Bhagavata Purana

Adhyaya - 10

The Story of Rama

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच ।
खट्वांगात दीर्घबाहुश्च रघुस्तस्मात् पृथुश्रवाः । अजस्ततो महाराजः तस्मात् दशरथोऽभवत् ॥ १ ॥
khaṭvāṃgāta dīrghabāhuśca raghustasmāt pṛthuśravāḥ | ajastato mahārājaḥ tasmāt daśaratho'bhavat || 1 ||

Adhyaya:    10

Shloka :    1

तस्यापि भगवान् एष साक्षाद् ब्रह्ममयो हरिः । अंशांशेन चतुर्धागात् पुत्रत्वं प्रार्थितः सुरैः । रामलक्ष्मणभरत शत्रुघ्ना इति संज्ञया ॥ २ ॥
tasyāpi bhagavān eṣa sākṣād brahmamayo hariḥ | aṃśāṃśena caturdhāgāt putratvaṃ prārthitaḥ suraiḥ | rāmalakṣmaṇabharata śatrughnā iti saṃjñayā || 2 ||

Adhyaya:    10

Shloka :    2

तस्यानुचरितं राजन् ऋषिभिः तत्त्वदर्शिभिः । श्रुतं हि वर्णितं भूरि त्वया सीतापतेर्मुहुः ॥ ३ ॥
tasyānucaritaṃ rājan ṛṣibhiḥ tattvadarśibhiḥ | śrutaṃ hi varṇitaṃ bhūri tvayā sītāpatermuhuḥ || 3 ||

Adhyaya:    10

Shloka :    3

गुर्वर्थे त्यक्तराज्यो व्यचरदनुवनं पद्मपद्‍भ्यां प्रियायाः । पाणिस्पर्शाक्षमाभ्यां मृजितपथरुजो यो हरीन्द्रानुजाभ्याम् । वैरूप्यात् शूर्पणख्याः प्रियविरहरुषाऽऽ रोपितभ्रूविजृम्भ । त्रस्ताब्धिर्बद्धसेतुः खलदवदहनः कोसलेन्द्रोऽवतान्नः ॥ ४ ॥
gurvarthe tyaktarājyo vyacaradanuvanaṃ padmapad‍bhyāṃ priyāyāḥ | pāṇisparśākṣamābhyāṃ mṛjitapatharujo yo harīndrānujābhyām | vairūpyāt śūrpaṇakhyāḥ priyaviraharuṣā'' ropitabhrūvijṛmbha | trastābdhirbaddhasetuḥ khaladavadahanaḥ kosalendro'vatānnaḥ || 4 ||

Adhyaya:    10

Shloka :    4

विश्वामित्राध्वरे येन मारीचाद्या निशाचराः । पश्यतो लक्ष्मणस्यैव हता नैर्‌ऋतपुंगवाः ॥ ५ ॥
viśvāmitrādhvare yena mārīcādyā niśācarāḥ | paśyato lakṣmaṇasyaiva hatā nair‌ṛtapuṃgavāḥ || 5 ||

Adhyaya:    10

Shloka :    5

यो लोकवीरसमितौ धनुरैशमुग्रं सीतास्वयंवरगृहे त्रिशतोपनीतम् ॥ आदाय बालगजलील इवेक्षुयष्टिं सज्ज्यीकृतं नृप विकृष्य बभञ्ज मध्ये ॥ ६ ॥
yo lokavīrasamitau dhanuraiśamugraṃ sītāsvayaṃvaragṛhe triśatopanītam || ādāya bālagajalīla ivekṣuyaṣṭiṃ sajjyīkṛtaṃ nṛpa vikṛṣya babhañja madhye || 6 ||

Adhyaya:    10

Shloka :    6

जित्वानुरूपगुणशीलवयोऽङ्‌गरूपां । सीताभिधां श्रियमुरस्यभिलब्धमानाम् ॥ मार्गे व्रजन् भृगुपतेर्व्यनयत् प्ररूढं । दर्पं महीमकृत यस्त्रिरराजबीजाम् ॥ ७ ॥
jitvānurūpaguṇaśīlavayo'ṅ‌garūpāṃ | sītābhidhāṃ śriyamurasyabhilabdhamānām || mārge vrajan bhṛgupatervyanayat prarūḍhaṃ | darpaṃ mahīmakṛta yastrirarājabījām || 7 ||

