Bhagavata Purana

Adhyaya - 18

Duties of Hermits and Sannyasins

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सहैव वा । वन एव वसेत् शान्तः तृतीयं भागमायुषः ॥ १ ॥
vanaṃ vivikṣuḥ putreṣu bhāryāṃ nyasya sahaiva vā | vana eva vaset śāntaḥ tṛtīyaṃ bhāgamāyuṣaḥ || 1 ||

Adhyaya:    18

Shloka :    1

श्रीभगवानुवाच - ( अनुष्टुप् )
कन्दमूलफलैः वन्यैः मेध्यैः वृत्तिं प्रकल्पयेत् । वसीत वल्कलं वासः तृणपर्णाजिनानि च ॥ २ ॥
kandamūlaphalaiḥ vanyaiḥ medhyaiḥ vṛttiṃ prakalpayet | vasīta valkalaṃ vāsaḥ tṛṇaparṇājināni ca || 2 ||

Adhyaya:    18

Shloka :    2

केशरोमनखश्मश्रुमलानि बिभृयाद् दतः । न धावेदप्सु मज्जेत त्रिकालं स्थण्डिलेशयः ॥ ३ ॥
keśaromanakhaśmaśrumalāni bibhṛyād dataḥ | na dhāvedapsu majjeta trikālaṃ sthaṇḍileśayaḥ || 3 ||

Adhyaya:    18

Shloka :    3

ग्रीष्मे तप्येत पञ्चाग्नीन् वर्षास्वासारषाड् जले । आकण्ठमग्नः शिशिरे एवंवृत्तस्तपश्चरेत् ॥ ४ ॥
grīṣme tapyeta pañcāgnīn varṣāsvāsāraṣāḍ jale | ākaṇṭhamagnaḥ śiśire evaṃvṛttastapaścaret || 4 ||

Adhyaya:    18

Shloka :    4

अग्निपक्वं समश्नीयात् कालपक्वमथापि वा । उलूखलाश्मकुट्टो वा दन्तोलूखल एव वा ॥ ५ ॥
agnipakvaṃ samaśnīyāt kālapakvamathāpi vā | ulūkhalāśmakuṭṭo vā dantolūkhala eva vā || 5 ||

Adhyaya:    18

Shloka :    5

स्वयं सञ्चिनुयात् सर्वम् आत्मनो वृत्तिकारणम् । देशकालबलाभिज्ञो नाददीतान्यदाऽऽहृतम् ॥ ६ ॥
svayaṃ sañcinuyāt sarvam ātmano vṛttikāraṇam | deśakālabalābhijño nādadītānyadā''hṛtam || 6 ||

Adhyaya:    18

Shloka :    6

वन्यैश्चरु-पुरोडाशैः निर्वपेत् कालचोदितान् । न तु श्रौतेन पशुना मां यजेत वनाश्रमी ॥ ७ ॥
vanyaiścaru-puroḍāśaiḥ nirvapet kālacoditān | na tu śrautena paśunā māṃ yajeta vanāśramī || 7 ||

Adhyaya:    18

Shloka :    7

अग्निहोत्रं च दर्शश्च पौर्णमासश्च पूर्ववत् । चातुर्मास्यानि च मुनेः आम्नातानि च नैगमैः ॥ ८ ॥
agnihotraṃ ca darśaśca paurṇamāsaśca pūrvavat | cāturmāsyāni ca muneḥ āmnātāni ca naigamaiḥ || 8 ||

Adhyaya:    18

Shloka :    8

एवं चीर्णेन तपसा मुनिः र्धमनिसंततः । मां तपोमयमाराध्य ऋषिलोकादुपैति माम् ॥ ९ ॥
evaṃ cīrṇena tapasā muniḥ rdhamanisaṃtataḥ | māṃ tapomayamārādhya ṛṣilokādupaiti mām || 9 ||

Adhyaya:    18

Shloka :    9

यस्त्वेतत्कृच्छ्रतश्चीर्णं तपो निःश्रेयसं महत् । कामायाल्पीयसे युञ्ज्याद् बालिशः कोऽपरस्ततः ॥ १० ॥
yastvetatkṛcchrataścīrṇaṃ tapo niḥśreyasaṃ mahat | kāmāyālpīyase yuñjyād bāliśaḥ ko'parastataḥ || 10 ||

