Bhagavata Purana

Adhyaya - 6

Lord Krishna reuqested to return to Vaikuntha : Uddhava's desire to follow him

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच।
अथ ब्रह्मात्मजैर्देवैः प्रजेशैरावृतोऽभ्यगात् । भवश्च भूतभव्येशो ययौ भूतगणैर्वृतः १ ।
atha brahmātmajairdevaiḥ prajeśairāvṛto'bhyagāt | bhavaśca bhūtabhavyeśo yayau bhūtagaṇairvṛtaḥ 1 |

Adhyaya:    6

Shloka :    1

इन्द्रो मरुद्भिर्भगवानादित्या वसवोऽश्विनौ । ऋभवोऽङ्गिरसो रुद्रा विश्वे साध्याश्च देवताः २ ।
indro marudbhirbhagavānādityā vasavo'śvinau | ṛbhavo'ṅgiraso rudrā viśve sādhyāśca devatāḥ 2 |

Adhyaya:    6

Shloka :    2

गन्धर्वाप्सरसो नागाः सिद्धचारणगुह्यकाः । ऋषयः पितरश्चैव सविद्याधरकिन्नराः ३ ।
gandharvāpsaraso nāgāḥ siddhacāraṇaguhyakāḥ | ṛṣayaḥ pitaraścaiva savidyādharakinnarāḥ 3 |

Adhyaya:    6

Shloka :    3

द्वारकामुपसञ्जग्मुः सर्वे कृष्णदिदृक्षवः । वपुषा येन भगवान्नरलोकमनोरमः । यशो वितेने लोकेषु सर्वलोकमलापहम् ४ ।
dvārakāmupasañjagmuḥ sarve kṛṣṇadidṛkṣavaḥ | vapuṣā yena bhagavānnaralokamanoramaḥ | yaśo vitene lokeṣu sarvalokamalāpaham 4 |

Adhyaya:    6

Shloka :    4

तस्यां विभ्राजमानायां समृद्धायां महर्द्धिभिः । व्यचक्षतावितृप्ताक्षाः कृष्णमद्भुतदर्शनम् ५ ।
tasyāṃ vibhrājamānāyāṃ samṛddhāyāṃ maharddhibhiḥ | vyacakṣatāvitṛptākṣāḥ kṛṣṇamadbhutadarśanam 5 |

Adhyaya:    6

Shloka :    5

स्वर्गोद्यानोपगैर्माल्यैश्छादयन्तो यदूत्तमम् । गीर्भिश्चित्रपदार्थाभिस्तुष्टुवुर्जगदीश्वरम् ६ ।
svargodyānopagairmālyaiśchādayanto yadūttamam | gīrbhiścitrapadārthābhistuṣṭuvurjagadīśvaram 6 |

Adhyaya:    6

Shloka :    6

श्रीदेवा ऊचुः।
नताः स्म ते नाथ पदारविन्दं बुद्धीन्द्रियप्राणमनोवचोभिः । यच्चिन्त्यतेऽन्तर्हृदि भावयुक्तैर्मुमुक्षुभिः कर्ममयोरुपाशात् ७ ।
natāḥ sma te nātha padāravindaṃ buddhīndriyaprāṇamanovacobhiḥ | yaccintyate'ntarhṛdi bhāvayuktairmumukṣubhiḥ karmamayorupāśāt 7 |

Adhyaya:    6

Shloka :    7

त्वं मायया त्रिगुणयात्मनि दुर्विभाव्यं । व्यक्तं सृजस्यवसि लुम्पसि तद्गुणस्थः । नैतैर्भवानजित कर्मभिरज्यते वै । यत्स्वे सुखेऽव्यवहितेऽभिरतोऽनवद्यः ८ ।
tvaṃ māyayā triguṇayātmani durvibhāvyaṃ | vyaktaṃ sṛjasyavasi lumpasi tadguṇasthaḥ | naitairbhavānajita karmabhirajyate vai | yatsve sukhe'vyavahite'bhirato'navadyaḥ 8 |