Adhyaya:    10

Shloka :    7

यः सत्यपाशपरिवीतपितुर्निदेशं । स्त्रैणस्य चापि शिरसा जगृहे सभार्यः ॥ राज्यं श्रियं प्रणयिनः सुहृदो निवासं । त्यक्त्वा ययौ वनमसूनिव मुक्तसङ्‌गः ॥ ८ ॥
yaḥ satyapāśaparivītapiturnideśaṃ | straiṇasya cāpi śirasā jagṛhe sabhāryaḥ || rājyaṃ śriyaṃ praṇayinaḥ suhṛdo nivāsaṃ | tyaktvā yayau vanamasūniva muktasaṅ‌gaḥ || 8 ||

Adhyaya:    10

Shloka :    8

रक्षःस्वसुर्व्यकृत रूपमशुद्धबुद्धेः । तस्याः खरत्रिशिरदूषणमुख्यबन्धून् ॥ जघ्ने चतुर्दशसहस्रमपारणीय । कोदण्डपाणिरटमान उवास कृच्छ्रम् ॥ ९ ॥
rakṣaḥsvasurvyakṛta rūpamaśuddhabuddheḥ | tasyāḥ kharatriśiradūṣaṇamukhyabandhūn || jaghne caturdaśasahasramapāraṇīya | kodaṇḍapāṇiraṭamāna uvāsa kṛcchram || 9 ||

Adhyaya:    10

Shloka :    9

सीताकथाश्रवणदीपितहृच्छयेन । सृष्टं विलोक्य नृपते दशकन्धरेण ॥ जघ्नेऽद्‍भुतैण वपुषाऽऽश्रमतोऽपकृष्टो । मारीचमाशु विशिखेन यथा कमुग्रः ॥ १० ॥
sītākathāśravaṇadīpitahṛcchayena | sṛṣṭaṃ vilokya nṛpate daśakandhareṇa || jaghne'd‍bhutaiṇa vapuṣā''śramato'pakṛṣṭo | mārīcamāśu viśikhena yathā kamugraḥ || 10 ||

Adhyaya:    10

Shloka :    10

रक्षोऽधमेन वृकवद् विपिनेऽसमक्षं । वैदेहराजदुहितर्यपयापितायाम् ॥ भ्रात्रा वने कृपणवत्प्रियया वियुक्तः । स्त्रीसङ्‌गिनां गतिमिति प्रथयंश्चचार ॥ ११ ॥
rakṣo'dhamena vṛkavad vipine'samakṣaṃ | vaideharājaduhitaryapayāpitāyām || bhrātrā vane kṛpaṇavatpriyayā viyuktaḥ | strīsaṅ‌gināṃ gatimiti prathayaṃścacāra || 11 ||

Adhyaya:    10

Shloka :    11

दग्ध्वाऽऽत्मकृत्यहतकृत्यमहन् कबन्धं । सख्यं विधाय कपिभिर्दयितागतिं तैः ॥ बुद्ध्वाथ वालिनि हते प्लवगेन्द्रसैन्यैः । वेलामगात् स मनुजोऽजभवार्चिताङ्‌घ्रि ॥ १२ ॥
dagdhvā''tmakṛtyahatakṛtyamahan kabandhaṃ | sakhyaṃ vidhāya kapibhirdayitāgatiṃ taiḥ || buddhvātha vālini hate plavagendrasainyaiḥ | velāmagāt sa manujo'jabhavārcitāṅ‌ghri || 12 ||

Adhyaya:    10

Shloka :    12

यद्रोषविभ्रमविवृत्तकटाक्षपात । सम्भ्रान्तनक्रमकरो भयगीर्णघोषः ॥ सिन्धुः शिरस्यर्हणं परिगृह्य रूपी । पादारविन्दमुपगम्य बभाष एतत् ॥ १३ ॥
yadroṣavibhramavivṛttakaṭākṣapāta | sambhrāntanakramakaro bhayagīrṇaghoṣaḥ || sindhuḥ śirasyarhaṇaṃ parigṛhya rūpī | pādāravindamupagamya babhāṣa etat || 13 ||

