Bhagavata Purana

Adhyaya - 30

Extermination of the Race of Yadavas

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीराजोवाच
ततो महाभागवत उद्धवे निर्गते वनम् । द्वारवत्यां किमकरोद्भगवान्भूतभावनः १
tato mahābhāgavata uddhave nirgate vanam | dvāravatyāṃ kimakarodbhagavānbhūtabhāvanaḥ 1

Adhyaya:    30

Shloka :    1

ब्रह्मशापोपसंसृष्टे स्वकुले यादवर्षभः । प्रेयसीं सर्वनेत्राणां तनुं स कथमत्यजत् २
brahmaśāpopasaṃsṛṣṭe svakule yādavarṣabhaḥ | preyasīṃ sarvanetrāṇāṃ tanuṃ sa kathamatyajat 2

Adhyaya:    30

Shloka :    2

प्रत्याक्रष्टुं नयनमबला यत्र लग्नं न शेकुः । कर्णाविष्टं न सरति ततो यत्सतामात्मलग्नम् । यच्छ्रीर्वाचां जनयति रतिं किं नु मानं कवीनां । दृष्ट्वा जिष्णोर्युधि रथगतं यच्च तत्साम्यमीयुः ३
pratyākraṣṭuṃ nayanamabalā yatra lagnaṃ na śekuḥ | karṇāviṣṭaṃ na sarati tato yatsatāmātmalagnam | yacchrīrvācāṃ janayati ratiṃ kiṃ nu mānaṃ kavīnāṃ | dṛṣṭvā jiṣṇoryudhi rathagataṃ yacca tatsāmyamīyuḥ 3

Adhyaya:    30

Shloka :    3

श्री ऋषिरुवाच
दिवि भुव्यन्तरिक्षे च महोत्पातान्समुत्थितान् । दृष्ट्वासीनान्सुधर्मायां कृष्णः प्राह यदूनिदम् ४
divi bhuvyantarikṣe ca mahotpātānsamutthitān | dṛṣṭvāsīnānsudharmāyāṃ kṛṣṇaḥ prāha yadūnidam 4

Adhyaya:    30

Shloka :    4

श्रीभगवानुवाच
एते घोरा महोत्पाता द्वार्वत्यां यमकेतवः । मुहूर्तमपि न स्थेयमत्र नो यदुपुङ्गवाः ५
ete ghorā mahotpātā dvārvatyāṃ yamaketavaḥ | muhūrtamapi na stheyamatra no yadupuṅgavāḥ 5

Adhyaya:    30

Shloka :    5

स्त्रियो बालाश्च वृद्धाश्च शङ्खोद्धारं व्रजन्त्वितः । वयं प्रभासं यास्यामो यत्र प्रत्यक्सरस्वती ६
striyo bālāśca vṛddhāśca śaṅkhoddhāraṃ vrajantvitaḥ | vayaṃ prabhāsaṃ yāsyāmo yatra pratyaksarasvatī 6

Adhyaya:    30

Shloka :    6

तत्राभिषिच्य शुचय उपोष्य सुसमाहिताः । देवताः पूजयिष्यामः स्नपनालेपनार्हणैः ७
tatrābhiṣicya śucaya upoṣya susamāhitāḥ | devatāḥ pūjayiṣyāmaḥ snapanālepanārhaṇaiḥ 7

Adhyaya:    30

Shloka :    7

ब्राह्मणांस्तु महाभागान्कृतस्वस्त्ययना वयम् । गोभूहिरण्यवासोभिर्गजाश्वरथवेश्मभिः ८
brāhmaṇāṃstu mahābhāgānkṛtasvastyayanā vayam | gobhūhiraṇyavāsobhirgajāśvarathaveśmabhiḥ 8

Adhyaya:    30

Shloka :    8

विधिरेष ह्यरिष्टघ्नो मङ्गलायनमुत्तमम् । देवद्विजगवां पूजा भूतेषु परमो भवः ९
vidhireṣa hyariṣṭaghno maṅgalāyanamuttamam | devadvijagavāṃ pūjā bhūteṣu paramo bhavaḥ 9

Adhyaya:    30

Shloka :    9

इति सर्वे समाकर्ण्य यदुवृद्धा मधुद्विषः । तथेति नौभिरुत्तीर्य प्रभासं प्रययू रथैः १०
iti sarve samākarṇya yaduvṛddhā madhudviṣaḥ | tatheti naubhiruttīrya prabhāsaṃ prayayū rathaiḥ 10