Adhyaya:    6

Shloka :    8

शुद्धिर्नृणां न तु तथेड्य दुराशयानां । विद्याश्रुताध्ययनदानतपःक्रियाभिः । सत्त्वात्मनामृषभ ते यशसि प्रवृद्ध । सच्छ्रद्धया श्रवणसम्भृतया यथा स्यात् ९ ।
śuddhirnṛṇāṃ na tu tatheḍya durāśayānāṃ | vidyāśrutādhyayanadānatapaḥkriyābhiḥ | sattvātmanāmṛṣabha te yaśasi pravṛddha | sacchraddhayā śravaṇasambhṛtayā yathā syāt 9 |

Adhyaya:    6

Shloka :    9

स्यान्नस्तवाङ्घ्रिरशुभाशयधूमकेतुः । क्षेमाय यो मुनिभिरार्द्रहृदोह्यमानः । यः सात्वतैः समविभूतय आत्मवद्भिर् । व्यूहेऽर्चितः सवनशः स्वरतिक्रमाय १० ।
syānnastavāṅghriraśubhāśayadhūmaketuḥ | kṣemāya yo munibhirārdrahṛdohyamānaḥ | yaḥ sātvataiḥ samavibhūtaya ātmavadbhir | vyūhe'rcitaḥ savanaśaḥ svaratikramāya 10 |

Adhyaya:    6

Shloka :    10

यश्चिन्त्यते प्रयतपाणिभिरध्वराग्नौ । त्रय्या निरुक्तविधिनेश हविर्गृहीत्वा । अध्यात्मयोग उत योगिभिरात्ममायां । जिज्ञासुभिः परमभागवतैः परीष्टः ११ ।
yaścintyate prayatapāṇibhiradhvarāgnau | trayyā niruktavidhineśa havirgṛhītvā | adhyātmayoga uta yogibhirātmamāyāṃ | jijñāsubhiḥ paramabhāgavataiḥ parīṣṭaḥ 11 |

Adhyaya:    6

Shloka :    11

पर्युष्टया तव विभो वनमालयेयं । संस्पर्धिनी भगवती प्रतिपत्निवच्छ्रीः । यः सुप्रणीतममुयार्हणमाददन्नो । भूयात्सदाङ्घ्रिरशुभाशयधूमकेतुः १२ ।
paryuṣṭayā tava vibho vanamālayeyaṃ | saṃspardhinī bhagavatī pratipatnivacchrīḥ | yaḥ supraṇītamamuyārhaṇamādadanno | bhūyātsadāṅghriraśubhāśayadhūmaketuḥ 12 |

Adhyaya:    6

Shloka :    12

केतुस्त्रिविक्रमयुतस्त्रिपतत्पताको । यस्ते भयाभयकरोऽसुरदेवचम्वोः । स्वर्गाय साधुषु खलेष्वितराय भूमन् । पादः पुनातु भगवन्भजतामघं नः १३ ।
ketustrivikramayutastripatatpatāko | yaste bhayābhayakaro'suradevacamvoḥ | svargāya sādhuṣu khaleṣvitarāya bhūman | pādaḥ punātu bhagavanbhajatāmaghaṃ naḥ 13 |

Adhyaya:    6

Shloka :    13

नस्योतगाव इव यस्य वशे भवन्ति । ब्रह्मादयस्तनुभृतो मिथुरर्द्यमानाः । कालस्य ते प्रकृतिपूरुषयोः परस्य । शं नस्तनोतु चरणः पुरुषोत्तमस्य १४ ।
nasyotagāva iva yasya vaśe bhavanti | brahmādayastanubhṛto mithurardyamānāḥ | kālasya te prakṛtipūruṣayoḥ parasya | śaṃ nastanotu caraṇaḥ puruṣottamasya 14 |