Adhyaya:    10

Shloka :    13

न त्वां वयं जडधियो नु विदाम भूमन् । कूटस्थमादिपुरुषं जगतामधीशम् ॥ यत्सत्त्वतः सुरगणा रजसः प्रजेशा । मन्योश्च भूतपतयः स भवान्गुणेशः ॥ १४ ॥
na tvāṃ vayaṃ jaḍadhiyo nu vidāma bhūman | kūṭasthamādipuruṣaṃ jagatāmadhīśam || yatsattvataḥ suragaṇā rajasaḥ prajeśā | manyośca bhūtapatayaḥ sa bhavānguṇeśaḥ || 14 ||

Adhyaya:    10

Shloka :    14

कामं प्रयाहि जहि विश्रवसोऽवमेहं । त्रैलोक्य रावणमवाप्नुहि वीर पत्‍नीम् ॥ बध्नीहि सेतुमिह ते यशसो वितत्यै । गायन्ति दिग्विजयिनो यमुपेत्य भूपाः ॥ १५ ॥
kāmaṃ prayāhi jahi viśravaso'vamehaṃ | trailokya rāvaṇamavāpnuhi vīra pat‍nīm || badhnīhi setumiha te yaśaso vitatyai | gāyanti digvijayino yamupetya bhūpāḥ || 15 ||

Adhyaya:    10

Shloka :    15

बद्ध्वोदधौ रघुपतिर्विविधाद्रिकूटैः । सेतुं कपीन्द्रकरकम्पितभूरुहाङ्‌गैः ॥ सुग्रीवनीलहनुमत् प्रमुखैरनीकैः । लङ्‌कां विभीषणदृशाविशदग्रदग्धाम् ॥ १६ ॥
baddhvodadhau raghupatirvividhādrikūṭaiḥ | setuṃ kapīndrakarakampitabhūruhāṅ‌gaiḥ || sugrīvanīlahanumat pramukhairanīkaiḥ | laṅ‌kāṃ vibhīṣaṇadṛśāviśadagradagdhām || 16 ||

Adhyaya:    10

Shloka :    16

सा वानरेन्द्रबलरुद्धविहारकोष्ठ । श्रीद्वारगोपुरसदोवलभीविटङ्‌का ॥ निर्भज्यमानधिषणध्वजहेमकुम्भ । श्रृङ्‌गाटका गजकुलैर्ह्रदिनीव घूर्णा ॥ १७ ॥
sā vānarendrabalaruddhavihārakoṣṭha | śrīdvāragopurasadovalabhīviṭaṅ‌kā || nirbhajyamānadhiṣaṇadhvajahemakumbha | śrṛṅ‌gāṭakā gajakulairhradinīva ghūrṇā || 17 ||

Adhyaya:    10

Shloka :    17

रक्षःपतिस्तदवलोक्य निकुम्भकुम्भ । धूम्राक्ष दुर्मुख सुरान्तनरान्तकादीन् ॥ पुत्रं प्रहस्त मतिकाय विकम्पनादीन् । सर्वानुगान् समहिनोदथ कुम्भकर्णम् ॥ १८ ॥
rakṣaḥpatistadavalokya nikumbhakumbha | dhūmrākṣa durmukha surāntanarāntakādīn || putraṃ prahasta matikāya vikampanādīn | sarvānugān samahinodatha kumbhakarṇam || 18 ||

Adhyaya:    10

Shloka :    18

तां यातुधानपृतनामसिशूलचाप । प्रासर्ष्टिशक्तिशरतोमर खड्गदुर्गाम् ॥ सुग्रीवलक्ष्मण मरुत्सुतगन्धमाद । नीलाङ्‌गदर्क्षपनसादिभिः अन्वितोऽगात् ॥ १९ ॥
tāṃ yātudhānapṛtanāmasiśūlacāpa | prāsarṣṭiśaktiśaratomara khaḍgadurgām || sugrīvalakṣmaṇa marutsutagandhamāda | nīlāṅ‌gadarkṣapanasādibhiḥ anvito'gāt || 19 ||

