Bhagavata Purana

Adhyaya - 16

The Story of Parsurama(Concluded)

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच ।
पित्रोपशिक्षितो रामः तथेति कुरुनन्दन । संवत्सरं तीर्थयात्रां चरित्वाऽऽश्रममाव्रजत् ॥ १ ॥
pitropaśikṣito rāmaḥ tatheti kurunandana | saṃvatsaraṃ tīrthayātrāṃ caritvā''śramamāvrajat || 1 ||

Adhyaya:    16

Shloka :    1

कदाचित् रेणुका याता गंगायां पद्ममालिनम् । गन्धर्वराजं क्रीडन्तं अप्सरोभिरपश्यत ॥ २ ॥
kadācit reṇukā yātā gaṃgāyāṃ padmamālinam | gandharvarājaṃ krīḍantaṃ apsarobhirapaśyata || 2 ||

Adhyaya:    16

Shloka :    2

विलोकयन्ती क्रीडन्तं उदकार्थं नदीं गता । होमवेलां न सस्मार किञ्चित् चित्ररथस्पृहा ॥ ३ ॥
vilokayantī krīḍantaṃ udakārthaṃ nadīṃ gatā | homavelāṃ na sasmāra kiñcit citrarathaspṛhā || 3 ||

Adhyaya:    16

Shloka :    3

कालात्ययं तं विलोक्य मुनेः शापविशंकिता । आगत्य कलशं तस्थौ पुरोधाय कृताञ्जलिः ॥ ४ ॥
kālātyayaṃ taṃ vilokya muneḥ śāpaviśaṃkitā | āgatya kalaśaṃ tasthau purodhāya kṛtāñjaliḥ || 4 ||

Adhyaya:    16

Shloka :    4

व्यभिचारं मुनिर्ज्ञात्वा पत्‍न्याः प्रकुपितोऽब्रवीत् । घ्नतैनां पुत्रकाः पापां इत्युक्तास्ते न चक्रिरे ॥ ५ ॥
vyabhicāraṃ munirjñātvā pat‍nyāḥ prakupito'bravīt | ghnataināṃ putrakāḥ pāpāṃ ityuktāste na cakrire || 5 ||

Adhyaya:    16

Shloka :    5

रामः सञ्चोदितः पित्रा भ्रातॄन् मात्रा सहावधीत् । प्रभावज्ञो मुनेः सम्यक् समाधेस्तपसश्च सः ॥ ६ ॥
rāmaḥ sañcoditaḥ pitrā bhrātṝn mātrā sahāvadhīt | prabhāvajño muneḥ samyak samādhestapasaśca saḥ || 6 ||

Adhyaya:    16

Shloka :    6

वरेण च्छन्दयामास प्रीतः सत्यवतीसुतः । वव्रे हतानां रामोऽपि जीवितं चास्मृतिं वधे ॥ ७ ॥
vareṇa cchandayāmāsa prītaḥ satyavatīsutaḥ | vavre hatānāṃ rāmo'pi jīvitaṃ cāsmṛtiṃ vadhe || 7 ||

Adhyaya:    16

Shloka :    7

उत्तस्थुस्ते कुशलिनो निद्रापाय इवाञ्जसा । पितुर्विद्वान् तपोवीर्यं रामश्चक्रे सुहृद्वधम् ॥ ८ ॥
uttasthuste kuśalino nidrāpāya ivāñjasā | piturvidvān tapovīryaṃ rāmaścakre suhṛdvadham || 8 ||

Adhyaya:    16

Shloka :    8

येऽर्जुनस्य सुता राजन् स्मरन्तः स्वपितुर्वधम् । रामवीर्यपराभूता लेभिरे शर्म न क्वचित् ॥ ९ ॥
ye'rjunasya sutā rājan smarantaḥ svapiturvadham | rāmavīryaparābhūtā lebhire śarma na kvacit || 9 ||