Adhyaya:    30

Shloka :    10

तस्मिन्भगवतादिष्टं यदुदेवेन यादवाः । चक्रुः परमया भक्त्या सर्वश्रेयोपबृंहितम् ११
tasminbhagavatādiṣṭaṃ yadudevena yādavāḥ | cakruḥ paramayā bhaktyā sarvaśreyopabṛṃhitam 11

Adhyaya:    30

Shloka :    11

ततस्तस्मिन्महापानं पपुर्मैरेयकं मधु । दिष्टविभ्रंशितधियो यद्द्रवैर्भ्रश्यते मतिः १२
tatastasminmahāpānaṃ papurmaireyakaṃ madhu | diṣṭavibhraṃśitadhiyo yaddravairbhraśyate matiḥ 12

Adhyaya:    30

Shloka :    12

महापानाभिमत्तानां वीराणां दृप्तचेतसाम् । कृष्णमायाविमूढानां सङ्घर्षः सुमहानभूत् १३
mahāpānābhimattānāṃ vīrāṇāṃ dṛptacetasām | kṛṣṇamāyāvimūḍhānāṃ saṅgharṣaḥ sumahānabhūt 13

Adhyaya:    30

Shloka :    13

युयुधुः क्रोधसंरब्धा वेलायामाततायिनः । धनुर्भिरसिभिर्भल्लैर्गदाभिस्तोमरर्ष्टिभिः १४
yuyudhuḥ krodhasaṃrabdhā velāyāmātatāyinaḥ | dhanurbhirasibhirbhallairgadābhistomararṣṭibhiḥ 14

Adhyaya:    30

Shloka :    14

पतत्पताकै रथकुञ्जरादिभिः खरोष्ट्रगोभिर्महिषैर्नरैरपि । मिथः समेत्याश्वतरैः सुदुर्मदा न्यहन्शरैर्दद्भिरिव द्विपा वने १५
patatpatākai rathakuñjarādibhiḥ kharoṣṭragobhirmahiṣairnarairapi | mithaḥ sametyāśvataraiḥ sudurmadā nyahanśarairdadbhiriva dvipā vane 15

Adhyaya:    30

Shloka :    15

प्रद्युम्नसाम्बौ युधि रूढमत्सराव् अक्रूरभोजावनिरुद्धसात्यकी । सुभद्र सङ्ग्रामजितौ सुदारुणौ गदौ सुमित्रासुरथौ समीयतुः १६
pradyumnasāmbau yudhi rūḍhamatsarāv akrūrabhojāvaniruddhasātyakī | subhadra saṅgrāmajitau sudāruṇau gadau sumitrāsurathau samīyatuḥ 16

Adhyaya:    30

Shloka :    16

अन्ये च ये वै निशठोल्मुकादयः सहस्रजिच्छतजिद्भानुमुख्याः । अन्योन्यमासाद्य मदान्धकारिता जघ्नुर्मुकुन्देन विमोहिता भृशम् १७
anye ca ye vai niśaṭholmukādayaḥ sahasrajicchatajidbhānumukhyāḥ | anyonyamāsādya madāndhakāritā jaghnurmukundena vimohitā bhṛśam 17

Adhyaya:    30

Shloka :    17

दाशार्हवृष्ण्यन्धकभोजसात्वता । मध्वर्बुदा माथुरशूरसेनाः । विसर्जनाः कुकुराः कुन्तयश्च । मिथस्तु जघ्नुः सुविसृज्य सौहृदम् १८
dāśārhavṛṣṇyandhakabhojasātvatā | madhvarbudā māthuraśūrasenāḥ | visarjanāḥ kukurāḥ kuntayaśca | mithastu jaghnuḥ suvisṛjya sauhṛdam 18

Adhyaya:    30

Shloka :    18

पुत्रा अयुध्यन्पितृभिर्भ्रातृभिश्च । स्वस्रीयदौहित्रपितृव्यमातुलैः। मित्राणि मित्रैः सुहृदः सुहृद्भिर् । ज्ञातींस्त्वहन्ज्ञातय एव मूढाः १९
putrā ayudhyanpitṛbhirbhrātṛbhiśca | svasrīyadauhitrapitṛvyamātulaiḥ| mitrāṇi mitraiḥ suhṛdaḥ suhṛdbhir | jñātīṃstvahanjñātaya eva mūḍhāḥ 19