Adhyaya:    10

Shloka :    19

तेऽनीकपा रघुपतेरभिपत्य सर्वे । द्वन्द्वं वरूथमिभपत्तिरथाश्वयोधैः ॥ जघ्नुर्द्रुमैः गिरिगदेषुभिरङ्‌गदाद्याः । सीताभिमर्षहतमङ्‌गल रावणेशान् ॥ २० ॥
te'nīkapā raghupaterabhipatya sarve | dvandvaṃ varūthamibhapattirathāśvayodhaiḥ || jaghnurdrumaiḥ girigadeṣubhiraṅ‌gadādyāḥ | sītābhimarṣahatamaṅ‌gala rāvaṇeśān || 20 ||

Adhyaya:    10

Shloka :    20

रक्षःपतिः स्वबलनष्टिमवेक्ष्य रुष्ट । आरुह्य यानकमथाभिससार रामम् ॥ स्वःस्यन्दने द्युमति मातलिनोपनीते । विभ्राजमानमहनन्निशितैः क्षुरप्रैः ॥ २१ ॥
rakṣaḥpatiḥ svabalanaṣṭimavekṣya ruṣṭa | āruhya yānakamathābhisasāra rāmam || svaḥsyandane dyumati mātalinopanīte | vibhrājamānamahananniśitaiḥ kṣurapraiḥ || 21 ||

Adhyaya:    10

Shloka :    21

रामस्तमाह पुरुषादपुरीष यन्नः । कान्तासमक्षमसतापहृता श्ववत् ते ॥ त्यक्तत्रपस्य फलमद्य जुगुप्सितस्य । यच्छामि काल इव कर्तुरलंघ्यवीर्यः ॥ २२ ॥
rāmastamāha puruṣādapurīṣa yannaḥ | kāntāsamakṣamasatāpahṛtā śvavat te || tyaktatrapasya phalamadya jugupsitasya | yacchāmi kāla iva karturalaṃghyavīryaḥ || 22 ||

Adhyaya:    10

Shloka :    22

एवं क्षिपन्धनुषि संधितमुत्ससर्ज । बाणं स वज्रमिव तद्‌हृदयं बिभेद ॥ सोऽसृग् वमन् दशमुखैर्न्यपतद् विमानाद् । हाहेति जल्पति जने सुकृतीव रिक्तः ॥ २३ ॥
evaṃ kṣipandhanuṣi saṃdhitamutsasarja | bāṇaṃ sa vajramiva tad‌hṛdayaṃ bibheda || so'sṛg vaman daśamukhairnyapatad vimānād | hāheti jalpati jane sukṛtīva riktaḥ || 23 ||

Adhyaya:    10

Shloka :    23

(अनुष्टुप्)
ततो निष्क्रम्य लंकाया यातुधान्यः सहस्रशः । मन्दोदर्या समं तस्मिन् प्ररुदन्त्य उपाद्रवन् ॥ २४ ॥
tato niṣkramya laṃkāyā yātudhānyaḥ sahasraśaḥ | mandodaryā samaṃ tasmin prarudantya upādravan || 24 ||

Adhyaya:    10

Shloka :    24

स्वान् स्वान् बन्धून् परिष्वज्य लक्ष्मणेषुभिरर्दितान् । रुरुदुः सुस्वरं दीना घ्नन्त्य आत्मानमात्मना ॥ २५ ॥
svān svān bandhūn pariṣvajya lakṣmaṇeṣubhirarditān | ruruduḥ susvaraṃ dīnā ghnantya ātmānamātmanā || 25 ||

Adhyaya:    10

Shloka :    25

हा हताः स्म वयं नाथ लोकरावण रावण । कं यायाच्छरणं लंका त्वद्विहीना परार्दिता ॥ २६ ॥
hā hatāḥ sma vayaṃ nātha lokarāvaṇa rāvaṇa | kaṃ yāyāccharaṇaṃ laṃkā tvadvihīnā parārditā || 26 ||

Adhyaya:    10

Shloka :    26

न वै वेद महाभाग भवान् कामवशं गतः । तेजोऽनुभावं सीताया येन नीतो दशामिमाम् ॥ २७ ॥
na vai veda mahābhāga bhavān kāmavaśaṃ gataḥ | tejo'nubhāvaṃ sītāyā yena nīto daśāmimām || 27 ||

Adhyaya:    10

Shloka :    27

कृतैषा विधवा लंका वयं च कुलनन्दन । देहः कृतोऽन्नं गृध्राणां आत्मा नरकहेतवे ॥ २८ ॥
kṛtaiṣā vidhavā laṃkā vayaṃ ca kulanandana | dehaḥ kṛto'nnaṃ gṛdhrāṇāṃ ātmā narakahetave || 28 ||

