श्रीभगवानुवाच - ( अनुष्टुप् )
अथ ते सम्प्रवक्ष्यामि साङ्ख्यं पूर्वैर्विनिश्चितम् । यद्विज्ञाय पुमान् सद्यो जह्याद् वैकल्पिकं भ्रमम् ॥ १ ॥
atha te sampravakṣyāmi sāṅkhyaṃ pūrvairviniścitam | yadvijñāya pumān sadyo jahyād vaikalpikaṃ bhramam || 1 ||
आसीज्ज्ञानमथो अर्थ एकमेवाविकल्पितम् । यदा विवेकनिपुणा आदौ कृतयुगेऽयुगे ॥ २ ॥
āsījjñānamatho artha ekamevāvikalpitam | yadā vivekanipuṇā ādau kṛtayuge'yuge || 2 ||
तन्मायाफलरूपेण केवलं निर्विकल्पितम् । वाङ्मनोऽगोचरं सत्यं द्विधा समभवद् बृहत् ॥ ३ ॥
tanmāyāphalarūpeṇa kevalaṃ nirvikalpitam | vāṅmano'gocaraṃ satyaṃ dvidhā samabhavad bṛhat || 3 ||
तयोरेकतरो ह्यर्थः प्रकृतिः सोभयात्मिका । ज्ञानं त्वन्यतमो भावः पुरुषः सोऽभिधीयते ॥ ४ ॥
tayorekataro hyarthaḥ prakṛtiḥ sobhayātmikā | jñānaṃ tvanyatamo bhāvaḥ puruṣaḥ so'bhidhīyate || 4 ||
तमो रजः सत्त्वमिति प्रकृतेरभवन् गुणाः । मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन च ॥ ५ ॥
tamo rajaḥ sattvamiti prakṛterabhavan guṇāḥ | mayā prakṣobhyamāṇāyāḥ puruṣānumatena ca || 5 ||
तेभ्यः समभवत् सूत्रं महान् सूत्रेण संयुतः । ततो विकुर्वतो जातो अहङ्कारो विमोहनः ॥ ६ ॥
tebhyaḥ samabhavat sūtraṃ mahān sūtreṇa saṃyutaḥ | tato vikurvato jāto ahaṅkāro vimohanaḥ || 6 ||
वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिवृत् । तन्मात्रेन्द्रियमनसां कारणं चिदचिन्मयः ॥ ७ ॥
vaikārikastaijasaśca tāmasaścetyahaṃ trivṛt | tanmātrendriyamanasāṃ kāraṇaṃ cidacinmayaḥ || 7 ||
अर्थस्तन्मात्रिकाज्जज्ञे तामसादिन्द्रियाणि च । तैजसाद् देवता आसन् एकादश च वैकृतात् ॥ ८ ॥
arthastanmātrikājjajñe tāmasādindriyāṇi ca | taijasād devatā āsan ekādaśa ca vaikṛtāt || 8 ||
मया सञ्चोदिता भावाः सर्वे संहत्यकारिणः । अण्डं उत्पादयामासुं ममायतनमुत्तमम् ॥ ९ ॥
mayā sañcoditā bhāvāḥ sarve saṃhatyakāriṇaḥ | aṇḍaṃ utpādayāmāsuṃ mamāyatanamuttamam || 9 ||
तस्मिन् अहं समभवं अण्डे सलिलसंस्थितौ । मम नाभ्यामभूत् पद्मं विश्वाख्यं तत्र चात्मभूः ॥ १० ॥
tasmin ahaṃ samabhavaṃ aṇḍe salilasaṃsthitau | mama nābhyāmabhūt padmaṃ viśvākhyaṃ tatra cātmabhūḥ || 10 ||
सोऽसृजत्तपसा युक्तो रजसा मदनुग्रहात् । लोकान् सपालान् विश्वात्मा भूर्भुवः स्वरिति त्रिधा ॥ ११ ॥
so'sṛjattapasā yukto rajasā madanugrahāt | lokān sapālān viśvātmā bhūrbhuvaḥ svariti tridhā || 11 ||
देवानामोक आसीत् स्वर्भूतानां च भुवः पदम् । मर्त्यादीनां च भूर्लोकः सिद्धानां त्रितयात् परम् ॥ १२ ॥
devānāmoka āsīt svarbhūtānāṃ ca bhuvaḥ padam | martyādīnāṃ ca bhūrlokaḥ siddhānāṃ tritayāt param || 12 ||
अधोऽसुराणां नागानां भूमेरोकोऽसृजत् प्रभुः । त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुणात्मनाम् ॥ १३ ॥
adho'surāṇāṃ nāgānāṃ bhūmeroko'sṛjat prabhuḥ | trilokyāṃ gatayaḥ sarvāḥ karmaṇāṃ triguṇātmanām || 13 ||
योगस्य तपसश्चैव न्यासस्य गतयोऽमलाः । महर्जनस्तपः सत्यं भक्तियोगस्य मद्गतिः ॥ १४ ॥
yogasya tapasaścaiva nyāsasya gatayo'malāḥ | maharjanastapaḥ satyaṃ bhaktiyogasya madgatiḥ || 14 ||
मया कालात्मना धात्रा कर्मयुक्तमिदं जगत् । गुणप्रवाह एतस्मिन् उन्मज्जति निमज्जति ॥ १५ ॥
mayā kālātmanā dhātrā karmayuktamidaṃ jagat | guṇapravāha etasmin unmajjati nimajjati || 15 ||