Adhyaya:    6

Shloka :    14

अस्यासि हेतुरुदयस्थितिसंयमानाम् । अव्यक्तजीवमहतामपि कालमाहुः । सोऽयं त्रिणाभिरखिलापचये प्रवृत्तः । कालो गभीररय उत्तमपूरुषस्त्वम् १५ ।
asyāsi heturudayasthitisaṃyamānām | avyaktajīvamahatāmapi kālamāhuḥ | so'yaṃ triṇābhirakhilāpacaye pravṛttaḥ | kālo gabhīraraya uttamapūruṣastvam 15 |

Adhyaya:    6

Shloka :    15

त्वत्तः पुमान्समधिगम्य ययास्य वीर्यं । धत्ते महान्तमिव गर्भममोघवीर्यः । सोऽयं तयानुगत आत्मन आण्डकोशं । हैमं ससर्ज बहिरावरणैरुपेतम् १६ ।
tvattaḥ pumānsamadhigamya yayāsya vīryaṃ | dhatte mahāntamiva garbhamamoghavīryaḥ | so'yaṃ tayānugata ātmana āṇḍakośaṃ | haimaṃ sasarja bahirāvaraṇairupetam 16 |

Adhyaya:    6

Shloka :    16

तत्तस्थूषश्च जगतश्च भवानधीशो । यन्माययोत्थगुणविक्रिययोपनीतान् । अर्थाञ्जुषन्नपि हृषीकपते न लिप्तो । येऽन्ये स्वतः परिहृतादपि बिभ्यति स्म १७ ।
tattasthūṣaśca jagataśca bhavānadhīśo | yanmāyayotthaguṇavikriyayopanītān | arthāñjuṣannapi hṛṣīkapate na lipto | ye'nye svataḥ parihṛtādapi bibhyati sma 17 |

Adhyaya:    6

Shloka :    17

स्मायावलोकलवदर्शितभावहारि । भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः । पत्न्यस्तु षोडशसहस्रमनङ्गबाणैर् । यस्येन्द्रियं विमथितुं करणैर्न विभ्व्यः १८ ।
smāyāvalokalavadarśitabhāvahāri | bhrūmaṇḍalaprahitasauratamantraśauṇḍaiḥ | patnyastu ṣoḍaśasahasramanaṅgabāṇair | yasyendriyaṃ vimathituṃ karaṇairna vibhvyaḥ 18 |

Adhyaya:    6

Shloka :    18

विभ्व्यस्तवामृतकथोदवहास्त्रिलोक्याः । पादावनेजसरितः शमलानि हन्तुम् । आनुश्रवं श्रुतिभिरङ्घ्रिजमङ्गसङ्गैस् । तीर्थद्वयं शुचिषदस्त उपस्पृशन्ति १९ ।
vibhvyastavāmṛtakathodavahāstrilokyāḥ | pādāvanejasaritaḥ śamalāni hantum | ānuśravaṃ śrutibhiraṅghrijamaṅgasaṅgais | tīrthadvayaṃ śuciṣadasta upaspṛśanti 19 |

Adhyaya:    6

Shloka :    19

श्रीबादरायणिरुवाच।
इत्यभिष्टूय विबुधैः सेशः शतधृतिर्हरिम् । अभ्यभाषत गोविन्दं प्रणम्याम्बरमाश्रितः २० ।
ityabhiṣṭūya vibudhaiḥ seśaḥ śatadhṛtirharim | abhyabhāṣata govindaṃ praṇamyāmbaramāśritaḥ 20 |

Adhyaya:    6

Shloka :    20

श्रीब्रह्मोवाच।
भूमेर्भारावताराय पुरा विज्ञापितः प्रभो । त्वमस्माभिरशेषात्मन्तत्तथैवोपपादितम् २१ ।
bhūmerbhārāvatārāya purā vijñāpitaḥ prabho | tvamasmābhiraśeṣātmantattathaivopapāditam 21 |

Adhyaya:    6

Shloka :    21

धर्मश्च स्थापितः सत्सु सत्यसन्धेषु वै त्वया । कीर्तिश्च दिक्षु विक्षिप्ता सर्वलोकमलापहा २२ ।
dharmaśca sthāpitaḥ satsu satyasandheṣu vai tvayā | kīrtiśca dikṣu vikṣiptā sarvalokamalāpahā 22 |