Adhyaya:    10

Shloka :    28

श्रीशुक उवाच ।
स्वानां विभीषणश्चक्रे कोसलेन्द्रानुमोदितः । पितृमेधविधानेन यदुक्तं सांपरायिकम् ॥ २९ ॥
svānāṃ vibhīṣaṇaścakre kosalendrānumoditaḥ | pitṛmedhavidhānena yaduktaṃ sāṃparāyikam || 29 ||

Adhyaya:    10

Shloka :    29

ततो ददर्श भगवान् अशोकवनिकाश्रमे । क्षामां स्वविरहव्याधिं शिंशपामूलमास्थिताम् ॥ ३० ॥
tato dadarśa bhagavān aśokavanikāśrame | kṣāmāṃ svavirahavyādhiṃ śiṃśapāmūlamāsthitām || 30 ||

Adhyaya:    10

Shloka :    30

रामः प्रियतमां भार्यां दीनां वीक्ष्यान्वकंपत । आत्मसंदर्शनाह्लाद विकसन् मुखपंकजाम् ॥ ३१ ॥
rāmaḥ priyatamāṃ bhāryāṃ dīnāṃ vīkṣyānvakaṃpata | ātmasaṃdarśanāhlāda vikasan mukhapaṃkajām || 31 ||

Adhyaya:    10

Shloka :    31

आरोप्यारुरुहे यानं भ्रातृभ्यां हनुमद्युतः । विभीषणाय भगवान् दत्त्वा रक्षोगणेशताम् ॥ ३२ ॥
āropyāruruhe yānaṃ bhrātṛbhyāṃ hanumadyutaḥ | vibhīṣaṇāya bhagavān dattvā rakṣogaṇeśatām || 32 ||

Adhyaya:    10

Shloka :    32

लंकामायुश्च कल्पान्तं ययौ चीर्णव्रतः पुरीम् । अवकीर्यमाणः कुसुमैः लोकपालार्पितैः पथि ॥ ३३ ॥
laṃkāmāyuśca kalpāntaṃ yayau cīrṇavrataḥ purīm | avakīryamāṇaḥ kusumaiḥ lokapālārpitaiḥ pathi || 33 ||

Adhyaya:    10

Shloka :    33

उपगीयमानचरितः शतधृत्यादिभिर्मुदा । गोमूत्रयावकं श्रुत्वा भ्रातरं वल्कलाम्बरम् ॥ ३४ ॥
upagīyamānacaritaḥ śatadhṛtyādibhirmudā | gomūtrayāvakaṃ śrutvā bhrātaraṃ valkalāmbaram || 34 ||

Adhyaya:    10

Shloka :    34

महाकारुणिकोऽतप्यत् जटिलं स्थण्डिलेशयम् । भरतः प्राप्तमाकर्ण्य पौरामात्यपुरोहितैः ॥ ३५ ॥
mahākāruṇiko'tapyat jaṭilaṃ sthaṇḍileśayam | bharataḥ prāptamākarṇya paurāmātyapurohitaiḥ || 35 ||

Adhyaya:    10

Shloka :    35

पादुके शिरसि न्यस्य रामं प्रत्युद्यतोऽग्रजम् । नन्दिग्रामात् स्वशिबिराद् गीतवादित्रनिःस्वनैः ॥ ३६ ॥
pāduke śirasi nyasya rāmaṃ pratyudyato'grajam | nandigrāmāt svaśibirād gītavāditraniḥsvanaiḥ || 36 ||

Adhyaya:    10

Shloka :    36

ब्रह्मघोषेण च मुहुः पठद्‌भिः ब्रह्मवादिभिः । स्वर्णकक्षपताकाभिः हैमैश्चित्रध्वजै रथैः ॥ ३७ ॥
brahmaghoṣeṇa ca muhuḥ paṭhad‌bhiḥ brahmavādibhiḥ | svarṇakakṣapatākābhiḥ haimaiścitradhvajai rathaiḥ || 37 ||