Adhyaya:    30

Shloka :    19

शरेषु क्षीयमाणेषु भज्यमानेसु धन्वसु । शस्त्रेषु क्षीयमानेषु मुष्टिभिर्जह्रुरेरकाः २०
śareṣu kṣīyamāṇeṣu bhajyamānesu dhanvasu | śastreṣu kṣīyamāneṣu muṣṭibhirjahrurerakāḥ 20

Adhyaya:    30

Shloka :    20

ता वज्रकल्पा ह्यभवन्परिघा मुष्टिना भृताः । जघ्नुर्द्विषस्तैः कृष्णेन वार्यमाणास्तु तं च ते २१
tā vajrakalpā hyabhavanparighā muṣṭinā bhṛtāḥ | jaghnurdviṣastaiḥ kṛṣṇena vāryamāṇāstu taṃ ca te 21

Adhyaya:    30

Shloka :    21

प्रत्यनीकं मन्यमाना बलभद्रं च मोहिताः । हन्तुं कृतधियो राजन्नापन्ना आततायिनः २२
pratyanīkaṃ manyamānā balabhadraṃ ca mohitāḥ | hantuṃ kṛtadhiyo rājannāpannā ātatāyinaḥ 22

Adhyaya:    30

Shloka :    22

अथ तावपि सङ्क्रुद्धावुद्यम्य कुरुनन्दन । एरकामुष्टिपरिघौ चरन्तौ जघ्नतुर्युधि २३
atha tāvapi saṅkruddhāvudyamya kurunandana | erakāmuṣṭiparighau carantau jaghnaturyudhi 23

Adhyaya:    30

Shloka :    23

ब्रह्मशापोपसृष्टानां कृष्णमायावृतात्मनाम् । स्पर्धाक्रोधः क्षयं निन्ये वैणवोऽग्निर्यथा वनम् २४
brahmaśāpopasṛṣṭānāṃ kṛṣṇamāyāvṛtātmanām | spardhākrodhaḥ kṣayaṃ ninye vaiṇavo'gniryathā vanam 24

Adhyaya:    30

Shloka :    24

एवं नष्टेषु सर्वेषु कुलेषु स्वेषु केशवः । अवतारितो भुवो भार इति मेनेऽवशेषितः २५
evaṃ naṣṭeṣu sarveṣu kuleṣu sveṣu keśavaḥ | avatārito bhuvo bhāra iti mene'vaśeṣitaḥ 25

Adhyaya:    30

Shloka :    25

रामः समुद्र वेलायां योगमास्थाय पौरुषम् । तत्याज लोकं मानुष्यं संयोज्यात्मानमात्मनि २६
rāmaḥ samudra velāyāṃ yogamāsthāya pauruṣam | tatyāja lokaṃ mānuṣyaṃ saṃyojyātmānamātmani 26

Adhyaya:    30

Shloka :    26

रामनिर्याणमालोक्य भगवान्देवकीसुतः निषसाद धरोपस्थे तुष्णीमासाद्य पिप्पलम् २७
rāmaniryāṇamālokya bhagavāndevakīsutaḥ niṣasāda dharopasthe tuṣṇīmāsādya pippalam 27

Adhyaya:    30

Shloka :    27

बिभ्रच्चतुर्भुजं रूपं भ्राजिष्णु प्रभया स्वया दिशो वितिमिराः कुर्वन्विधूम इव पावकः २८
bibhraccaturbhujaṃ rūpaṃ bhrājiṣṇu prabhayā svayā diśo vitimirāḥ kurvanvidhūma iva pāvakaḥ 28

Adhyaya:    30

Shloka :    28

श्रीवत्साङ्कं घनश्यामं तप्तहाटकवर्चसम् कौशेयाम्बरयुग्मेन परिवीतं सुमङ्गलम् २९
śrīvatsāṅkaṃ ghanaśyāmaṃ taptahāṭakavarcasam kauśeyāmbarayugmena parivītaṃ sumaṅgalam 29

Adhyaya:    30

Shloka :    29

सुन्दरस्मितवक्त्राब्जं नीलकुन्तलमण्डितम् । पुण्डरीकाभिरामाक्षं स्फुरन्मकरकुण्डलम् ३०
sundarasmitavaktrābjaṃ nīlakuntalamaṇḍitam | puṇḍarīkābhirāmākṣaṃ sphuranmakarakuṇḍalam 30