Adhyaya:    6

Shloka :    22

अवतीर्य यदोर्वंशे बिभ्रद्रूपमनुत्तमम् । कर्माण्युद्दामवृत्तानि हिताय जगतोऽकृथाः २३ ।
avatīrya yadorvaṃśe bibhradrūpamanuttamam | karmāṇyuddāmavṛttāni hitāya jagato'kṛthāḥ 23 |

Adhyaya:    6

Shloka :    23

यानि ते चरितानीश मनुष्याः साधवः कलौ । शृण्वन्तः कीर्तयन्तश्च तरिष्यन्त्यञ्जसा तमः २४ ।
yāni te caritānīśa manuṣyāḥ sādhavaḥ kalau | śṛṇvantaḥ kīrtayantaśca tariṣyantyañjasā tamaḥ 24 |

Adhyaya:    6

Shloka :    24

यदुवंशेऽवतीर्णस्य भवतः पुरुषोत्तम । शरच्छतं व्यतीयाय पञ्चविंशाधिकं प्रभो २५ ।
yaduvaṃśe'vatīrṇasya bhavataḥ puruṣottama | śaracchataṃ vyatīyāya pañcaviṃśādhikaṃ prabho 25 |

Adhyaya:    6

Shloka :    25

नाधुना तेऽखिलाधार देवकार्यावशेषितम् । कुलं च विप्रशापेन नष्टप्रायमभूदिदम् २६ ।
nādhunā te'khilādhāra devakāryāvaśeṣitam | kulaṃ ca vipraśāpena naṣṭaprāyamabhūdidam 26 |

Adhyaya:    6

Shloka :    26

ततः स्वधाम परमं विशस्व यदि मन्यसे । सलोकाल्लोकपालान्नः पाहि वैकुण्ठकिङ्करान् २७ ।
tataḥ svadhāma paramaṃ viśasva yadi manyase | salokāllokapālānnaḥ pāhi vaikuṇṭhakiṅkarān 27 |

Adhyaya:    6

Shloka :    27

श्रीभगवानुवाच।
अवधारितमेतन्मे यदात्थ विबुधेश्वर । कृतं वः कार्यमखिलं भूमेर्भारोऽवतारितः २८ ।
avadhāritametanme yadāttha vibudheśvara | kṛtaṃ vaḥ kāryamakhilaṃ bhūmerbhāro'vatāritaḥ 28 |

Adhyaya:    6

Shloka :    28

तदिदं यादवकुलं वीर्यशौर्यश्रियोद्धतम् । लोकं जिघृक्षद्रुद्धं मे वेलयेव महार्णवः २९ ।
tadidaṃ yādavakulaṃ vīryaśauryaśriyoddhatam | lokaṃ jighṛkṣadruddhaṃ me velayeva mahārṇavaḥ 29 |

Adhyaya:    6

Shloka :    29

यद्यसंहृत्य दृप्तानां यदूनां विपुलं कुलम् । गन्तास्म्यनेन लोकोऽयमुद्वेलेन विनङ्क्ष्यति ३० ।
yadyasaṃhṛtya dṛptānāṃ yadūnāṃ vipulaṃ kulam | gantāsmyanena loko'yamudvelena vinaṅkṣyati 30 |

Adhyaya:    6

Shloka :    30

इदानीं नाश आरब्धः कुलस्य द्विजशापजः । यास्यामि भवनं ब्रह्मन्नेतदन्ते तवानघ ३१ ।
idānīṃ nāśa ārabdhaḥ kulasya dvijaśāpajaḥ | yāsyāmi bhavanaṃ brahmannetadante tavānagha 31 |

Adhyaya:    6

Shloka :    31

श्रीशुक उवाच।
इत्युक्तो लोकनाथेन स्वयम्भूः प्रणिपत्य तम् । सह देवगणैर्देवः स्वधाम समपद्यत ३२ ।
ityukto lokanāthena svayambhūḥ praṇipatya tam | saha devagaṇairdevaḥ svadhāma samapadyata 32 |

