Bhagavata Purana

Adhyaya - 1

Sage Curse : Imprecating the Annihilation of Yadu's Race

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
कृत्वा दैत्यवधं कृष्णः सरामो यदुभिर्वृतः । भुवोऽवतारयद्भारं जविष्ठं जनयन्कलिम् ॥१॥
kṛtvā daityavadhaṃ kṛṣṇaḥ sarāmo yadubhirvṛtaḥ | bhuvo'vatārayadbhāraṃ javiṣṭhaṃ janayankalim ||1||

Adhyaya:    1

Shloka :    1

ये कोपिताः सुबहु पाण्डुसुताः सपत्नैः दुर्द्यूतहेलनकचग्रहणादिभिस्तान् । कृत्वा निमित्तमितरेतरतः समेतान् हत्वा नृपान्निरहरत्क्षितिभारमीशः॥२॥
ye kopitāḥ subahu pāṇḍusutāḥ sapatnaiḥ durdyūtahelanakacagrahaṇādibhistān | kṛtvā nimittamitaretarataḥ sametān hatvā nṛpānniraharatkṣitibhāramīśaḥ||2||

Adhyaya:    1

Shloka :    2

भूभारराजपृतना यदुभिर्निरस्य गुप्तैः स्वबाहुभिरचिन्तयदप्रमेयः । मन्येऽवनेर्ननु गतोऽप्यगतं हि भारं यद्यादवं कुलमहो अविषह्यमास्ते ॥३॥
bhūbhārarājapṛtanā yadubhirnirasya guptaiḥ svabāhubhiracintayadaprameyaḥ | manye'vanernanu gato'pyagataṃ hi bhāraṃ yadyādavaṃ kulamaho aviṣahyamāste ||3||

Adhyaya:    1

Shloka :    3

नैवान्यतः परिभवोऽस्य भवेत्कथञ्चिन् मत्संश्रयस्य विभवोन्नहनस्य नित्यम् । अन्तः कलिं यदुकुलस्य विधाय वेणु स्तम्बस्य वह्निमिव शान्तिमुपैमि धाम ॥४॥
naivānyataḥ paribhavo'sya bhavetkathañcin matsaṃśrayasya vibhavonnahanasya nityam | antaḥ kaliṃ yadukulasya vidhāya veṇu stambasya vahnimiva śāntimupaimi dhāma ||4||

Adhyaya:    1

Shloka :    4

एवं व्यवसितो राजन्सत्यसङ्कल्प ईश्वरः । शापव्याजेन विप्राणां सञ्जह्रे स्वकुलं विभुः ॥५॥
evaṃ vyavasito rājansatyasaṅkalpa īśvaraḥ | śāpavyājena viprāṇāṃ sañjahre svakulaṃ vibhuḥ ||5||

Adhyaya:    1

Shloka :    5

स्वमूर्त्या लोकलावण्यनिर्मुक्त्या लोचनं नृणाम् । गीर्भिस्ताः स्मरतां चित्तं पदैस्तानीक्षतां क्रियाः ॥६॥
svamūrtyā lokalāvaṇyanirmuktyā locanaṃ nṛṇām | gīrbhistāḥ smaratāṃ cittaṃ padaistānīkṣatāṃ kriyāḥ ||6||

Adhyaya:    1

Shloka :    6

आच्छिद्य कीर्तिं सुश्लोकां वितत्य ह्यञ्जसा नु कौ । तमोऽनया तरिष्यन्तीत्यगात्स्वं पदमीश्वरः ॥७॥
ācchidya kīrtiṃ suślokāṃ vitatya hyañjasā nu kau | tamo'nayā tariṣyantītyagātsvaṃ padamīśvaraḥ ||7||

Adhyaya:    1

Shloka :    7

श्रीराजोवाच
ब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनाम् । विप्रशापः कथमभूद्वृष्णीनां कृष्णचेतसाम् ॥८॥
brahmaṇyānāṃ vadānyānāṃ nityaṃ vṛddhopasevinām | vipraśāpaḥ kathamabhūdvṛṣṇīnāṃ kṛṣṇacetasām ||8||

Adhyaya:    1

Shloka :    8

यन्निमित्तः स वै शापो यादृशो द्विजसत्तम । कथमेकात्मनां भेद एतत्सर्वं वदस्व मे ॥९॥
yannimittaḥ sa vai śāpo yādṛśo dvijasattama | kathamekātmanāṃ bheda etatsarvaṃ vadasva me ||9||

Adhyaya:    1

Shloka :    9

श्रीबादरायणिरुवाच
बिभ्रद्वपुः सकलसुन्दरसन्निवेशं कर्माचरन्भुवि सुमङ्गलमाप्तकामः । आस्थाय धाम रममाण उदारकीर्तिः संहर्तुमैच्छत कुलं स्थितकृत्यशेषः ॥१०॥
bibhradvapuḥ sakalasundarasanniveśaṃ karmācaranbhuvi sumaṅgalamāptakāmaḥ | āsthāya dhāma ramamāṇa udārakīrtiḥ saṃhartumaicchata kulaṃ sthitakṛtyaśeṣaḥ ||10||

Adhyaya:    1

Shloka :    10

कर्माणि पुण्यनिवहानि सुमङ्गलानि गायज्जगत्कलिमलापहराणि कृत्वा । कालात्मना निवसता यदुदेवगेहे पिण्डारकं समगमन्मुनयो निसृष्टाः॥।१॥
karmāṇi puṇyanivahāni sumaṅgalāni gāyajjagatkalimalāpaharāṇi kṛtvā | kālātmanā nivasatā yadudevagehe piṇḍārakaṃ samagamanmunayo nisṛṣṭāḥ|||1||