Adhyaya:    10

Shloka :    37

सदश्वै रुक्मसन्नाहैः भटैः पुरटवर्मभिः । श्रेणीभिर्वारमुख्याभिः भृत्यैश्चैव पदानुगैः ॥ ३८ ॥
sadaśvai rukmasannāhaiḥ bhaṭaiḥ puraṭavarmabhiḥ | śreṇībhirvāramukhyābhiḥ bhṛtyaiścaiva padānugaiḥ || 38 ||

Adhyaya:    10

Shloka :    38

पारमेष्ठ्यान्युपादाय पण्यान्युच्चावचानि च । पादयोर्न्यपतत् प्रेम्णा प्रक्लिन्नहृदयेक्षणः ॥ ३९ ॥
pārameṣṭhyānyupādāya paṇyānyuccāvacāni ca | pādayornyapatat premṇā praklinnahṛdayekṣaṇaḥ || 39 ||

Adhyaya:    10

Shloka :    39

पादुके न्यस्य पुरतः प्राञ्जलिर्बाष्पलोचनः । तमाश्लिष्य चिरं दोर्भ्यां स्नापयन् नेत्रजैर्जलैः ॥ ४० ॥
pāduke nyasya purataḥ prāñjalirbāṣpalocanaḥ | tamāśliṣya ciraṃ dorbhyāṃ snāpayan netrajairjalaiḥ || 40 ||

Adhyaya:    10

Shloka :    40

रामो लक्ष्मणसीताभ्यां विप्रेभ्यो येऽर्हसत्तमाः । तेभ्यः स्वयं नमश्चक्रे प्रजाभिश्च नमस्कृतः ॥ ४१ ॥
rāmo lakṣmaṇasītābhyāṃ viprebhyo ye'rhasattamāḥ | tebhyaḥ svayaṃ namaścakre prajābhiśca namaskṛtaḥ || 41 ||

Adhyaya:    10

Shloka :    41

धुन्वन्त उत्तरासङ्‌गान् पतिं वीक्ष्य चिरागतम् । उत्तराः कोसला माल्यैः किरन्तो ननृतुर्मुदा ॥ ४२ ॥
dhunvanta uttarāsaṅ‌gān patiṃ vīkṣya cirāgatam | uttarāḥ kosalā mālyaiḥ kiranto nanṛturmudā || 42 ||

Adhyaya:    10

Shloka :    42

पादुके भरतोऽगृह्णात् चामरव्यजनोत्तमे । विभीषणः ससुग्रीवः श्वेतच्छत्रं मरुत्सुतः ॥ ४३ ॥
pāduke bharato'gṛhṇāt cāmaravyajanottame | vibhīṣaṇaḥ sasugrīvaḥ śvetacchatraṃ marutsutaḥ || 43 ||

Adhyaya:    10

Shloka :    43

धनुर्निषङ्‌गान् शत्रुघ्नः सीता तीर्थकमण्डलुम् । अबिभ्रदङ्‌गदः खड्गं हैमं चर्मर्क्षराण् नृप ॥ ४४ ॥
dhanurniṣaṅ‌gān śatrughnaḥ sītā tīrthakamaṇḍalum | abibhradaṅ‌gadaḥ khaḍgaṃ haimaṃ carmarkṣarāṇ nṛpa || 44 ||

Adhyaya:    10

Shloka :    44

पुष्पकस्थोऽन्वितः स्त्रीभिः स्तूयमानश्च वन्दिभिः । विरेजे भगवान् राजन् ग्रहैश्चन्द्र इवोदितः ॥ ४५ ॥
puṣpakastho'nvitaḥ strībhiḥ stūyamānaśca vandibhiḥ | vireje bhagavān rājan grahaiścandra ivoditaḥ || 45 ||

Adhyaya:    10

Shloka :    45

भ्रात्राभिर्नन्दितः सोऽपि सोत्सवां प्राविशत् पुरीम् । प्रविश्य राजभवनं गुरुपत्‍नीः स्वमातरम् ॥ ४६ ॥
bhrātrābhirnanditaḥ so'pi sotsavāṃ prāviśat purīm | praviśya rājabhavanaṃ gurupat‍nīḥ svamātaram || 46 ||

Adhyaya:    10

Shloka :    46

गुरून् वयस्यावरजान् पूजितः प्रत्यपूजयत् । वैदेही लक्ष्मणश्चैव यथावत् समुपेयतुः ॥ ४७ ॥
gurūn vayasyāvarajān pūjitaḥ pratyapūjayat | vaidehī lakṣmaṇaścaiva yathāvat samupeyatuḥ || 47 ||

