |
न यत्र दम्भीत्यभया विराजिता मायात्मवादेऽसकृदात्मवादिभिः । न यद्विवादो विविधस्तदाश्रयो मनश्च सङ्कल्पविकल्पवृत्ति यत् ३० ।
na yatra dambhītyabhayā virājitā māyātmavāde'sakṛdātmavādibhiḥ | na yadvivādo vividhastadāśrayo manaśca saṅkalpavikalpavṛtti yat 30 |
न यत्र सृज्यं सृजतोभयोः परं श्रेयश्च जीवस्त्रिभिरन्वितस्त्वहम् । तदेतदुत्सादितबाध्यबाधकं निषिध्य चोर्मीन्विरमेत तन्मुनिः ३१ ।
na yatra sṛjyaṃ sṛjatobhayoḥ paraṃ śreyaśca jīvastribhiranvitastvaham | tadetadutsāditabādhyabādhakaṃ niṣidhya cormīnvirameta tanmuniḥ 31 |
परं पदं वैष्णवमामनन्ति तद्यन्नेति नेतीत्यतदुत्सिसृक्षवः । विसृज्य दौरात्म्यमनन्यसौहृदा हृदोपगुह्यावसितं समाहितैः ३२ ।
paraṃ padaṃ vaiṣṇavamāmananti tadyanneti netītyatadutsisṛkṣavaḥ | visṛjya daurātmyamananyasauhṛdā hṛdopaguhyāvasitaṃ samāhitaiḥ 32 |
त एतदधिगच्छन्ति विष्णोर्यत्परमं पदम् । अहं ममेति दौर्जन्यं न येषां देहगेहजम् ३३ ।
ta etadadhigacchanti viṣṇoryatparamaṃ padam | ahaṃ mameti daurjanyaṃ na yeṣāṃ dehagehajam 33 |
अतिवादांस्तितिक्षेत नावमन्येत कञ्चन । न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् ३४ ।
ativādāṃstitikṣeta nāvamanyeta kañcana | na cemaṃ dehamāśritya vairaṃ kurvīta kenacit 34 |
नमो भगवते तस्मै कृष्णायाकुण्ठमेधसे । यत्पादाम्बुरुहध्यानात्संहितामध्यगामिमाम् ३५ ।
namo bhagavate tasmai kṛṣṇāyākuṇṭhamedhase | yatpādāmburuhadhyānātsaṃhitāmadhyagāmimām 35 |
श्रीशौनक उवाच ।
पैलादिभिर्व्यासशिष्यैर्वेदाचार्यैर्महात्मभिः । वेदाश्च कथिता व्यस्ता एतत्सौम्याभिधेहि नः ३६ ।
pailādibhirvyāsaśiṣyairvedācāryairmahātmabhiḥ | vedāśca kathitā vyastā etatsaumyābhidhehi naḥ 36 |
सूत उवाच ।
समाहितात्मनो ब्रह्मन्ब्रह्मणः परमेष्ठिनः । हृद्याकाशादभून्नादो वृत्तिरोधाद्विभाव्यते ३७ ।
samāhitātmano brahmanbrahmaṇaḥ parameṣṭhinaḥ | hṛdyākāśādabhūnnādo vṛttirodhādvibhāvyate 37 |
यदुपासनया ब्रह्मन्योगिनो मलमात्मनः । द्रव्यक्रियाकारकाख्यं धूत्वा यान्त्यपुनर्भवम् ३८ ।
yadupāsanayā brahmanyogino malamātmanaḥ | dravyakriyākārakākhyaṃ dhūtvā yāntyapunarbhavam 38 |
ततोऽभूत्त्रिवृदॐकारो योऽव्यक्तप्रभवः स्वराट् । यत्तल्लिङ्गं भगवतो ब्रह्मणः परमात्मनः ३९ ।
tato'bhūttrivṛdaॐkāro yo'vyaktaprabhavaḥ svarāṭ | yattalliṅgaṃ bhagavato brahmaṇaḥ paramātmanaḥ 39 |
शृणोति य इमं स्फोटं सुप्तश्रोत्रे च शून्यदृक् । येन वाग्व्यज्यते यस्य व्यक्तिराकाश आत्मनः ४० ।