Adhyaya:    18

Shloka :    10

यदासौ नियमेऽकल्पो जरया जातवेपथुः । आत्मन्यग्नीन् समारोप्य मच्चित्तोऽग्निं समाविशेत् ॥ ११ ॥
yadāsau niyame'kalpo jarayā jātavepathuḥ | ātmanyagnīn samāropya maccitto'gniṃ samāviśet || 11 ||

Adhyaya:    18

Shloka :    11

यदा कर्मविपाकेषु लोकेषु निरयात्मसु । विरागो जायते सम्यङ् न्यस्ताग्निः प्रव्रजेत्ततः ॥ १२ ॥
yadā karmavipākeṣu lokeṣu nirayātmasu | virāgo jāyate samyaṅ nyastāgniḥ pravrajettataḥ || 12 ||

Adhyaya:    18

Shloka :    12

इष्ट्वा यथोपदेशं मां दत्त्वा सर्वस्वमृत्विजे । अग्नीन् स्वप्राण आवेश्य निरपेक्षः परिव्रजेत् ॥ १३ ॥
iṣṭvā yathopadeśaṃ māṃ dattvā sarvasvamṛtvije | agnīn svaprāṇa āveśya nirapekṣaḥ parivrajet || 13 ||

Adhyaya:    18

Shloka :    13

विप्रस्य वै संन्यसतो देवा दारादिरूपिणः । विघ्नान् कुर्वन्त्ययं ह्यस्मान् आक्रम्य समियात् परम् ॥ १४ ॥
viprasya vai saṃnyasato devā dārādirūpiṇaḥ | vighnān kurvantyayaṃ hyasmān ākramya samiyāt param || 14 ||

Adhyaya:    18

Shloka :    14

बिभृयाच्चेन् मुनिर्वासः कौपीनाच्छादनं परम् । त्यक्तं न दण्डपात्राभ्याम् अन्यत् किञ्चिद् अनापदि ॥ १५ ॥
bibhṛyāccen munirvāsaḥ kaupīnācchādanaṃ param | tyaktaṃ na daṇḍapātrābhyām anyat kiñcid anāpadi || 15 ||

Adhyaya:    18

Shloka :    15

दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं पिबेत् जलम् । सत्यपूतां वदेद् वाचं मनःपूतं समाचरेत् ॥ १६ ॥
dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ pibet jalam | satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret || 16 ||

Adhyaya:    18

Shloka :    16

मौनानीहानिलायामाः दण्डा वाक्-देह-चेतसाम् । न ह्येते यस्य सन्त्यङ्ग वेणुभिर्न भवेद् यतिः ॥ १७ ॥
maunānīhānilāyāmāḥ daṇḍā vāk-deha-cetasām | na hyete yasya santyaṅga veṇubhirna bhaved yatiḥ || 17 ||

Adhyaya:    18

Shloka :    17

भिक्षां चतुर्षु वर्णेषु विगर्ह्यान् वर्जयन् चरेत् । सप्तागारान् असङ्‌क्लृप्तान् तुष्येत् लब्धेन तावता ॥ १८ ॥
bhikṣāṃ caturṣu varṇeṣu vigarhyān varjayan caret | saptāgārān asaṅ‌klṛptān tuṣyet labdhena tāvatā || 18 ||

Adhyaya:    18

Shloka :    18

बहिर्जलाशयं गत्वा तत्रोपस्पृश्य वाग्यतः । विभज्य पावितं शेषं भुञ्जीताशेषमाहृतम् ॥ १९ ॥
bahirjalāśayaṃ gatvā tatropaspṛśya vāgyataḥ | vibhajya pāvitaṃ śeṣaṃ bhuñjītāśeṣamāhṛtam || 19 ||

Adhyaya:    18

Shloka :    19

एकश्चरेत् महीमेतां निःसङ्गः संयतेन्द्रियः । आत्मक्रीड आत्मरत आत्मवान् समदर्शनः ॥ २० ॥
ekaścaret mahīmetāṃ niḥsaṅgaḥ saṃyatendriyaḥ | ātmakrīḍa ātmarata ātmavān samadarśanaḥ || 20 ||

