Bhagavata Purana

Adhyaya - 20

Elucidation of Karma, Jnana and Bhakti Yogas

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीउद्धव उवाच - ( अनुष्टुप् )
विधिश्च प्रतिषेधश्च निगमो हीश्वरस्य ते । अवेक्षतेऽरविन्दाक्ष गुणं दोषं च कर्मणाम् ॥ १ ॥
vidhiśca pratiṣedhaśca nigamo hīśvarasya te | avekṣate'ravindākṣa guṇaṃ doṣaṃ ca karmaṇām || 1 ||

Adhyaya:    20

Shloka :    1

वर्णाश्रमविकल्पं च प्रतिलोमानुलोमजम् । द्रव्यदेशवयः कालान् स्वर्गं नरकमेव च ॥ २ ॥
varṇāśramavikalpaṃ ca pratilomānulomajam | dravyadeśavayaḥ kālān svargaṃ narakameva ca || 2 ||

Adhyaya:    20

Shloka :    2

गुणदोषभिदादृष्टिमन्तरेण वचस्तव । निःश्रेयसं कथं नॄणां निषेधविधिलक्षणम् ॥ ३ ॥
guṇadoṣabhidādṛṣṭimantareṇa vacastava | niḥśreyasaṃ kathaṃ nṝṇāṃ niṣedhavidhilakṣaṇam || 3 ||

Adhyaya:    20

Shloka :    3

पितृदेवमनुष्यानां वेदश्चक्षुस्तवेश्वर । श्रेयस्त्वनुपलब्धेऽर्थे साध्यसाधनयोरपि ॥ ४ ॥
pitṛdevamanuṣyānāṃ vedaścakṣustaveśvara | śreyastvanupalabdhe'rthe sādhyasādhanayorapi || 4 ||

Adhyaya:    20

Shloka :    4

गुणदोषभिदादृष्टिः निगमात्ते न हि स्वतः । निगमेनापवादश्च भिदाया इति ह भ्रमः ॥ ५ ॥
guṇadoṣabhidādṛṣṭiḥ nigamātte na hi svataḥ | nigamenāpavādaśca bhidāyā iti ha bhramaḥ || 5 ||

Adhyaya:    20

Shloka :    5

श्रीभगवानुवाच -
योगास्त्रयो मया प्रोक्ता नृणां श्रेयोविधित्सया । ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् ॥ ६ ॥
yogāstrayo mayā proktā nṛṇāṃ śreyovidhitsayā | jñānaṃ karma ca bhaktiśca nopāyo'nyo'sti kutracit || 6 ||

Adhyaya:    20

Shloka :    6

निर्विण्णानां ज्ञानयोगो न्यासिनामिह कर्मसु । तेषु अनिर्विण्णचित्तानां कर्मयोगस्तु कामिनाम् ॥ ७ ॥
nirviṇṇānāṃ jñānayogo nyāsināmiha karmasu | teṣu anirviṇṇacittānāṃ karmayogastu kāminām || 7 ||

Adhyaya:    20

Shloka :    7

यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् । न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः ॥ ८ ॥
yadṛcchayā matkathādau jātaśraddhastu yaḥ pumān | na nirviṇṇo nātisakto bhaktiyogo'sya siddhidaḥ || 8 ||

Adhyaya:    20

Shloka :    8

तावत् कर्माणि कुर्वीत न निर्विद्येत यावता । मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥ ९ ॥
tāvat karmāṇi kurvīta na nirvidyeta yāvatā | matkathāśravaṇādau vā śraddhā yāvanna jāyate || 9 ||

Adhyaya:    20

Shloka :    9

स्वधर्मस्थो यजन् यज्ञैः अनाशीःकाम उद्धव । न याति स्वर्गनरकौ यद्यन्यन्न समाचरेत् ॥ १० ॥
svadharmastho yajan yajñaiḥ anāśīḥkāma uddhava | na yāti svarganarakau yadyanyanna samācaret || 10 ||