śṛṇoti ya imaṃ sphoṭaṃ suptaśrotre ca śūnyadṛk | yena vāgvyajyate yasya vyaktirākāśa ātmanaḥ 40 |
स्वधाम्नो ब्राह्मणः साक्षाद्वाचकः परमात्मनः । स सर्वमन्त्रोपनिषद्वेदबीजं सनातनम् ४१ ।
svadhāmno brāhmaṇaḥ sākṣādvācakaḥ paramātmanaḥ | sa sarvamantropaniṣadvedabījaṃ sanātanam 41 |
तस्य ह्यासंस्त्रयो वर्णा अकाराद्या भृगूद्वह । धार्यन्ते यैस्त्रयो भावा गुणनामार्थवृत्तयः ४२ ।
tasya hyāsaṃstrayo varṇā akārādyā bhṛgūdvaha | dhāryante yaistrayo bhāvā guṇanāmārthavṛttayaḥ 42 |
ततोऽक्षरसमाम्नायमसृजद्भगवानजः । अन्तस्थोष्मस्वरस्पर्श ह्रस्वदीर्घादिलक्षणम् ४३ ।
tato'kṣarasamāmnāyamasṛjadbhagavānajaḥ | antasthoṣmasvarasparśa hrasvadīrghādilakṣaṇam 43 |
तेनासौ चतुरो वेदांश्चतुर्भिर्वदनैर्विभुः । सव्याहृतिकान्सॐकारांश्चातुर्होत्रविवक्षया ४४ ।
tenāsau caturo vedāṃścaturbhirvadanairvibhuḥ | savyāhṛtikānsaॐkārāṃścāturhotravivakṣayā 44 |
पुत्रानध्यापयत्तांस्तु ब्रह्मर्षीन्ब्रह्मकोविदान् । ते तु धर्मोपदेष्टारः स्वपुत्रेभ्यः समादिशन् ४५ ।
putrānadhyāpayattāṃstu brahmarṣīnbrahmakovidān | te tu dharmopadeṣṭāraḥ svaputrebhyaḥ samādiśan 45 |
ते परम्परया प्राप्तास्तत्तच्छिष्यैर्धृतव्रतैः । चतुर्युगेष्वथ व्यस्ता द्वापरादौ महर्षिभिः ४६ ।
te paramparayā prāptāstattacchiṣyairdhṛtavrataiḥ | caturyugeṣvatha vyastā dvāparādau maharṣibhiḥ 46 |
क्षीणायुषः क्षीणसत्त्वान्दुर्मेधान्वीक्ष्य कालतः । वेदान्ब्रह्मर्षयो व्यस्यन्हृदिस्थाच्युतचोदिताः ४७ ।
kṣīṇāyuṣaḥ kṣīṇasattvāndurmedhānvīkṣya kālataḥ | vedānbrahmarṣayo vyasyanhṛdisthācyutacoditāḥ 47 |
अस्मिन्नप्यन्तरे ब्रह्मन्भगवान्लोकभावनः । ब्रह्मेशाद्यैर्लोकपालैर्याचितो धर्मगुप्तये ४८ ।
asminnapyantare brahmanbhagavānlokabhāvanaḥ | brahmeśādyairlokapālairyācito dharmaguptaye 48 |
पराशरात्सत्यवत्यामंशांशकलया विभुः । अवतीर्णो महाभाग वेदं चक्रे चतुर्विधम् ४९ ।
parāśarātsatyavatyāmaṃśāṃśakalayā vibhuḥ | avatīrṇo mahābhāga vedaṃ cakre caturvidham 49 |
ऋगथर्वयजुःसाम्नां राशीरुद्धृत्य वर्गशः । चतस्रः संहिताश्चक्रे मन्त्रैर्मणिगणा इव ५० ।
ṛgatharvayajuḥsāmnāṃ rāśīruddhṛtya vargaśaḥ | catasraḥ saṃhitāścakre mantrairmaṇigaṇā iva 50 |
तासां स चतुरः शिष्यानुपाहूय महामतिः । एकैकां संहितां ब्रह्मन्नेकैकस्मै ददौ विभुः ५१ ।
tāsāṃ sa caturaḥ śiṣyānupāhūya mahāmatiḥ | ekaikāṃ saṃhitāṃ brahmannekaikasmai dadau vibhuḥ 51 |