Adhyaya:    18

Shloka :    20

विविक्तक्षेमशरणो मद्‍भावविमलाशयः । आत्मानं चिन्तयेदेकमभेदेन मया मुनिः ॥ २१ ॥
viviktakṣemaśaraṇo mad‍bhāvavimalāśayaḥ | ātmānaṃ cintayedekamabhedena mayā muniḥ || 21 ||

Adhyaya:    18

Shloka :    21

अन्वीक्षेतात्मनो बन्धं मोक्षं च ज्ञाननिष्ठया । बन्ध इन्द्रियविक्षेपो मोक्ष एषां च संयमः ॥ २२ ॥
anvīkṣetātmano bandhaṃ mokṣaṃ ca jñānaniṣṭhayā | bandha indriyavikṣepo mokṣa eṣāṃ ca saṃyamaḥ || 22 ||

Adhyaya:    18

Shloka :    22

तस्मान्नियम्य षड्वर्गं मद्‍भावेन चरेन् मुनिः । विरक्तः क्षुद्रकामेभ्यो लब्ध्वा आत्मनि सुखं महत् ॥ २३ ॥
tasmānniyamya ṣaḍvargaṃ mad‍bhāvena caren muniḥ | viraktaḥ kṣudrakāmebhyo labdhvā ātmani sukhaṃ mahat || 23 ||

Adhyaya:    18

Shloka :    23

पुरग्रामव्रजान् सार्थान् भिक्षार्थं प्रविशंश्चरेत् । पुण्यदेश सरिच्छैशैल वनाश्रमवतीं महीम् ॥ २४ ॥
puragrāmavrajān sārthān bhikṣārthaṃ praviśaṃścaret | puṇyadeśa saricchaiśaila vanāśramavatīṃ mahīm || 24 ||

Adhyaya:    18

Shloka :    24

वानप्रस्थाश्रमपदेषु अभीक्ष्णं भैक्ष्यमाचरेत् । संसिध्यत्याश्वसंमोहः शुद्धसत्त्वः शिलान्धसा ॥ २५ ॥
vānaprasthāśramapadeṣu abhīkṣṇaṃ bhaikṣyamācaret | saṃsidhyatyāśvasaṃmohaḥ śuddhasattvaḥ śilāndhasā || 25 ||

Adhyaya:    18

Shloka :    25

नैतद् वस्तुतया पश्येद् दृश्यमानं विनश्यति । असक्तचित्तो विरमेद् इहामुत्र चिकीर्षितात् ॥ २६ ॥
naitad vastutayā paśyed dṛśyamānaṃ vinaśyati | asaktacitto viramed ihāmutra cikīrṣitāt || 26 ||

Adhyaya:    18

Shloka :    26

यदेतदात्मनि जगन् मनो-वाक्-प्राण-संहतम् । सर्वं मायेति तर्केण स्वस्थः त्यक्त्वा न तत्स्मरेत् ॥ २७ ॥
yadetadātmani jagan mano-vāk-prāṇa-saṃhatam | sarvaṃ māyeti tarkeṇa svasthaḥ tyaktvā na tatsmaret || 27 ||

Adhyaya:    18

Shloka :    27

ज्ञाननिष्ठो विरक्तो वा मद्‍भक्तो वाऽनपेक्षकः । सलिङ्गान् आश्रमान् त्यक्त्वा चरेद् अविधिगोचरः ॥ २८ ॥
jñānaniṣṭho virakto vā mad‍bhakto vā'napekṣakaḥ | saliṅgān āśramān tyaktvā cared avidhigocaraḥ || 28 ||

Adhyaya:    18

Shloka :    28

बुधो बालकवत् क्रीडेत् कुशलो जडवच्चरेत् । वदेद् उन्मत्तवद् विद्वान् गोचर्यां नैगमश्चरेत् ॥ २९ ॥
budho bālakavat krīḍet kuśalo jaḍavaccaret | vaded unmattavad vidvān gocaryāṃ naigamaścaret || 29 ||