Adhyaya:    16

Shloka :    9

एकदाश्रमतो रामे सभ्रातरि वनं गते । वैरं सिसाधयिषवो लब्धच्छिद्रा उपागमन् ॥ १० ॥
ekadāśramato rāme sabhrātari vanaṃ gate | vairaṃ sisādhayiṣavo labdhacchidrā upāgaman || 10 ||

Adhyaya:    16

Shloka :    10

दृष्ट्वाग्न्यगार आसीनं आवेशितधियं मुनिम् । भगवति उत्तमश्लोके जघ्नुस्ते पापनिश्चयाः ॥ ११ ॥
dṛṣṭvāgnyagāra āsīnaṃ āveśitadhiyaṃ munim | bhagavati uttamaśloke jaghnuste pāpaniścayāḥ || 11 ||

Adhyaya:    16

Shloka :    11

याच्यमानाः कृपणया राममात्रातिदारुणाः । प्रसह्य शिर उत्कृत्य निन्युस्ते क्षत्रबन्धवः ॥ १२ ॥
yācyamānāḥ kṛpaṇayā rāmamātrātidāruṇāḥ | prasahya śira utkṛtya ninyuste kṣatrabandhavaḥ || 12 ||

Adhyaya:    16

Shloka :    12

रेणुका दुःखशोकार्ता निघ्नन्त्यात्मानमात्मना । राम रामेति तातेति विचुक्रोशोच्चकैः सती ॥ १३ ॥
reṇukā duḥkhaśokārtā nighnantyātmānamātmanā | rāma rāmeti tāteti vicukrośoccakaiḥ satī || 13 ||

Adhyaya:    16

Shloka :    13

तदुपश्रुत्य दूरस्था हा रामेत्यार्तवत्स्वनम् । त्वरयाऽऽश्रममासाद्य ददृशुः पितरं हतम् ॥ १४ ॥
tadupaśrutya dūrasthā hā rāmetyārtavatsvanam | tvarayā''śramamāsādya dadṛśuḥ pitaraṃ hatam || 14 ||

Adhyaya:    16

Shloka :    14

ते दुःखरोषामर्षार्ति शोकवेगविमोहिताः । हा तात साधो धर्मिष्ठ त्यक्त्वास्मान् स्वर्गतो भवान् ॥ १५ ॥
te duḥkharoṣāmarṣārti śokavegavimohitāḥ | hā tāta sādho dharmiṣṭha tyaktvāsmān svargato bhavān || 15 ||

Adhyaya:    16

Shloka :    15

विलप्यैवं पितुर्देहं निधाय भ्रातृषु स्वयम् । प्रगृह्य परशुं रामः क्षत्रान्ताय मनो दधे ॥ १६ ॥
vilapyaivaṃ piturdehaṃ nidhāya bhrātṛṣu svayam | pragṛhya paraśuṃ rāmaḥ kṣatrāntāya mano dadhe || 16 ||

Adhyaya:    16

Shloka :    16

गत्वा माहिष्मतीं रामो ब्रह्मघ्नविहतश्रियम् । तेषां स शीर्षभी राजन् मध्ये चक्रे महागिरिम् ॥ १७ ॥
gatvā māhiṣmatīṃ rāmo brahmaghnavihataśriyam | teṣāṃ sa śīrṣabhī rājan madhye cakre mahāgirim || 17 ||

Adhyaya:    16

Shloka :    17

तद् रक्तेन नदीं घोरां अब्रह्मण्यभयावहाम् । हेतुं कृत्वा पितृवधं क्षत्रेऽमंगलकारिणि ॥ १८ ॥
tad raktena nadīṃ ghorāṃ abrahmaṇyabhayāvahām | hetuṃ kṛtvā pitṛvadhaṃ kṣatre'maṃgalakāriṇi || 18 ||

Adhyaya:    16

Shloka :    18

त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः । समन्तपञ्चके चक्रे शोणितोदान् ह्रदान् नृप ॥ १९ ॥
triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ prabhuḥ | samantapañcake cakre śoṇitodān hradān nṛpa || 19 ||