पैलाय संहितामाद्यां बह्वृचाख्यां उवाच ह । वैशम्पायनसंज्ञाय निगदाख्यं यजुर्गणम् ५२ ।
pailāya saṃhitāmādyāṃ bahvṛcākhyāṃ uvāca ha | vaiśampāyanasaṃjñāya nigadākhyaṃ yajurgaṇam 52 |
साम्नां जैमिनये प्राह तथा छन्दोगसंहिताम् । अथर्वाङ्गिरसीं नाम स्वशिष्याय सुमन्तवे ५३ ।
sāmnāṃ jaiminaye prāha tathā chandogasaṃhitām | atharvāṅgirasīṃ nāma svaśiṣyāya sumantave 53 |
पैलः स्वसंहितामूचे इन्द्र प्रमितये मुनिः । बाष्कलाय च सोऽप्याह शिष्येभ्यः संहितां स्वकाम् ५४ ।
pailaḥ svasaṃhitāmūce indra pramitaye muniḥ | bāṣkalāya ca so'pyāha śiṣyebhyaḥ saṃhitāṃ svakām 54 |
चतुर्धा व्यस्य बोध्याय याज्ञवल्क्याय भार्गव । पराशरायाग्निमित्र इन्द्र प्रमितिरात्मवान् ५५ ।
caturdhā vyasya bodhyāya yājñavalkyāya bhārgava | parāśarāyāgnimitra indra pramitirātmavān 55 |
अध्यापयत्संहितां स्वां माण्डूकेयमृषिं कविम् । तस्य शिष्यो देवमित्रः सौभर्यादिभ्य ऊचिवान् ५६ ।
adhyāpayatsaṃhitāṃ svāṃ māṇḍūkeyamṛṣiṃ kavim | tasya śiṣyo devamitraḥ saubharyādibhya ūcivān 56 |
शाकल्यस्तत्सुतः स्वां तु पञ्चधा व्यस्य संहिताम् । वात्स्यमुद्गलशालीय गोखल्यशिशिरेष्वधात् ५७ ।
śākalyastatsutaḥ svāṃ tu pañcadhā vyasya saṃhitām | vātsyamudgalaśālīya gokhalyaśiśireṣvadhāt 57 |
जातूकर्ण्यश्च तच्छिष्यः सनिरुक्तां स्वसंहिताम् । बलाकपैलजाबाल विरजेभ्यो ददौ मुनिः ५८ ।
jātūkarṇyaśca tacchiṣyaḥ saniruktāṃ svasaṃhitām | balākapailajābāla virajebhyo dadau muniḥ 58 |
बाष्कलिः प्रतिशाखाभ्यो वालखिल्याख्यसंहिताम् । चक्रे बालायनिर्भज्यः कासारश्चैव तां दधुः ५९ ।
bāṣkaliḥ pratiśākhābhyo vālakhilyākhyasaṃhitām | cakre bālāyanirbhajyaḥ kāsāraścaiva tāṃ dadhuḥ 59 |
बह्वृचाः संहिता ह्येता एभिर्ब्रह्मर्षिभिर्धृताः । श्रुत्वैतच्छन्दसां व्यासं सर्वपापैः प्रमुच्यते ६० ।
bahvṛcāḥ saṃhitā hyetā ebhirbrahmarṣibhirdhṛtāḥ | śrutvaitacchandasāṃ vyāsaṃ sarvapāpaiḥ pramucyate 60 |
वैशम्पायनशिष्या वै चरकाध्वर्यवोऽभवन् । यच्चेरुर्ब्रह्महत्यांहः क्षपणं स्वगुरोर्व्रतम् ६१ ।
vaiśampāyanaśiṣyā vai carakādhvaryavo'bhavan | yaccerurbrahmahatyāṃhaḥ kṣapaṇaṃ svagurorvratam 61 |
याज्ञवल्क्यश्च तच्छिष्य आहाहो भगवन्कियत् । चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्चरम् ६२ ।
yājñavalkyaśca tacchiṣya āhāho bhagavankiyat | caritenālpasārāṇāṃ cariṣye'haṃ suduścaram 62 |
इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया । विप्रावमन्त्रा शिष्येण मदधीतं त्यजाश्विति ६३ ।
ityukto gururapyāha kupito yāhyalaṃ tvayā | viprāvamantrā śiṣyeṇa madadhītaṃ tyajāśviti 63 |
देवरातसुतः सोऽपि छर्दित्वा यजुषां गणम् । ततो गतोऽथ मुनयो ददृशुस्तान्यजुर्गणान् ६४ ।
devarātasutaḥ so'pi charditvā yajuṣāṃ gaṇam | tato gato'tha munayo dadṛśustānyajurgaṇān 64 |
यजूंषि तित्तिरा भूत्वा तल्लोलुपतयाऽऽददुः । तैत्तिरीया इति यजुः शाखा आसन्सुपेशलाः ६५ ।
yajūṃṣi tittirā bhūtvā tallolupatayā''daduḥ | taittirīyā iti yajuḥ śākhā āsansupeśalāḥ 65 |
याज्ञवल्क्यस्ततो ब्रह्मंश्छन्दांस्यधि गवेषयन् । गुरोरविद्यमानानि सूपतस्थेऽर्कमीश्वरम् ६६ ।
yājñavalkyastato brahmaṃśchandāṃsyadhi gaveṣayan | guroravidyamānāni sūpatasthe'rkamīśvaram 66 |
श्रीयाज्ञवल्क्य उवाच ।
ॐ नमो भगवते आदित्यायाखिलजगतामात्मस्वरूपेण काल । स्वरूपेण चतुर्विधभूतनिकायानां ब्रह्मादिस्तम्बपर्यन्तानामन्तर्हृदयेषु । बहिरपि चाकाश इवोपाधिनाव्यवधीयमानो भवानेक । एव क्षणलवनिमेषावयवोपचितसंवत्सरगणेनापामादान । विसर्गाभ्यामिमां लोकयात्रामनुवहति ६७ ।
ॐ namo bhagavate ādityāyākhilajagatāmātmasvarūpeṇa kāla | svarūpeṇa caturvidhabhūtanikāyānāṃ brahmādistambaparyantānāmantarhṛdayeṣu | bahirapi cākāśa ivopādhināvyavadhīyamāno bhavāneka | eva kṣaṇalavanimeṣāvayavopacitasaṃvatsaragaṇenāpāmādāna | visargābhyāmimāṃ lokayātrāmanuvahati 67 |
यदु ह वाव विबुधर्षभ सवितरदस्तपत्यनुसवनमहर् । अहराम्नायविधिनोपतिष्ठमानानामखिलदुरितवृजिन । बीजावभर्जन भगवतः समभिधीमहि तपन मण्डलम् ६८ । य इह वाव स्थिरचरनिकराणां निजनिकेतनानां मनैन्द्रियासु । गणाननात्मनः स्वयमात्मान्तर्यामी प्रचोदयति ६९ ।
yadu ha vāva vibudharṣabha savitaradastapatyanusavanamahar | aharāmnāyavidhinopatiṣṭhamānānāmakhiladuritavṛjina | bījāvabharjana bhagavataḥ samabhidhīmahi tapana maṇḍalam 68 | ya iha vāva sthiracaranikarāṇāṃ nijaniketanānāṃ manaindriyāsu | gaṇānanātmanaḥ svayamātmāntaryāmī pracodayati 69 |
य एवेमं लोकमतिकरालवदनान्धकारसंज्ञाजगरग्रह । गिलितं मृतकमिव विचेतनमवलोक्यानुकम्पया परमकारुणिक । ईक्षयैवोत्थाप्याहरहरनुसवनं श्रेयसि स्वधर्माख्यात्माव । स्थने प्रवर्तयति ७० ।
ya evemaṃ lokamatikarālavadanāndhakārasaṃjñājagaragraha | gilitaṃ mṛtakamiva vicetanamavalokyānukampayā paramakāruṇika | īkṣayaivotthāpyāharaharanusavanaṃ śreyasi svadharmākhyātmāva | sthane pravartayati 70 |
