| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

कृत्वा दैत्यवधं कृष्णः सरामो यदुभिर्वृतः । भुवोऽवतारयद्भारं जविष्ठं जनयन्कलिम् ॥१॥
kṛtvā daityavadhaṃ kṛṣṇaḥ sarāmo yadubhirvṛtaḥ . bhuvo'vatārayadbhāraṃ javiṣṭhaṃ janayankalim ..1..
ये कोपिताः सुबहु पाण्डुसुताः सपत्नैः दुर्द्यूतहेलनकचग्रहणादिभिस्तान् । कृत्वा निमित्तमितरेतरतः समेतान् हत्वा नृपान्निरहरत्क्षितिभारमीशः॥२॥
ye kopitāḥ subahu pāṇḍusutāḥ sapatnaiḥ durdyūtahelanakacagrahaṇādibhistān . kṛtvā nimittamitaretarataḥ sametān hatvā nṛpānniraharatkṣitibhāramīśaḥ..2..
भूभारराजपृतना यदुभिर्निरस्य गुप्तैः स्वबाहुभिरचिन्तयदप्रमेयः । मन्येऽवनेर्ननु गतोऽप्यगतं हि भारं यद्यादवं कुलमहो अविषह्यमास्ते ॥३॥
bhūbhārarājapṛtanā yadubhirnirasya guptaiḥ svabāhubhiracintayadaprameyaḥ . manye'vanernanu gato'pyagataṃ hi bhāraṃ yadyādavaṃ kulamaho aviṣahyamāste ..3..
नैवान्यतः परिभवोऽस्य भवेत्कथञ्चिन् मत्संश्रयस्य विभवोन्नहनस्य नित्यम् । अन्तः कलिं यदुकुलस्य विधाय वेणु स्तम्बस्य वह्निमिव शान्तिमुपैमि धाम ॥४॥
naivānyataḥ paribhavo'sya bhavetkathañcin matsaṃśrayasya vibhavonnahanasya nityam . antaḥ kaliṃ yadukulasya vidhāya veṇu stambasya vahnimiva śāntimupaimi dhāma ..4..
एवं व्यवसितो राजन्सत्यसङ्कल्प ईश्वरः । शापव्याजेन विप्राणां सञ्जह्रे स्वकुलं विभुः ॥५॥
evaṃ vyavasito rājansatyasaṅkalpa īśvaraḥ . śāpavyājena viprāṇāṃ sañjahre svakulaṃ vibhuḥ ..5..
स्वमूर्त्या लोकलावण्यनिर्मुक्त्या लोचनं नृणाम् । गीर्भिस्ताः स्मरतां चित्तं पदैस्तानीक्षतां क्रियाः ॥६॥
svamūrtyā lokalāvaṇyanirmuktyā locanaṃ nṛṇām . gīrbhistāḥ smaratāṃ cittaṃ padaistānīkṣatāṃ kriyāḥ ..6..
आच्छिद्य कीर्तिं सुश्लोकां वितत्य ह्यञ्जसा नु कौ । तमोऽनया तरिष्यन्तीत्यगात्स्वं पदमीश्वरः ॥७॥
ācchidya kīrtiṃ suślokāṃ vitatya hyañjasā nu kau . tamo'nayā tariṣyantītyagātsvaṃ padamīśvaraḥ ..7..
श्रीराजोवाच
ब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनाम् । विप्रशापः कथमभूद्वृष्णीनां कृष्णचेतसाम् ॥८॥
brahmaṇyānāṃ vadānyānāṃ nityaṃ vṛddhopasevinām . vipraśāpaḥ kathamabhūdvṛṣṇīnāṃ kṛṣṇacetasām ..8..
यन्निमित्तः स वै शापो यादृशो द्विजसत्तम । कथमेकात्मनां भेद एतत्सर्वं वदस्व मे ॥९॥
yannimittaḥ sa vai śāpo yādṛśo dvijasattama . kathamekātmanāṃ bheda etatsarvaṃ vadasva me ..9..
श्रीबादरायणिरुवाच
बिभ्रद्वपुः सकलसुन्दरसन्निवेशं कर्माचरन्भुवि सुमङ्गलमाप्तकामः । आस्थाय धाम रममाण उदारकीर्तिः संहर्तुमैच्छत कुलं स्थितकृत्यशेषः ॥१०॥
bibhradvapuḥ sakalasundarasanniveśaṃ karmācaranbhuvi sumaṅgalamāptakāmaḥ . āsthāya dhāma ramamāṇa udārakīrtiḥ saṃhartumaicchata kulaṃ sthitakṛtyaśeṣaḥ ..10..
कर्माणि पुण्यनिवहानि सुमङ्गलानि गायज्जगत्कलिमलापहराणि कृत्वा । कालात्मना निवसता यदुदेवगेहे पिण्डारकं समगमन्मुनयो निसृष्टाः॥।१॥
karmāṇi puṇyanivahāni sumaṅgalāni gāyajjagatkalimalāpaharāṇi kṛtvā . kālātmanā nivasatā yadudevagehe piṇḍārakaṃ samagamanmunayo nisṛṣṭāḥ...1..
