न यत्र सृज्यं सृजतोभयोः परं श्रेयश्च जीवस्त्रिभिरन्वितस्त्वहम् । तदेतदुत्सादितबाध्यबाधकं निषिध्य चोर्मीन्विरमेत तन्मुनिः ३१ ।
PADACHEDA
न यत्र सृज्यम् सृजता उभयोः परम् श्रेयः च जीवः त्रिभिः अन्वितः तु अहम् । तत् एतत् उत्सादित-बाध्य-बाधकम् निषिध्य च ऊर्मीन् विरमेत तत् मुनिः ।
TRANSLITERATION
na yatra sṛjyam sṛjatā ubhayoḥ param śreyaḥ ca jīvaḥ tribhiḥ anvitaḥ tu aham . tat etat utsādita-bādhya-bādhakam niṣidhya ca ūrmīn virameta tat muniḥ .