Bhagavata Purana

Adhyaya - 2

History of Karusa and other four sons of Manu

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच ।
एवं गतेऽथ सुद्युम्ने मनुर्वैवस्वतः सुते । पुत्रकामः तपस्तेपे यमुनायां शतं समाः ॥ १ ॥
evaṃ gate'tha sudyumne manurvaivasvataḥ sute | putrakāmaḥ tapastepe yamunāyāṃ śataṃ samāḥ || 1 ||

Adhyaya:    2

Shloka :    1

ततोऽयजन् मनुर्देवं अपत्यार्थं हरिं प्रभुम् । इक्ष्वाकु पूर्वजान् पुत्रान् लेभे स्वसदृशान् दश ॥ २ ॥
tato'yajan manurdevaṃ apatyārthaṃ hariṃ prabhum | ikṣvāku pūrvajān putrān lebhe svasadṛśān daśa || 2 ||

Adhyaya:    2

Shloka :    2

पृषध्रस्तु मनोः पुत्रो गोपालो गुरुणा कृतः । पालयामास गा यत्तो रात्र्यां वीरासनव्रतः ॥ ३ ॥
pṛṣadhrastu manoḥ putro gopālo guruṇā kṛtaḥ | pālayāmāsa gā yatto rātryāṃ vīrāsanavrataḥ || 3 ||

Adhyaya:    2

Shloka :    3

एकदा प्राविशद् गोष्ठं शार्दूलो निशि वर्षति । शयाना गाव उत्थाय भीतास्ता बभ्रमुर्व्रजे ॥ ४ ॥
ekadā prāviśad goṣṭhaṃ śārdūlo niśi varṣati | śayānā gāva utthāya bhītāstā babhramurvraje || 4 ||

Adhyaya:    2

Shloka :    4

एकां जग्राह बलवान् सा चुक्रोश भयातुरा । तस्यास्तु क्रन्दितं श्रुत्वा पृषध्रोऽनुससार ह ॥ ५ ॥
ekāṃ jagrāha balavān sā cukrośa bhayāturā | tasyāstu kranditaṃ śrutvā pṛṣadhro'nusasāra ha || 5 ||

Adhyaya:    2

Shloka :    5

खड्गमादाय तरसा प्रलीनोडुगणे निशि । अजानन् अहनद् बभ्रोः शिरः शार्दूलशङ्‌कया ॥ ६ ॥
khaḍgamādāya tarasā pralīnoḍugaṇe niśi | ajānan ahanad babhroḥ śiraḥ śārdūlaśaṅ‌kayā || 6 ||

Adhyaya:    2

Shloka :    6

व्याघ्रोऽपि वृक्णश्रवणो निस्त्रिंशाग्राहतस्ततः । निश्चक्राम भृशं भीतो रक्तं पथि समुत्सृजन् ॥ ७ ॥
vyāghro'pi vṛkṇaśravaṇo nistriṃśāgrāhatastataḥ | niścakrāma bhṛśaṃ bhīto raktaṃ pathi samutsṛjan || 7 ||

Adhyaya:    2

Shloka :    7

मन्यमानो हतं व्याघ्रं पृषध्रः परवीरहा । अद्राक्षीत् स्वहतां बभ्रुं व्युष्टायां निशि दुःखितः ॥ ८ ॥
manyamāno hataṃ vyāghraṃ pṛṣadhraḥ paravīrahā | adrākṣīt svahatāṃ babhruṃ vyuṣṭāyāṃ niśi duḥkhitaḥ || 8 ||

Adhyaya:    2

Shloka :    8

तं शशाप कुलाचार्यः कृतागसं अकामतः । न क्षत्रबन्धुः शूद्रस्त्वं कर्मणा भवितामुना ॥ ९ ॥
taṃ śaśāpa kulācāryaḥ kṛtāgasaṃ akāmataḥ | na kṣatrabandhuḥ śūdrastvaṃ karmaṇā bhavitāmunā || 9 ||