विश्वामित्रोऽसितः कण्वो दुर्वासा भृगुरङ्गिराः । कश्यपो वामदेवोऽत्रिः वसिष्ठो नारदादयः ॥१२॥
viśvāmitro'sitaḥ kaṇvo durvāsā bhṛguraṅgirāḥ . kaśyapo vāmadevo'triḥ vasiṣṭho nāradādayaḥ ..12..
क्रीडन्तस्तानुपव्रज्य कुमारा यदुनन्दनाः । उपसङ्गृह्य पप्रच्छुरविनीता विनीतवत् ॥१३॥
krīḍantastānupavrajya kumārā yadunandanāḥ . upasaṅgṛhya papracchuravinītā vinītavat ..13..
ते वेषयित्वा स्त्रीवेषैः साम्बं जाम्बवतीसुतम् । एषा पृच्छति वो विप्रा अन्तर्वत्न्यसितेक्षणा ॥१४॥
te veṣayitvā strīveṣaiḥ sāmbaṃ jāmbavatīsutam . eṣā pṛcchati vo viprā antarvatnyasitekṣaṇā ..14..
प्रष्टुं विलज्जती साक्षात्प्रब्रूतामोघदर्शनाः । प्रसोष्यन्ती पुत्रकामा किं स्वित्सञ्जनयिष्यति ॥१५॥
praṣṭuṃ vilajjatī sākṣātprabrūtāmoghadarśanāḥ . prasoṣyantī putrakāmā kiṃ svitsañjanayiṣyati ..15..
एवं प्रलब्धा मुनयस्तानूचुः कुपिता नृप । जनयिष्यति वो मन्दा मुसलं कुलनाशनम् ॥१६॥
evaṃ pralabdhā munayastānūcuḥ kupitā nṛpa . janayiṣyati vo mandā musalaṃ kulanāśanam ..16..
तच्छ्रुत्वा तेऽतिसन्त्रस्ता विमुच्य सहसोदरम् । साम्बस्य ददृशुस्तस्मिन् मुसलं खल्वयस्मयम् ॥१७॥
tacchrutvā te'tisantrastā vimucya sahasodaram . sāmbasya dadṛśustasmin musalaṃ khalvayasmayam ..17..
किं कृतं मन्दभाग्यैर्नः किं वदिष्यन्ति नो जनाः । इति विह्वलिता गेहानादाय मुसलं ययुः ॥१८॥
kiṃ kṛtaṃ mandabhāgyairnaḥ kiṃ vadiṣyanti no janāḥ . iti vihvalitā gehānādāya musalaṃ yayuḥ ..18..
तच्चोपनीय सदसि परिम्लानमुखश्रियः । राज्ञ आवेदयाञ्चक्रुः सर्वयादवसन्निधौ ॥१९॥
taccopanīya sadasi parimlānamukhaśriyaḥ . rājña āvedayāñcakruḥ sarvayādavasannidhau ..19..
श्रुत्वामोघं विप्रशापं दृष्ट्वा च मुसलं नृप । विस्मिता भयसन्त्रस्ता बभूवुर्द्वारकौकसः ॥२०॥
śrutvāmoghaṃ vipraśāpaṃ dṛṣṭvā ca musalaṃ nṛpa . vismitā bhayasantrastā babhūvurdvārakaukasaḥ ..20..
तच्चूर्णयित्वा मुसलं यदुराजः स आहुकः । समुद्रसलिले प्रास्यल्लोहं चास्यावशेषितम् ॥२१॥
taccūrṇayitvā musalaṃ yadurājaḥ sa āhukaḥ . samudrasalile prāsyallohaṃ cāsyāvaśeṣitam ..21..
कश्चिन्मत्स्योऽग्रसील्लोहं चूर्णानि तरलैस्ततः । उह्यमानानि वेलायां लग्नान्यासन्किलैरकाः ॥२२॥
kaścinmatsyo'grasīllohaṃ cūrṇāni taralaistataḥ . uhyamānāni velāyāṃ lagnānyāsankilairakāḥ ..22..
मत्स्यो गृहीतो मत्स्यघ्नैर्जालेनान्यैः सहार्णवे । तस्योदरगतं लोहं स शल्ये लुब्धकोऽकरोत् ॥२३॥
matsyo gṛhīto matsyaghnairjālenānyaiḥ sahārṇave . tasyodaragataṃ lohaṃ sa śalye lubdhako'karot ..23..
भगवान्ज्ञातसर्वार्थ ईश्वरोऽपि तदन्यथा । कर्तुं नैच्छद्विप्रशापं कालरूप्यन्वमोदत ॥२४॥
bhagavānjñātasarvārtha īśvaro'pi tadanyathā . kartuṃ naicchadvipraśāpaṃ kālarūpyanvamodata ..24..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे प्रथमोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmekādaśaskandhe prathamo'dhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In