अणुर्बृहत् कृशः स्थूलो यो यो भावः प्रसिध्यति । सर्वोऽप्युभयसंयुक्तः प्रकृत्या पुरुषेण च ॥ १६ ॥
aṇurbṛhat kṛśaḥ sthūlo yo yo bhāvaḥ prasidhyati | sarvo'pyubhayasaṃyuktaḥ prakṛtyā puruṣeṇa ca || 16 ||
यस्तु यस्यादिरन्तश्च स वै मध्यं च तस्य सन् । विकारो व्यवहारार्थो यथा तैजसपार्थिवाः ॥ १७ ॥
yastu yasyādirantaśca sa vai madhyaṃ ca tasya san | vikāro vyavahārārtho yathā taijasapārthivāḥ || 17 ||
यदुपादाय पूर्वस्तु भावो विकुरुतेऽपरम् । आदिरन्तो यदा यस्य तत् सत्यमभिधीयते ॥ १८ ॥
yadupādāya pūrvastu bhāvo vikurute'param | ādiranto yadā yasya tat satyamabhidhīyate || 18 ||
प्रकृतिर्यस्य उपादानं आधारः पुरुषः परः । सतोऽभिव्यञ्जकः कालो ब्रह्म तत्त्रितयं त्वहम् ॥ १९ ॥
prakṛtiryasya upādānaṃ ādhāraḥ puruṣaḥ paraḥ | sato'bhivyañjakaḥ kālo brahma tattritayaṃ tvaham || 19 ||
सर्गः प्रवर्तते तावत् पौवापर्येण नित्यशः । महान् गुणविसर्गार्थः स्थित्यन्तो यावदीक्षणम् ॥ २० ॥
sargaḥ pravartate tāvat pauvāparyeṇa nityaśaḥ | mahān guṇavisargārthaḥ sthityanto yāvadīkṣaṇam || 20 ||
विराण्मयाऽऽसाद्यमानो लोककल्पविकल्पकः । पञ्चत्वाय विशेषाय कल्पते भुवनैः सह ॥ २१ ॥
virāṇmayā''sādyamāno lokakalpavikalpakaḥ | pañcatvāya viśeṣāya kalpate bhuvanaiḥ saha || 21 ||
अन्ने प्रलीयते मर्त्यं अन्नं धानासु लीयते । धाना भूमौ प्रलीयन्ते भूमिर्गन्धे प्रलीयते ॥ २२ ॥
anne pralīyate martyaṃ annaṃ dhānāsu līyate | dhānā bhūmau pralīyante bhūmirgandhe pralīyate || 22 ||
अप्सु प्रलीयते गन्ध आपश्च स्वगुणे रसे । लीयते ज्योतिषि रसो ज्योती रूपे प्रलीयते ॥ २३ ॥
apsu pralīyate gandha āpaśca svaguṇe rase | līyate jyotiṣi raso jyotī rūpe pralīyate || 23 ||
रूपं वायौ स च स्पर्शे लीयते सोऽपि चाम्बरे । अम्बरं शब्दतन्मात्र इन्द्रियाणि स्वयोनिषु ॥ २४ ॥
rūpaṃ vāyau sa ca sparśe līyate so'pi cāmbare | ambaraṃ śabdatanmātra indriyāṇi svayoniṣu || 24 ||
योनिर्वैकारिके सौम्य लीयते मनसीश्वरे । शब्दो भूतादिमप्येति भूतादिर्महति प्रभुः ॥ २५ ॥
yonirvaikārike saumya līyate manasīśvare | śabdo bhūtādimapyeti bhūtādirmahati prabhuḥ || 25 ||
स लीयते महान् स्वेषु गुणेशु गुणवत्तमः । तेऽव्यक्ते संप्रलीयन्ते तत्काले लीयतेऽव्यये ॥ २६ ॥
sa līyate mahān sveṣu guṇeśu guṇavattamaḥ | te'vyakte saṃpralīyante tatkāle līyate'vyaye || 26 ||
कालो मायामये जीवे जीव आत्मनि मय्यजे । आत्मा केवल आत्मस्थो विकल्पापायलक्षणः ॥ २७ ॥
kālo māyāmaye jīve jīva ātmani mayyaje | ātmā kevala ātmastho vikalpāpāyalakṣaṇaḥ || 27 ||
एवमन्वीक्षमाणस्य कथं वैकल्पिको भ्रमः । मनसो हृदि तिष्ठेत व्योम्नीवार्कोदये तमः ॥ २८ ॥
evamanvīkṣamāṇasya kathaṃ vaikalpiko bhramaḥ | manaso hṛdi tiṣṭheta vyomnīvārkodaye tamaḥ || 28 ||
एष साङ्ख्यविधिः प्रोक्तः संशयग्रन्थिभेदनः । प्रतिलोमानुलोमाभ्यां परावरदृशा मया ॥ २९ ॥
eṣa sāṅkhyavidhiḥ proktaḥ saṃśayagranthibhedanaḥ | pratilomānulomābhyāṃ parāvaradṛśā mayā || 29 ||
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे चतुर्विंशोऽध्यायः ॥ २४ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ekādaśaskandhe caturviṃśo'dhyāyaḥ || 24 ||
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||
ॐ श्री परमात्मने नमः