Adhyaya:    20

Shloka :    10

अस्मिंल्लोके वर्तमानः स्वधर्मस्थोऽनघः शुचिः । ज्ञानं विशुद्धमाप्नोति मद्‍भक्तिं वा यदृच्छया ॥ ११ ॥
asmiṃlloke vartamānaḥ svadharmastho'naghaḥ śuciḥ | jñānaṃ viśuddhamāpnoti mad‍bhaktiṃ vā yadṛcchayā || 11 ||

Adhyaya:    20

Shloka :    11

स्वर्गिणोऽप्येतमिच्छन्ति लोकं निरयिणस्तथा । साधकं ज्ञानभक्तिभ्यां उभयं तदसाधकम् ॥ १२ ॥
svargiṇo'pyetamicchanti lokaṃ nirayiṇastathā | sādhakaṃ jñānabhaktibhyāṃ ubhayaṃ tadasādhakam || 12 ||

Adhyaya:    20

Shloka :    12

न नरः स्वर्गतिं काङ्क्षेत् नारकीं वा विचक्षणः । नेमं लोकं च काङ्क्षेत देहावेशात् प्रमाद्यति ॥ १३ ॥
na naraḥ svargatiṃ kāṅkṣet nārakīṃ vā vicakṣaṇaḥ | nemaṃ lokaṃ ca kāṅkṣeta dehāveśāt pramādyati || 13 ||

Adhyaya:    20

Shloka :    13

एतद् विद्वान् पुरा मृत्योः अभवाय घटेत सः । अप्रमत्त इदं ज्ञात्वा मर्त्यमप्यर्थसिद्धिदम् ॥ १४ ॥
etad vidvān purā mṛtyoḥ abhavāya ghaṭeta saḥ | apramatta idaṃ jñātvā martyamapyarthasiddhidam || 14 ||

Adhyaya:    20

Shloka :    14

छिद्यमानं यमैः एतैः कृतनीडं वनस्पतिम् । खगः स्वकेतमुत्सृज्य क्षेमं याति ह्यलम्पटः ॥ १५ ॥
chidyamānaṃ yamaiḥ etaiḥ kṛtanīḍaṃ vanaspatim | khagaḥ svaketamutsṛjya kṣemaṃ yāti hyalampaṭaḥ || 15 ||

Adhyaya:    20

Shloka :    15

अहोरात्रैः छिद्यमानं बुद्ध्वाऽऽयुर्भयवेपथुः । मुक्तसङ्गः परं बुद्ध्वा निरीह उपशाम्यति ॥ १६ ॥
ahorātraiḥ chidyamānaṃ buddhvā''yurbhayavepathuḥ | muktasaṅgaḥ paraṃ buddhvā nirīha upaśāmyati || 16 ||

Adhyaya:    20

Shloka :    16

( मिश्र )
नृदेहमाद्यं सुलभं सुदुर्लभं प्लवं सुकल्पं गुरुकर्णधारम् । मयानुकूलेन नभस्वतेरितं पुमान् भवाब्धिं न तरेत् स आत्महा ॥ १७ ॥
nṛdehamādyaṃ sulabhaṃ sudurlabhaṃ plavaṃ sukalpaṃ gurukarṇadhāram | mayānukūlena nabhasvateritaṃ pumān bhavābdhiṃ na taret sa ātmahā || 17 ||

Adhyaya:    20

Shloka :    17

( अनुष्टुप् )
यदाऽऽरम्भेषु निर्विण्णो विरक्तः संयतन्द्रियः । अभ्यासेनात्मनो योगी धारयेद् अचलं मनः ॥ १८ ॥
yadā''rambheṣu nirviṇṇo viraktaḥ saṃyatandriyaḥ | abhyāsenātmano yogī dhārayed acalaṃ manaḥ || 18 ||