Adhyaya:    30

Shloka :    30

कटिसूत्रब्रह्मसूत्र किरीटकटकाङ्गदैः । हारनूपुरमुद्राभिः कौस्तुभेन विराजितम् ३१
kaṭisūtrabrahmasūtra kirīṭakaṭakāṅgadaiḥ | hāranūpuramudrābhiḥ kaustubhena virājitam 31

Adhyaya:    30

Shloka :    31

वनमालापरीताङ्गं मूर्तिमद्भिर्निजायुधैः । कृत्वोरौ दक्षिणे पादमासीनं पङ्कजारुणम् ३२
vanamālāparītāṅgaṃ mūrtimadbhirnijāyudhaiḥ | kṛtvorau dakṣiṇe pādamāsīnaṃ paṅkajāruṇam 32

Adhyaya:    30

Shloka :    32

मुषलावशेषायःखण्ड कृतेषुर्लुब्धको जरा । मृगास्याकारं तच्चरणं विव्याध मृगशङ्कया ३३
muṣalāvaśeṣāyaḥkhaṇḍa kṛteṣurlubdhako jarā | mṛgāsyākāraṃ taccaraṇaṃ vivyādha mṛgaśaṅkayā 33

Adhyaya:    30

Shloka :    33

चतुर्भुजं तं पुरुषं दृष्ट्वा स कृतकिल्बिषः । भीतः पपात शिरसा पादयोरसुरद्विषः ३४
caturbhujaṃ taṃ puruṣaṃ dṛṣṭvā sa kṛtakilbiṣaḥ | bhītaḥ papāta śirasā pādayorasuradviṣaḥ 34

Adhyaya:    30

Shloka :    34

अजानता कृतमिदं पापेन मधुसूदन । क्षन्तुमर्हसि पापस्य उत्तमःश्लोक मेऽनघ ३५
ajānatā kṛtamidaṃ pāpena madhusūdana | kṣantumarhasi pāpasya uttamaḥśloka me'nagha 35

Adhyaya:    30

Shloka :    35

यस्यानुस्मरणं नृणामज्ञानध्वान्तनाशनम् । वदन्ति तस्य ते विष्णो मयासाधु कृतं प्रभो ३६
yasyānusmaraṇaṃ nṛṇāmajñānadhvāntanāśanam | vadanti tasya te viṣṇo mayāsādhu kṛtaṃ prabho 36

Adhyaya:    30

Shloka :    36

तन्माऽऽशु जहि वैकुण्ठ पाप्मानं मृगलुब्धकम् । यथा पुनरहं त्वेवं न कुर्यां सदतिक्रमम् ३७
tanmā''śu jahi vaikuṇṭha pāpmānaṃ mṛgalubdhakam | yathā punarahaṃ tvevaṃ na kuryāṃ sadatikramam 37

Adhyaya:    30

Shloka :    37

यस्यात्मयोगरचितं न विदुर्विरिञ्चो । रुद्रादयोऽस्य तनयाः पतयो गिरां ये
yasyātmayogaracitaṃ na vidurviriñco | rudrādayo'sya tanayāḥ patayo girāṃ ye

Adhyaya:    30

Shloka :    38

त्वन्मायया पिहितदृष्टय एतदञ्जः । किं तस्य ते वयमसद्गतयो गृणीमः ३८
tvanmāyayā pihitadṛṣṭaya etadañjaḥ | kiṃ tasya te vayamasadgatayo gṛṇīmaḥ 38

Adhyaya:    30

Shloka :    39

श्रीभगवानुवाच
मा भैर्जरे त्वमुत्तिष्ठ काम एष कृतो हि मे । याहि त्वं मदनुज्ञातः स्वर्गं सुकृतिनां पदम् ३९
mā bhairjare tvamuttiṣṭha kāma eṣa kṛto hi me | yāhi tvaṃ madanujñātaḥ svargaṃ sukṛtināṃ padam 39

Adhyaya:    30

Shloka :    40

इत्यादिष्टो भगवता कृष्णेनेच्छाशरीरिणा । त्रिः परिक्रम्य तं नत्वा विमानेन दिवं ययौ ४०
ityādiṣṭo bhagavatā kṛṣṇenecchāśarīriṇā | triḥ parikramya taṃ natvā vimānena divaṃ yayau 40