Adhyaya:    1

Shloka :    11

विश्वामित्रोऽसितः कण्वो दुर्वासा भृगुरङ्गिराः । कश्यपो वामदेवोऽत्रिः वसिष्ठो नारदादयः ॥१२॥
viśvāmitro'sitaḥ kaṇvo durvāsā bhṛguraṅgirāḥ | kaśyapo vāmadevo'triḥ vasiṣṭho nāradādayaḥ ||12||

Adhyaya:    1

Shloka :    12

क्रीडन्तस्तानुपव्रज्य कुमारा यदुनन्दनाः । उपसङ्गृह्य पप्रच्छुरविनीता विनीतवत् ॥१३॥
krīḍantastānupavrajya kumārā yadunandanāḥ | upasaṅgṛhya papracchuravinītā vinītavat ||13||

Adhyaya:    1

Shloka :    13

ते वेषयित्वा स्त्रीवेषैः साम्बं जाम्बवतीसुतम् । एषा पृच्छति वो विप्रा अन्तर्वत्न्यसितेक्षणा ॥१४॥
te veṣayitvā strīveṣaiḥ sāmbaṃ jāmbavatīsutam | eṣā pṛcchati vo viprā antarvatnyasitekṣaṇā ||14||

Adhyaya:    1

Shloka :    14

प्रष्टुं विलज्जती साक्षात्प्रब्रूतामोघदर्शनाः । प्रसोष्यन्ती पुत्रकामा किं स्वित्सञ्जनयिष्यति ॥१५॥
praṣṭuṃ vilajjatī sākṣātprabrūtāmoghadarśanāḥ | prasoṣyantī putrakāmā kiṃ svitsañjanayiṣyati ||15||

Adhyaya:    1

Shloka :    15

एवं प्रलब्धा मुनयस्तानूचुः कुपिता नृप । जनयिष्यति वो मन्दा मुसलं कुलनाशनम् ॥१६॥
evaṃ pralabdhā munayastānūcuḥ kupitā nṛpa | janayiṣyati vo mandā musalaṃ kulanāśanam ||16||

Adhyaya:    1

Shloka :    16

तच्छ्रुत्वा तेऽतिसन्त्रस्ता विमुच्य सहसोदरम् । साम्बस्य ददृशुस्तस्मिन् मुसलं खल्वयस्मयम् ॥१७॥
tacchrutvā te'tisantrastā vimucya sahasodaram | sāmbasya dadṛśustasmin musalaṃ khalvayasmayam ||17||

Adhyaya:    1

Shloka :    17

किं कृतं मन्दभाग्यैर्नः किं वदिष्यन्ति नो जनाः । इति विह्वलिता गेहानादाय मुसलं ययुः ॥१८॥
kiṃ kṛtaṃ mandabhāgyairnaḥ kiṃ vadiṣyanti no janāḥ | iti vihvalitā gehānādāya musalaṃ yayuḥ ||18||

Adhyaya:    1

Shloka :    18

तच्चोपनीय सदसि परिम्लानमुखश्रियः । राज्ञ आवेदयाञ्चक्रुः सर्वयादवसन्निधौ ॥१९॥
taccopanīya sadasi parimlānamukhaśriyaḥ | rājña āvedayāñcakruḥ sarvayādavasannidhau ||19||

Adhyaya:    1

Shloka :    19

श्रुत्वामोघं विप्रशापं दृष्ट्वा च मुसलं नृप । विस्मिता भयसन्त्रस्ता बभूवुर्द्वारकौकसः ॥२०॥
śrutvāmoghaṃ vipraśāpaṃ dṛṣṭvā ca musalaṃ nṛpa | vismitā bhayasantrastā babhūvurdvārakaukasaḥ ||20||

Adhyaya:    1

Shloka :    20

तच्चूर्णयित्वा मुसलं यदुराजः स आहुकः । समुद्रसलिले प्रास्यल्लोहं चास्यावशेषितम् ॥२१॥
taccūrṇayitvā musalaṃ yadurājaḥ sa āhukaḥ | samudrasalile prāsyallohaṃ cāsyāvaśeṣitam ||21||

Adhyaya:    1

Shloka :    21

कश्चिन्मत्स्योऽग्रसील्लोहं चूर्णानि तरलैस्ततः । उह्यमानानि वेलायां लग्नान्यासन्किलैरकाः ॥२२॥
kaścinmatsyo'grasīllohaṃ cūrṇāni taralaistataḥ | uhyamānāni velāyāṃ lagnānyāsankilairakāḥ ||22||

Adhyaya:    1

Shloka :    22

मत्स्यो गृहीतो मत्स्यघ्नैर्जालेनान्यैः सहार्णवे । तस्योदरगतं लोहं स शल्ये लुब्धकोऽकरोत् ॥२३॥
matsyo gṛhīto matsyaghnairjālenānyaiḥ sahārṇave | tasyodaragataṃ lohaṃ sa śalye lubdhako'karot ||23||

Adhyaya:    1

Shloka :    23

भगवान्ज्ञातसर्वार्थ ईश्वरोऽपि तदन्यथा । कर्तुं नैच्छद्विप्रशापं कालरूप्यन्वमोदत ॥२४॥
bhagavānjñātasarvārtha īśvaro'pi tadanyathā | kartuṃ naicchadvipraśāpaṃ kālarūpyanvamodata ||24||

Adhyaya:    1

Shloka :    24

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे प्रथमोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmekādaśaskandhe prathamo'dhyāyaḥ

Adhyaya:    1

Shloka :    25

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In