Adhyaya:    2

Shloka :    9

एवं शप्तस्तु गुरुणा प्रत्यगृह्णात् कृताञ्जलिः । अधारयद् व्रतं वीर ऊर्ध्वरेता मुनिप्रियम् ॥ १० ॥
evaṃ śaptastu guruṇā pratyagṛhṇāt kṛtāñjaliḥ | adhārayad vrataṃ vīra ūrdhvaretā munipriyam || 10 ||

Adhyaya:    2

Shloka :    10

वासुदेवे भगवति सर्वात्मनि परेऽमले । एकान्तित्वं गतो भक्त्या सर्वभूतसुहृत् समः ॥ ११ ॥
vāsudeve bhagavati sarvātmani pare'male | ekāntitvaṃ gato bhaktyā sarvabhūtasuhṛt samaḥ || 11 ||

Adhyaya:    2

Shloka :    11

विमुक्तसंगः शान्तात्मा संयताक्षोऽपरिग्रहः । यदृच्छयोपपन्नेन कल्पयन् वृत्तिमात्मनः ॥ १२ ॥
vimuktasaṃgaḥ śāntātmā saṃyatākṣo'parigrahaḥ | yadṛcchayopapannena kalpayan vṛttimātmanaḥ || 12 ||

Adhyaya:    2

Shloka :    12

आत्मनि आत्मानमाधाय ज्ञानतृप्तः समाहितः । विचचार महीमेतां जडान्ध-बधिराकृतिः ॥ १३ ॥
ātmani ātmānamādhāya jñānatṛptaḥ samāhitaḥ | vicacāra mahīmetāṃ jaḍāndha-badhirākṛtiḥ || 13 ||

Adhyaya:    2

Shloka :    13

एवं वृत्तो वनं गत्वा दृष्ट्वा दावाग्निमुत्थितम् । तेनोपयुक्तकरणो ब्रह्म प्राप परं मुनिः ॥ १४ ॥
evaṃ vṛtto vanaṃ gatvā dṛṣṭvā dāvāgnimutthitam | tenopayuktakaraṇo brahma prāpa paraṃ muniḥ || 14 ||

Adhyaya:    2

Shloka :    14

कविः कनीयान् विषयेषु निःस्पृहो विसृज्य राज्यं सह बन्धुभिर्वनम् । निवेश्य चित्ते पुरुषं स्वरोचिषं विवेश कैशोरवयाः परं गतः ॥ १५ ॥
kaviḥ kanīyān viṣayeṣu niḥspṛho visṛjya rājyaṃ saha bandhubhirvanam | niveśya citte puruṣaṃ svarociṣaṃ viveśa kaiśoravayāḥ paraṃ gataḥ || 15 ||

Adhyaya:    2

Shloka :    15

करूषान् मानवाद् आसन् कारूषाः क्षत्रजातयः । उत्तरापथगोप्तारो ब्रह्मण्या धर्मवत्सलाः ॥ १६ ॥
karūṣān mānavād āsan kārūṣāḥ kṣatrajātayaḥ | uttarāpathagoptāro brahmaṇyā dharmavatsalāḥ || 16 ||

Adhyaya:    2

Shloka :    16

धृष्टाद् धार्ष्टमभूत् क्षत्रं ब्रह्मभूयं गतं क्षितौ । नृगस्य वंशः सुमतिः भूतज्योतिः ततो वसुः ॥ १७ ॥
dhṛṣṭād dhārṣṭamabhūt kṣatraṃ brahmabhūyaṃ gataṃ kṣitau | nṛgasya vaṃśaḥ sumatiḥ bhūtajyotiḥ tato vasuḥ || 17 ||

Adhyaya:    2

Shloka :    17

वसोः प्रतीकस्तत्पुत्र ओघवान् ओघवत्पिता । कन्या चौघवती नाम सुदर्शन उवाह ताम् ॥ १८ ॥
vasoḥ pratīkastatputra oghavān oghavatpitā | kanyā caughavatī nāma sudarśana uvāha tām || 18 ||