Adhyaya:    30

Shloka :    41

दारुकः कृष्णपदवीमन्विच्छन्नधिगम्य ताम् । वायुं तुलसिकामोदमाघ्रायाभिमुखं ययौ ४१
dārukaḥ kṛṣṇapadavīmanvicchannadhigamya tām | vāyuṃ tulasikāmodamāghrāyābhimukhaṃ yayau 41

Adhyaya:    30

Shloka :    42

तं तत्र तिग्मद्युभिरायुधैर्वृतं ह्यश्वत्थमूले कृतकेतनं पतिम् । स्नेहप्लुतात्मा निपपात पादयो रथादवप्लुत्य सबाष्पलोचनः ४२
taṃ tatra tigmadyubhirāyudhairvṛtaṃ hyaśvatthamūle kṛtaketanaṃ patim | snehaplutātmā nipapāta pādayo rathādavaplutya sabāṣpalocanaḥ 42

Adhyaya:    30

Shloka :    43

अपश्यतस्त्वच्चरणाम्बुजं प्रभो दृष्टिः प्रणष्टा तमसि प्रविष्टा । दिशो न जाने न लभे च शान्तिं यथा निशायामुडुपे प्रणष्टे ४३
apaśyatastvaccaraṇāmbujaṃ prabho dṛṣṭiḥ praṇaṣṭā tamasi praviṣṭā | diśo na jāne na labhe ca śāntiṃ yathā niśāyāmuḍupe praṇaṣṭe 43

Adhyaya:    30

Shloka :    44

इति ब्रुवति सूते वै रथो गरुडलाञ्छनः । खमुत्पपात राजेन्द्र साश्वध्वज उदीक्षतः ४४
iti bruvati sūte vai ratho garuḍalāñchanaḥ | khamutpapāta rājendra sāśvadhvaja udīkṣataḥ 44

Adhyaya:    30

Shloka :    45

तमन्वगच्छन्दिव्यानि विष्णुप्रहरणानि च । तेनातिविस्मितात्मानं सूतमाह जनार्दनः ४५
tamanvagacchandivyāni viṣṇupraharaṇāni ca | tenātivismitātmānaṃ sūtamāha janārdanaḥ 45

Adhyaya:    30

Shloka :    46

गच्छ द्वारवतीं सूत ज्ञातीनां निधनं मिथः । सङ्कर्षणस्य निर्याणं बन्धुभ्यो ब्रूहि मद्दशाम् ४६
gaccha dvāravatīṃ sūta jñātīnāṃ nidhanaṃ mithaḥ | saṅkarṣaṇasya niryāṇaṃ bandhubhyo brūhi maddaśām 46

Adhyaya:    30

Shloka :    47

द्वारकायां च न स्थेयं भवद्भिश्च स्वबन्धुभिः । मया त्यक्तां यदुपुरीं समुद्रः प्लावयिष्यति ४७
dvārakāyāṃ ca na stheyaṃ bhavadbhiśca svabandhubhiḥ | mayā tyaktāṃ yadupurīṃ samudraḥ plāvayiṣyati 47

Adhyaya:    30

Shloka :    48

स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च नः । अर्जुनेनाविताः सर्व इन्द्र प्रस्थं गमिष्यथ ४८
svaṃ svaṃ parigrahaṃ sarve ādāya pitarau ca naḥ | arjunenāvitāḥ sarva indra prasthaṃ gamiṣyatha 48

Adhyaya:    30

Shloka :    49

त्वं तु मद्धर्ममास्थाय ज्ञाननिष्ठ उपेक्षकः । मन्मायारचितामेतां विज्ञयोपशमं व्रज ४९
tvaṃ tu maddharmamāsthāya jñānaniṣṭha upekṣakaḥ | manmāyāracitāmetāṃ vijñayopaśamaṃ vraja 49

Adhyaya:    30

Shloka :    50

इत्युक्तस्तं परिक्रम्य नमस्कृत्य पुनः पुनः । तत्पादौ शीर्ष्ण्युपाधाय दुर्मनाः प्रययौ पुरीम् ५०
ityuktastaṃ parikramya namaskṛtya punaḥ punaḥ | tatpādau śīrṣṇyupādhāya durmanāḥ prayayau purīm 50

Adhyaya:    30

Shloka :    51

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे त्रिंशोऽध्यायः
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmekādaśaskandhe triṃśo'dhyāyaḥ

Adhyaya:    30

Shloka :    52

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In