Adhyaya:    18

Shloka :    29

वेदवादरतो न स्यात् न पाखण्डी न हैतुकः । शुष्कवादविवादे न कञ्चित् पक्षं समाश्रयेत् ॥ ३० ॥
vedavādarato na syāt na pākhaṇḍī na haitukaḥ | śuṣkavādavivāde na kañcit pakṣaṃ samāśrayet || 30 ||

Adhyaya:    18

Shloka :    30

नोद्विजेत जनाद् धीरो जनं चोद्वेजयेत् न तु । अतिवादान् तितिक्षेत नावमन्येत कञ्चन । देहमुद्दिश्य पशुवत् वैरं कुर्यान् न केनचित् ॥ ३१ ॥
nodvijeta janād dhīro janaṃ codvejayet na tu | ativādān titikṣeta nāvamanyeta kañcana | dehamuddiśya paśuvat vairaṃ kuryān na kenacit || 31 ||

Adhyaya:    18

Shloka :    31

एक एव परो ह्यात्मा भूतेष्वात्मन्यवस्थितः । यथेदमुदपात्रेषु भूतान्येकात्मकानि च ॥ ३२ ॥
eka eva paro hyātmā bhūteṣvātmanyavasthitaḥ | yathedamudapātreṣu bhūtānyekātmakāni ca || 32 ||

Adhyaya:    18

Shloka :    32

अलब्ध्वा न विषीदेत कालेकालेऽशनं क्वचित् । लब्ध्वा न हृष्येद्-धृतिमानुभयं दैवतं त्रितम् ॥ ३३ ॥
alabdhvā na viṣīdeta kālekāle'śanaṃ kvacit | labdhvā na hṛṣyed-dhṛtimānubhayaṃ daivataṃ tritam || 33 ||

Adhyaya:    18

Shloka :    33

आहारार्थं समीहेत युक्तं तत् प्राणधारणम् । तत्त्वं विमृश्यते तेन तद् विज्ञाय विमुच्यते ॥ ३४ ॥
āhārārthaṃ samīheta yuktaṃ tat prāṇadhāraṇam | tattvaṃ vimṛśyate tena tad vijñāya vimucyate || 34 ||

Adhyaya:    18

Shloka :    34

यदृच्छयोपपन्नान्नमद्यात् श्रेष्ठमुतापरम् । तथा वासः तथा शय्यां प्राप्तं प्राप्तं भजेन् मुनिः ॥ ३५ ॥
yadṛcchayopapannānnamadyāt śreṣṭhamutāparam | tathā vāsaḥ tathā śayyāṃ prāptaṃ prāptaṃ bhajen muniḥ || 35 ||

Adhyaya:    18

Shloka :    35

शौचमाचमनं स्नानं न तु चोदनया चरेत् । अन्यांश्च नियमान् ज्ञानी यथाहं लीलयेश्वरः ॥ ३६ ॥
śaucamācamanaṃ snānaṃ na tu codanayā caret | anyāṃśca niyamān jñānī yathāhaṃ līlayeśvaraḥ || 36 ||

Adhyaya:    18

Shloka :    36

न हि तस्य विकल्पाख्या या च मद् वीक्षया हता । आ देहान्तात् क्वचित् ख्यातिः ततः संपद्यते मया ॥ ३७ ॥
na hi tasya vikalpākhyā yā ca mad vīkṣayā hatā | ā dehāntāt kvacit khyātiḥ tataḥ saṃpadyate mayā || 37 ||

Adhyaya:    18

Shloka :    37

दुःखोदर्केषु कामेषु जातनिर्वेद आत्मवान् । अजिज्ञासित मद्धर्मो गुरुं मुनिमुपाव्रजेत् ॥ ३८ ॥
duḥkhodarkeṣu kāmeṣu jātanirveda ātmavān | ajijñāsita maddharmo guruṃ munimupāvrajet || 38 ||

Adhyaya:    18

Shloka :    38

तावत् परिचरेद् भक्तः श्रद्धावान् अनसूयकः । यावद् ब्रह्म विजानीयान् मामेव गुरुमादृतः ॥ ३९ ॥
tāvat paricared bhaktaḥ śraddhāvān anasūyakaḥ | yāvad brahma vijānīyān māmeva gurumādṛtaḥ || 39 ||