अवनिपतिरिवासाधूनां भयमुदीरयन्नटति परित आशापालैस् । तत्र तत्र कमलकोशाञ्जलिभिरुपहृतार्हणः ७१ ।
avanipatirivāsādhūnāṃ bhayamudīrayannaṭati parita āśāpālais | tatra tatra kamalakośāñjalibhirupahṛtārhaṇaḥ 71 |
अथ ह भगवंस्तव चरणनलिनयुगलं त्रिभुवनगुरुभिरभिवन्दितम् । अहमयातयामयजुष्काम उपसरामीति ७२ ।
atha ha bhagavaṃstava caraṇanalinayugalaṃ tribhuvanagurubhirabhivanditam | ahamayātayāmayajuṣkāma upasarāmīti 72 |
सूत उवाच ।
एवं स्तुतः स भगवान्वाजिरूपधरो रविः । यजूंष्ययातयामानि मुनयेऽदात्प्रसादितः ७३ ।
evaṃ stutaḥ sa bhagavānvājirūpadharo raviḥ | yajūṃṣyayātayāmāni munaye'dātprasāditaḥ 73 |
यजुर्भिरकरोच्छाखा दश पञ्च शतैर्विभुः । जगृहुर्वाजसन्यस्ताः काण्वमाध्यन्दिनादयः ७४ ।
yajurbhirakarocchākhā daśa pañca śatairvibhuḥ | jagṛhurvājasanyastāḥ kāṇvamādhyandinādayaḥ 74 |
जैमिनेः समगस्यासीत्सुमन्तुस्तनयो मुनिः । सुत्वांस्तु तत्सुतस्ताभ्यामेकैकां प्राह संहिताम् ७५ ।
jaimineḥ samagasyāsītsumantustanayo muniḥ | sutvāṃstu tatsutastābhyāmekaikāṃ prāha saṃhitām 75 |
सुकर्मा चापि तच्छिष्यः सामवेदतरोर्महान् । सहस्रसंहिताभेदं चक्रे साम्नां ततो द्विज ७६ ।
sukarmā cāpi tacchiṣyaḥ sāmavedatarormahān | sahasrasaṃhitābhedaṃ cakre sāmnāṃ tato dvija 76 |
हिरण्यनाभः कौशल्यः पौष्यञ्जिश्च सुकर्मणः । शिष्यौ जगृहतुश्चान्य आवन्त्यो ब्रह्मवित्तमः ७७ ।
hiraṇyanābhaḥ kauśalyaḥ pauṣyañjiśca sukarmaṇaḥ | śiṣyau jagṛhatuścānya āvantyo brahmavittamaḥ 77 |
उदीच्याः सामगाः शिष्या आसन्पञ्चशतानि वै । पौष्यञ्ज्यावन्त्ययोश्चापि तांश्च प्राच्यान्प्रचक्षते ७८ ।
udīcyāḥ sāmagāḥ śiṣyā āsanpañcaśatāni vai | pauṣyañjyāvantyayoścāpi tāṃśca prācyānpracakṣate 78 |
लौगाक्षिर्माङ्गलिः कुल्यः कुशीदः कुक्षिरेव च । पौष्यञ्जिशिष्या जगृहुः संहितास्ते शतं शतम् ७९ ।
laugākṣirmāṅgaliḥ kulyaḥ kuśīdaḥ kukṣireva ca | pauṣyañjiśiṣyā jagṛhuḥ saṃhitāste śataṃ śatam 79 |
कृतो हिरण्यनाभस्य चतुर्विंशति संहिताः । शिष्य ऊचे स्वशिष्येभ्यः शेषा आवन्त्य आत्मवान् ८० ।
kṛto hiraṇyanābhasya caturviṃśati saṃhitāḥ | śiṣya ūce svaśiṣyebhyaḥ śeṣā āvantya ātmavān 80 |
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे वेदशाखाप्रणयनं नाम षष्ठोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvādaśaskandhe vedaśākhāpraṇayanaṃ nāma ṣaṣṭho'dhyāyaḥ |
ॐ श्री परमात्मने नमः