Adhyaya:    6

Shloka :    32

अथ तस्यां महोत्पातान्द्वारवत्यां समुत्थितान् । विलोक्य भगवानाह यदुवृद्धान्समागतान् ३३ ।
atha tasyāṃ mahotpātāndvāravatyāṃ samutthitān | vilokya bhagavānāha yaduvṛddhānsamāgatān 33 |

Adhyaya:    6

Shloka :    33

श्रीभगवानुवाच।
एते वै सुमहोत्पाता व्युत्तिष्ठन्तीह सर्वतः । शापश्च नः कुलस्यासीद्ब्राह्मणेभ्यो दुरत्ययः ३४ ।
ete vai sumahotpātā vyuttiṣṭhantīha sarvataḥ | śāpaśca naḥ kulasyāsīdbrāhmaṇebhyo duratyayaḥ 34 |

Adhyaya:    6

Shloka :    34

न वस्तव्यमिहास्माभिर्जिजीविषुभिरार्यकाः । प्रभासं सुमहत्पुण्यं यास्यामोऽद्यैव मा चिरम् ३५ ।
na vastavyamihāsmābhirjijīviṣubhirāryakāḥ | prabhāsaṃ sumahatpuṇyaṃ yāsyāmo'dyaiva mā ciram 35 |

Adhyaya:    6

Shloka :    35

यत्र स्नात्वा दक्षशापाद्गृहीतो यक्ष्मणोदुराट् । विमुक्तः किल्बिषात्सद्यो भेजे भूयः कलोदयम् ३६ ।
yatra snātvā dakṣaśāpādgṛhīto yakṣmaṇodurāṭ | vimuktaḥ kilbiṣātsadyo bheje bhūyaḥ kalodayam 36 |

Adhyaya:    6

Shloka :    36

वयं च तस्मिन्नाप्लुत्य तर्पयित्वा पितॄन्सुरान् । भोजयित्वोशिजो विप्रान्नानागुणवतान्धसा ३७ ।
vayaṃ ca tasminnāplutya tarpayitvā pitṝnsurān | bhojayitvośijo viprānnānāguṇavatāndhasā 37 |

Adhyaya:    6

Shloka :    37

तेषु दानानि पात्रेषु श्रद्धयोप्त्वा महान्ति वै । वृजिनानि तरिष्यामो दानैर्नौभिरिवार्णवम् ३८ ।
teṣu dānāni pātreṣu śraddhayoptvā mahānti vai | vṛjināni tariṣyāmo dānairnaubhirivārṇavam 38 |

Adhyaya:    6

Shloka :    38

श्रीशुक उवाच।
एवं भगवतादिष्टा यादवाः कुरुनन्दन । गन्तुं कृतधियस्तीर्थं स्यन्दनान्समयूयुजन् ३९ ।
evaṃ bhagavatādiṣṭā yādavāḥ kurunandana | gantuṃ kṛtadhiyastīrthaṃ syandanānsamayūyujan 39 |

Adhyaya:    6

Shloka :    39

तन्निरीक्ष्योद्धवो राजन्श्रुत्वा भगवतोदितम् । दृष्ट्वारिष्टानि घोराणि नित्यं कृष्णमनुव्रतः ४० ।
tannirīkṣyoddhavo rājanśrutvā bhagavatoditam | dṛṣṭvāriṣṭāni ghorāṇi nityaṃ kṛṣṇamanuvrataḥ 40 |

Adhyaya:    6

Shloka :    40

विविक्त उपसङ्गम्य जगतामीश्वरेश्वरम् । प्रणम्य शिरसा पादौ प्राञ्जलिस्तमभाषत ४१ ।
vivikta upasaṅgamya jagatāmīśvareśvaram | praṇamya śirasā pādau prāñjalistamabhāṣata 41 |