Adhyaya:    10

Shloka :    47

पुत्रान् स्वमातरस्तास्तु प्राणांस्तन्व इवोत्थिताः । आरोप्याङ्‌केऽभिषिञ्चन्त्यो बाष्पौघैर्विजहुः शुचः ॥ ४८ ॥
putrān svamātarastāstu prāṇāṃstanva ivotthitāḥ | āropyāṅ‌ke'bhiṣiñcantyo bāṣpaughairvijahuḥ śucaḥ || 48 ||

Adhyaya:    10

Shloka :    48

जटा निर्मुच्य विधिवत् कुलवृद्धैः समं गुरुः । अभ्यषिञ्चद् यथैवेन्द्रं चतुःसिन्धुजलादिभिः ॥ ४९ ॥
jaṭā nirmucya vidhivat kulavṛddhaiḥ samaṃ guruḥ | abhyaṣiñcad yathaivendraṃ catuḥsindhujalādibhiḥ || 49 ||

Adhyaya:    10

Shloka :    49

एवं कृतशिरःस्नानः सुवासाः स्रग्व्यलंकृतः । स्वलंकृतैः सुवासोभिः भ्रातृभिर्भार्यया बभौ ॥ ५० ॥
evaṃ kṛtaśiraḥsnānaḥ suvāsāḥ sragvyalaṃkṛtaḥ | svalaṃkṛtaiḥ suvāsobhiḥ bhrātṛbhirbhāryayā babhau || 50 ||

Adhyaya:    10

Shloka :    50

अग्रहीदासनं भ्रात्रा प्रणिपत्य प्रसादितः । प्रजाः स्वधर्मनिरता वर्णाश्रमगुणान्विताः ।
agrahīdāsanaṃ bhrātrā praṇipatya prasāditaḥ | prajāḥ svadharmaniratā varṇāśramaguṇānvitāḥ |

Adhyaya:    10

Shloka :    51

त्रेतायां वर्तमानायां कालः कृतसमोऽभवत् । रामे राजनि धर्मज्ञे सर्वभूतसुखावहे ॥ ५२ ॥
tretāyāṃ vartamānāyāṃ kālaḥ kṛtasamo'bhavat | rāme rājani dharmajñe sarvabhūtasukhāvahe || 52 ||

Adhyaya:    10

Shloka :    52

वनानि नद्यो गिरयो वर्षाणि द्वीपसिन्धवः । सर्वे कामदुघा आसन् प्रजानां भरतर्षभ ॥ ५३ ॥
vanāni nadyo girayo varṣāṇi dvīpasindhavaḥ | sarve kāmadughā āsan prajānāṃ bharatarṣabha || 53 ||

Adhyaya:    10

Shloka :    53

नाधिव्याधिजराग्लानि दुःखशोकभयक्लमाः । मृत्युश्च अनिच्छतां नासीद् रामे राजन्यधोक्षजे ॥ ५४ ॥
nādhivyādhijarāglāni duḥkhaśokabhayaklamāḥ | mṛtyuśca anicchatāṃ nāsīd rāme rājanyadhokṣaje || 54 ||

Adhyaya:    10

Shloka :    54

एकपत्‍नीव्रतधरो राजर्षिचरितः शुचिः । स्वधर्मं गृहमेधीयं शिक्षयन् स्वयमाचरत् ॥ ५५ ॥
ekapat‍nīvratadharo rājarṣicaritaḥ śuciḥ | svadharmaṃ gṛhamedhīyaṃ śikṣayan svayamācarat || 55 ||

Adhyaya:    10

Shloka :    55

प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती । भिया ह्रिया च भावज्ञा भर्तुः सीताहरन्मनः ॥ ५६ ॥
premṇānuvṛttyā śīlena praśrayāvanatā satī | bhiyā hriyā ca bhāvajñā bhartuḥ sītāharanmanaḥ || 56 ||

Adhyaya:    10

Shloka :    56

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे दशमोऽध्यायः ॥ १० ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe daśamo'dhyāyaḥ || 10 ||

Adhyaya:    10

Shloka :    57

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    10

Shloka :    58

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In