Adhyaya:    16

Shloka :    19

पितुः कायेन सन्धाय शिर आदाय बर्हिषि । सर्वदेवमयं देवं आत्मानं अयजन्मखैः ॥ २० ॥
pituḥ kāyena sandhāya śira ādāya barhiṣi | sarvadevamayaṃ devaṃ ātmānaṃ ayajanmakhaiḥ || 20 ||

Adhyaya:    16

Shloka :    20

ददौ प्राचीं दिशं होत्रे ब्रह्मणे दक्षिणां दिशम् । अध्वर्यवे प्रतीचीं वै उद्‍गात्रे उत्तरां दिशम् ॥ २१ ॥
dadau prācīṃ diśaṃ hotre brahmaṇe dakṣiṇāṃ diśam | adhvaryave pratīcīṃ vai ud‍gātre uttarāṃ diśam || 21 ||

Adhyaya:    16

Shloka :    21

अन्येभ्योऽवान्तरदिशः कश्यपाय च मध्यतः । आर्यावर्तं उपद्रष्ट्रे सदस्येभ्यस्ततः परम् ॥ २२ ॥
anyebhyo'vāntaradiśaḥ kaśyapāya ca madhyataḥ | āryāvartaṃ upadraṣṭre sadasyebhyastataḥ param || 22 ||

Adhyaya:    16

Shloka :    22

ततश्चावभृथस्नान विधूताशेषकिल्बिषः । सरस्वत्यां महानद्यां रेजे व्यभ्र इवांशुमान् ॥ २३ ॥
tataścāvabhṛthasnāna vidhūtāśeṣakilbiṣaḥ | sarasvatyāṃ mahānadyāṃ reje vyabhra ivāṃśumān || 23 ||

Adhyaya:    16

Shloka :    23

स्वदेहं जमदग्निस्तु लब्ध्वा संज्ञानलक्षणम् । ऋषीणां मण्डले सोऽभूत् सप्तमो रामपूजितः ॥ २४ ॥
svadehaṃ jamadagnistu labdhvā saṃjñānalakṣaṇam | ṛṣīṇāṃ maṇḍale so'bhūt saptamo rāmapūjitaḥ || 24 ||

Adhyaya:    16

Shloka :    24

जामदग्न्योऽपि भगवान् रामः कमललोचनः । आगामिन्यन्तरे राजन् वर्तयिष्यति वै बृहत् ॥ २५ ॥
jāmadagnyo'pi bhagavān rāmaḥ kamalalocanaḥ | āgāminyantare rājan vartayiṣyati vai bṛhat || 25 ||

Adhyaya:    16

Shloka :    25

आस्तेऽद्यापि महेन्द्राद्रौ न्यस्तदण्डः प्रशान्तधीः । उपगीयमानचरितः सिद्धगन्धर्वचारणैः ॥ २६ ॥
āste'dyāpi mahendrādrau nyastadaṇḍaḥ praśāntadhīḥ | upagīyamānacaritaḥ siddhagandharvacāraṇaiḥ || 26 ||

Adhyaya:    16

Shloka :    26

एवं भृगुषु विश्वात्मा भगवान् हरिरीश्वरः । अवतीर्य परं भारं भुवोऽहन् बहुशो नृपान् ॥ २७ ॥
evaṃ bhṛguṣu viśvātmā bhagavān harirīśvaraḥ | avatīrya paraṃ bhāraṃ bhuvo'han bahuśo nṛpān || 27 ||

Adhyaya:    16

Shloka :    27

गाधेरभूत् महातेजाः समिद्ध इव पावकः । तपसा क्षात्रमुत्सृज्य यो लेभे ब्रह्मवर्चसम् ॥ २८ ॥
gādherabhūt mahātejāḥ samiddha iva pāvakaḥ | tapasā kṣātramutsṛjya yo lebhe brahmavarcasam || 28 ||

Adhyaya:    16

Shloka :    28

विश्वामित्रस्य चैवासन् पुत्रा एकशतं नृप । मध्यमस्तु मधुच्छन्दा मधुच्छन्दस एव ते ॥ २९ ॥
viśvāmitrasya caivāsan putrā ekaśataṃ nṛpa | madhyamastu madhucchandā madhucchandasa eva te || 29 ||