Adhyaya:    20

Shloka :    18

धार्यमाणं मनो यर्हि भ्राम्यत् आश्वनवस्थितम् । अतन्द्रितोऽनुरोधेन मार्गेणात्मवशं नयेत् ॥ १९ ॥
dhāryamāṇaṃ mano yarhi bhrāmyat āśvanavasthitam | atandrito'nurodhena mārgeṇātmavaśaṃ nayet || 19 ||

Adhyaya:    20

Shloka :    19

मनोगतिं न विसृजेत् जितप्राणो जितेन्द्रियः । सत्त्वसंपन्नया बुद्ध्या मन आत्मवशं नयेत् ॥ २० ॥
manogatiṃ na visṛjet jitaprāṇo jitendriyaḥ | sattvasaṃpannayā buddhyā mana ātmavaśaṃ nayet || 20 ||

Adhyaya:    20

Shloka :    20

एष वै परमो योगो मनसः सङ्ग्रहः स्मृतः । हृदयज्ञत्वमन्विच्छन् दम्यस्येवार्वतो मुहुः ॥ २१ ॥
eṣa vai paramo yogo manasaḥ saṅgrahaḥ smṛtaḥ | hṛdayajñatvamanvicchan damyasyevārvato muhuḥ || 21 ||

Adhyaya:    20

Shloka :    21

साङ्ख्येन सर्वभावानां प्रतिलोमानुलोमतः । भवाप्ययावनुध्यायेन् मनो यावत्प्रसीदति ॥ २२ ॥
sāṅkhyena sarvabhāvānāṃ pratilomānulomataḥ | bhavāpyayāvanudhyāyen mano yāvatprasīdati || 22 ||

Adhyaya:    20

Shloka :    22

निर्विण्णस्य विरक्तस्य पुरुषस्योक्तवेदिनः । मनस्त्यजति दौरात्म्यं चिन्तितस्यानुचिन्तया ॥ २३ ॥
nirviṇṇasya viraktasya puruṣasyoktavedinaḥ | manastyajati daurātmyaṃ cintitasyānucintayā || 23 ||

Adhyaya:    20

Shloka :    23

यमादिभिः योगपथैः आन्वीक्षिक्या च विद्यया । ममार्चोपासनाभिर्वा नान्यैर्योग्यं स्मरेन्मनः ॥ २४ ॥
yamādibhiḥ yogapathaiḥ ānvīkṣikyā ca vidyayā | mamārcopāsanābhirvā nānyairyogyaṃ smarenmanaḥ || 24 ||

Adhyaya:    20

Shloka :    24

यदि कुर्यात्प्रमादेन योगी कर्म विगर्हितम् । योगेनैव दहेदंहो नान्यत्तत्र कदाचन ॥ २५ ॥
yadi kuryātpramādena yogī karma vigarhitam | yogenaiva dahedaṃho nānyattatra kadācana || 25 ||

Adhyaya:    20

Shloka :    25

स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः । कर्मणां जात्यशुद्धानाम् अनेन नियमः कृतः । गुणदोषविधानेन सङ्गानां त्याजनेच्छया ॥ २६ ॥
sve sve'dhikāre yā niṣṭhā sa guṇaḥ parikīrtitaḥ | karmaṇāṃ jātyaśuddhānām anena niyamaḥ kṛtaḥ | guṇadoṣavidhānena saṅgānāṃ tyājanecchayā || 26 ||

Adhyaya:    20

Shloka :    26

जातश्रद्धो मत्कथासु निर्विण्णः सर्वकर्मसु । वेद दुःखात्मकान् कामान् परित्यागेऽप्यनीश्वरः ॥ २७ ॥
jātaśraddho matkathāsu nirviṇṇaḥ sarvakarmasu | veda duḥkhātmakān kāmān parityāge'pyanīśvaraḥ || 27 ||

Adhyaya:    20

Shloka :    27

ततो भजेत मां प्रीतः श्रद्धालुर्दृढनिश्चयः । जुषमाणश्च तान्कामान् दुःखोदर्कांश्च गर्हयन् ॥ २८ ॥
tato bhajeta māṃ prītaḥ śraddhālurdṛḍhaniścayaḥ | juṣamāṇaśca tānkāmān duḥkhodarkāṃśca garhayan || 28 ||