Adhyaya:    18

Shloka :    39

यस्त्वसंयत षड्वर्गः प्रचण्डेन्द्रिय सारथिः । ज्ञानवैराग्यरहितः त्रिदण्डमुपजीवति ॥ ४० ॥
yastvasaṃyata ṣaḍvargaḥ pracaṇḍendriya sārathiḥ | jñānavairāgyarahitaḥ tridaṇḍamupajīvati || 40 ||

Adhyaya:    18

Shloka :    40

सुरान् आत्मानमात्मस्थं निह्नुते मां च धर्महा । अविपक्वकषायोऽस्माद् अमुष्माच्च विहीयते ॥ ४१ ॥
surān ātmānamātmasthaṃ nihnute māṃ ca dharmahā | avipakvakaṣāyo'smād amuṣmācca vihīyate || 41 ||

Adhyaya:    18

Shloka :    41

भिक्षोः धर्मः शमोऽहिंसा तप ईक्षा वनौकसः । गृहिणो भूतरक्षेज्या द्विजस्याचार्यसेवनम् ॥ ४२ ॥
bhikṣoḥ dharmaḥ śamo'hiṃsā tapa īkṣā vanaukasaḥ | gṛhiṇo bhūtarakṣejyā dvijasyācāryasevanam || 42 ||

Adhyaya:    18

Shloka :    42

ब्रह्मचर्यं तपः शौचं संतोषो भूतसौहृदम् । गृहस्थस्यापि ऋतौ गन्तुः सर्वेषां मदुपासनम् ॥ ४३ ॥
brahmacaryaṃ tapaḥ śaucaṃ saṃtoṣo bhūtasauhṛdam | gṛhasthasyāpi ṛtau gantuḥ sarveṣāṃ madupāsanam || 43 ||

Adhyaya:    18

Shloka :    43

इति मां यः स्वधर्मेण भजन् नित्यमनन्यभाक् । सर्वभूतेषु मद्‍भावो मद्‍भक्तिं विन्दते दृढाम् ॥ ४४ ॥
iti māṃ yaḥ svadharmeṇa bhajan nityamananyabhāk | sarvabhūteṣu mad‍bhāvo mad‍bhaktiṃ vindate dṛḍhām || 44 ||

Adhyaya:    18

Shloka :    44

भक्त्योद्धवानपायिन्या सर्वलोकमहेश्वरम् । सर्वोत्पत्त्यप्ययं ब्रह्म कारणं मोपयाति सः ॥ ४५ ॥
bhaktyoddhavānapāyinyā sarvalokamaheśvaram | sarvotpattyapyayaṃ brahma kāraṇaṃ mopayāti saḥ || 45 ||

Adhyaya:    18

Shloka :    45

इति स्वधर्मनिर्णिक्तसत्त्वो निर्ज्ञातमद्‌गतिः । ज्ञानविज्ञान सम्पन्नो न चिरात् समुपैति माम् ॥ ४६ ॥
iti svadharmanirṇiktasattvo nirjñātamad‌gatiḥ | jñānavijñāna sampanno na cirāt samupaiti mām || 46 ||

Adhyaya:    18

Shloka :    46

वर्णाश्रमवतां धर्म एष आचार लक्षणः । स एव मद्‍भक्तियुतो निःश्रेयसकरः परः ॥ ४७ ॥
varṇāśramavatāṃ dharma eṣa ācāra lakṣaṇaḥ | sa eva mad‍bhaktiyuto niḥśreyasakaraḥ paraḥ || 47 ||

Adhyaya:    18

Shloka :    47

एतत्तेऽभिहितं साधो भवान् पृच्छति यच्च माम् । यथा स्वधर्मसंयुक्तो भक्तो मां समियात् परम् ॥ ४८ ॥
etatte'bhihitaṃ sādho bhavān pṛcchati yacca mām | yathā svadharmasaṃyukto bhakto māṃ samiyāt param || 48 ||

Adhyaya:    18

Shloka :    48

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे अष्टादशोऽध्यायः ॥ १८ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ekādaśaskandhe aṣṭādaśo'dhyāyaḥ || 18 ||

Adhyaya:    18

Shloka :    49

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    18

Shloka :    50

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In