Adhyaya:    16

Shloka :    29

पुत्रं कृत्वा शुनःशेपं देवरातं च भार्गवम् । आजीगर्तं सुतानाह ज्येष्ठ एष प्रकल्प्यताम् ॥ ३० ॥
putraṃ kṛtvā śunaḥśepaṃ devarātaṃ ca bhārgavam | ājīgartaṃ sutānāha jyeṣṭha eṣa prakalpyatām || 30 ||

Adhyaya:    16

Shloka :    30

यो वै हरिश्चन्द्रमखे विक्रीतः पुरुषः पशुः । स्तुत्वा देवान् प्रजेशादीन् मुमुचे पाशबन्धनात् ॥ ३१ ॥
yo vai hariścandramakhe vikrītaḥ puruṣaḥ paśuḥ | stutvā devān prajeśādīn mumuce pāśabandhanāt || 31 ||

Adhyaya:    16

Shloka :    31

यो रातो देवयजने देवैर्गाधिषु तापसः । देवरात इति ख्यातः शुनःशेपस्तु भार्गवः ॥ ३२ ॥
yo rāto devayajane devairgādhiṣu tāpasaḥ | devarāta iti khyātaḥ śunaḥśepastu bhārgavaḥ || 32 ||

Adhyaya:    16

Shloka :    32

ये मधुच्छन्दसो ज्येष्ठाः कुशलं मेनिरे न तत् । अशपत् तान् मुनिः क्रुद्धो म्लेच्छा भवत दुर्जनाः ॥ ३३ ॥
ye madhucchandaso jyeṣṭhāḥ kuśalaṃ menire na tat | aśapat tān muniḥ kruddho mlecchā bhavata durjanāḥ || 33 ||

Adhyaya:    16

Shloka :    33

स होवाच मधुच्छन्दाः सार्धं पञ्चाशता ततः । यन्नो भवान् संजानीते तस्मिन् तिष्ठामहे वयम् ॥ ३४ ॥
sa hovāca madhucchandāḥ sārdhaṃ pañcāśatā tataḥ | yanno bhavān saṃjānīte tasmin tiṣṭhāmahe vayam || 34 ||

Adhyaya:    16

Shloka :    34

ज्येष्ठं मन्त्रदृशं चक्रुः त्वां अन्वञ्चो वयं स्म हि । विश्वामित्रः सुतानाह वीरवन्तो भविष्यथ । ये मानं मेऽनुगृह्णन्तो वीरवन्तमकर्त माम् ॥ ३५ ॥
jyeṣṭhaṃ mantradṛśaṃ cakruḥ tvāṃ anvañco vayaṃ sma hi | viśvāmitraḥ sutānāha vīravanto bhaviṣyatha | ye mānaṃ me'nugṛhṇanto vīravantamakarta mām || 35 ||

Adhyaya:    16

Shloka :    35

एष वः कुशिका वीरो देवरातस्तमन्वित । अन्ये चाष्टकहारीत जयक्रतुमदादयः ॥ ३६ ॥
eṣa vaḥ kuśikā vīro devarātastamanvita | anye cāṣṭakahārīta jayakratumadādayaḥ || 36 ||

Adhyaya:    16

Shloka :    36

एवं कौशिकगोत्रं तु विश्वामित्रैः पृथग्विधम् । प्रवरान्तरमापन्नं तद्धि चैवं प्रकल्पितम् ॥ ३७ ॥
evaṃ kauśikagotraṃ tu viśvāmitraiḥ pṛthagvidham | pravarāntaramāpannaṃ taddhi caivaṃ prakalpitam || 37 ||

Adhyaya:    16

Shloka :    37

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे षोडशोऽध्यायः ॥ १६ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe ṣoḍaśo'dhyāyaḥ || 16 ||

Adhyaya:    16

Shloka :    38

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    16

Shloka :    39

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In