Adhyaya:    20

Shloka :    28

प्रोक्तेन भक्तियोगेन भजतो मासकृन्मुनेः । कामा हृदय्या नश्यन्ति सर्वे मयि हृदि स्थिते ॥ २९ ॥
proktena bhaktiyogena bhajato māsakṛnmuneḥ | kāmā hṛdayyā naśyanti sarve mayi hṛdi sthite || 29 ||

Adhyaya:    20

Shloka :    29

भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि मयि दृष्टेऽखिलात्मनि ॥ ३० ॥
bhidyate hṛdayagranthiḥ chidyante sarvasaṃśayāḥ | kṣīyante cāsya karmāṇi mayi dṛṣṭe'khilātmani || 30 ||

Adhyaya:    20

Shloka :    30

तस्मान्मद्‍भक्तियुक्तस्य योगिनो वै मदात्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह ॥ ३१ ॥
tasmānmad‍bhaktiyuktasya yogino vai madātmanaḥ | na jñānaṃ na ca vairāgyaṃ prāyaḥ śreyo bhavediha || 31 ||

Adhyaya:    20

Shloka :    31

यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत् । योगेन दानधर्मेण श्रेयोभिः इतरैरपि ॥ ३२ ॥
yatkarmabhiryattapasā jñānavairāgyataśca yat | yogena dānadharmeṇa śreyobhiḥ itarairapi || 32 ||

Adhyaya:    20

Shloka :    32

सर्वं मद्‍भक्तियोगेन मद्‍भक्तो लभतेऽञ्जसा । स्वर्गापवर्गं मद्धाम कथञ्चिद् यदि वाञ्छति ॥ ३३ ॥
sarvaṃ mad‍bhaktiyogena mad‍bhakto labhate'ñjasā | svargāpavargaṃ maddhāma kathañcid yadi vāñchati || 33 ||

Adhyaya:    20

Shloka :    33

न किञ्चित् साधवो धीरा भक्ता ह्येकान्तिनो मम । वाञ्छन्त्यपि मया दत्तं कैवल्यं अपुनर्भवम् ॥ ३४ ॥
na kiñcit sādhavo dhīrā bhaktā hyekāntino mama | vāñchantyapi mayā dattaṃ kaivalyaṃ apunarbhavam || 34 ||

Adhyaya:    20

Shloka :    34

नैरपेक्ष्यं परं प्राहुः निःश्रेयसमनल्पकम् । तस्मान्निराशिषो भक्तिः निरपेक्षस्य मे भवेत् ॥ ३५ ॥
nairapekṣyaṃ paraṃ prāhuḥ niḥśreyasamanalpakam | tasmānnirāśiṣo bhaktiḥ nirapekṣasya me bhavet || 35 ||

Adhyaya:    20

Shloka :    35

न मय्येकान्तभक्तानां गुणदोषोद्‍भवा गुणाः । साधूनां समचित्तानां बुद्धेः परमुपेयुषाम् ॥ ३६ ॥
na mayyekāntabhaktānāṃ guṇadoṣod‍bhavā guṇāḥ | sādhūnāṃ samacittānāṃ buddheḥ paramupeyuṣām || 36 ||

Adhyaya:    20

Shloka :    36

एवमेतान्मया दिष्टान् अनुतिष्ठन्ति मे पथः । क्षेमं विन्दन्ति मत्स्थानं यद्‍ ब्रह्म परमं विदुः ॥ ३७ ॥
evametānmayā diṣṭān anutiṣṭhanti me pathaḥ | kṣemaṃ vindanti matsthānaṃ yad‍ brahma paramaṃ viduḥ || 37 ||

Adhyaya:    20

Shloka :    37

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे विंशोऽध्यायः ॥ २० ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ekādaśaskandhe viṃśo'dhyāyaḥ || 20 ||

Adhyaya:    20

Shloka :    38

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    20

Shloka :    39

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In