Adhyaya:    6

Shloka :    41

श्रीउद्धव उवाच।
देवदेवेश योगेश पुण्यश्रवणकीर्तन । संहृत्यैतत्कुलं नूनं लोकं सन्त्यक्ष्यते भवान् । विप्रशापं समर्थोऽपि प्रत्यहन्न यदीश्वरः ४२ ।
devadeveśa yogeśa puṇyaśravaṇakīrtana | saṃhṛtyaitatkulaṃ nūnaṃ lokaṃ santyakṣyate bhavān | vipraśāpaṃ samartho'pi pratyahanna yadīśvaraḥ 42 |

Adhyaya:    6

Shloka :    42

नाहं तवाङ्घ्रिकमलं क्षणार्धमपि केशव । त्यक्तुं समुत्सहे नाथ स्वधाम नय मामपि ४३ ।
nāhaṃ tavāṅghrikamalaṃ kṣaṇārdhamapi keśava | tyaktuṃ samutsahe nātha svadhāma naya māmapi 43 |

Adhyaya:    6

Shloka :    43

तव विक्रीडितं कृष्ण नृणां परममङ्गलम् । कर्णपीयूषमासाद्य त्यजन्त्यन्यस्पृहां जनाः ४४ ।
tava vikrīḍitaṃ kṛṣṇa nṛṇāṃ paramamaṅgalam | karṇapīyūṣamāsādya tyajantyanyaspṛhāṃ janāḥ 44 |

Adhyaya:    6

Shloka :    44

शय्यासनाटनस्थान स्नानक्रीडाशनादिषु । कथं त्वां प्रियमात्मानं वयं भक्तास्त्यजेम हि ४५ ।
śayyāsanāṭanasthāna snānakrīḍāśanādiṣu | kathaṃ tvāṃ priyamātmānaṃ vayaṃ bhaktāstyajema hi 45 |

Adhyaya:    6

Shloka :    45

त्वयोपभुक्तस्रग्गन्ध वासोऽलङ्कारचर्चिताः । उच्छिष्टभोजिनो दासास्तव मायां जयेम हि ४६ ।
tvayopabhuktasraggandha vāso'laṅkāracarcitāḥ | ucchiṣṭabhojino dāsāstava māyāṃ jayema hi 46 |

Adhyaya:    6

Shloka :    46

वातरशना य ऋषयः श्रमणा ऊर्ध्वमन्थिनः । ब्रह्माख्यं धाम ते यान्ति शान्ताः सन्न्यासिनोऽमलाः ४७ ।
vātaraśanā ya ṛṣayaḥ śramaṇā ūrdhvamanthinaḥ | brahmākhyaṃ dhāma te yānti śāntāḥ sannyāsino'malāḥ 47 |

Adhyaya:    6

Shloka :    47

वयं त्विह महायोगिन्भ्रमन्तः कर्मवर्त्मसु । त्वद्वार्तया तरिष्यामस्तावकैर्दुस्तरं तमः ४८ ।
vayaṃ tviha mahāyoginbhramantaḥ karmavartmasu | tvadvārtayā tariṣyāmastāvakairdustaraṃ tamaḥ 48 |

Adhyaya:    6

Shloka :    48

स्मरन्तः कीर्तयन्तस्ते कृतानि गदितानि च । गत्युत्स्मितेक्षणक्ष्वेलि यन्नृलोकविडम्बनम् ४९ ।
smarantaḥ kīrtayantaste kṛtāni gaditāni ca | gatyutsmitekṣaṇakṣveli yannṛlokaviḍambanam 49 |

Adhyaya:    6

Shloka :    49

श्रीशुक उवाच।
एवं विज्ञापितो राजन्भगवान्देवकीसुतः । एकान्तिनं प्रियं भृत्यमुद्धवं समभाषत ५० ।
evaṃ vijñāpito rājanbhagavāndevakīsutaḥ | ekāntinaṃ priyaṃ bhṛtyamuddhavaṃ samabhāṣata 50 |

Adhyaya:    6

Shloka :    50

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे षष्ठोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmekādaśaskandhe ṣaṣṭho'dhyāyaḥ |

Adhyaya:    6

Shloka :    51

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In