Adhyaya:    2

Shloka :    18

चित्रसेनो नरिष्यन्ताद् ऋक्षस्तस्य सुतोऽभवत् । तस्य मीढ्वांस्ततः पूर्ण इन्द्रसेनस्तु तत्सुतः ॥ १९ ॥
citraseno nariṣyantād ṛkṣastasya suto'bhavat | tasya mīḍhvāṃstataḥ pūrṇa indrasenastu tatsutaḥ || 19 ||

Adhyaya:    2

Shloka :    19

वीतिहोत्रस्तु इन्द्रसेनात् तस्य सत्यश्रवा अभूत् । उरुश्रवाः सुतस्तस्य देवदत्तस्ततोऽभवत् ॥ २० ॥
vītihotrastu indrasenāt tasya satyaśravā abhūt | uruśravāḥ sutastasya devadattastato'bhavat || 20 ||

Adhyaya:    2

Shloka :    20

ततोऽग्निवेश्यो भगवान् अग्निः स्वयं अभूत्सुतः । कानीन इति विख्यातो जातूकर्ण्यो महान् ऋषिः ॥ २१ ॥
tato'gniveśyo bhagavān agniḥ svayaṃ abhūtsutaḥ | kānīna iti vikhyāto jātūkarṇyo mahān ṛṣiḥ || 21 ||

Adhyaya:    2

Shloka :    21

ततो ब्रह्मकुलं जातं आग्निवेश्यायनं नृप । नरिष्यन्तान्वयः प्रोक्तो दिष्टवंशमतः शृणु ॥ २२ ॥
tato brahmakulaṃ jātaṃ āgniveśyāyanaṃ nṛpa | nariṣyantānvayaḥ prokto diṣṭavaṃśamataḥ śṛṇu || 22 ||

Adhyaya:    2

Shloka :    22

नाभागो दिष्टपुत्रोऽन्यः कर्मणा वैश्यतां गतः । भलन्दनः सुतस्तस्य वत्सप्रीतिः भलन्दनात् ॥ २३ ॥
nābhāgo diṣṭaputro'nyaḥ karmaṇā vaiśyatāṃ gataḥ | bhalandanaḥ sutastasya vatsaprītiḥ bhalandanāt || 23 ||

Adhyaya:    2

Shloka :    23

वत्सप्रीतेः सुतः प्रांशुः तत्सुतं प्रमतिं विदुः । खनित्रः प्रमतेः तस्मात् चाक्षुषोऽथ विविंशतिः ॥ २४ ॥
vatsaprīteḥ sutaḥ prāṃśuḥ tatsutaṃ pramatiṃ viduḥ | khanitraḥ pramateḥ tasmāt cākṣuṣo'tha viviṃśatiḥ || 24 ||

Adhyaya:    2

Shloka :    24

विविंशतेः सुतो रंभः खनीनेत्रोऽस्य धार्मिकः । करन्धमो महाराज तस्यासीद् आत्मजो नृप ॥ २५ ॥
viviṃśateḥ suto raṃbhaḥ khanīnetro'sya dhārmikaḥ | karandhamo mahārāja tasyāsīd ātmajo nṛpa || 25 ||

Adhyaya:    2

Shloka :    25

तस्य आवीक्षित् सुतो यस्य मरुत्तः चक्रवर्ति अभूत् । संवर्तोऽयाजयद् यं वै महायोग्यङ्‌गिरःसुतः ॥ २६ ॥
tasya āvīkṣit suto yasya maruttaḥ cakravarti abhūt | saṃvarto'yājayad yaṃ vai mahāyogyaṅ‌giraḥsutaḥ || 26 ||

Adhyaya:    2

Shloka :    26

मरुत्तस्य यथा यज्ञो न तथान्योऽस्ति कश्चन । सर्वं हिरण्मयं त्वासीत् यत्किञ्चिच्चास्य शोभनम् ॥ २७ ॥
maruttasya yathā yajño na tathānyo'sti kaścana | sarvaṃ hiraṇmayaṃ tvāsīt yatkiñciccāsya śobhanam || 27 ||

Adhyaya:    2

Shloka :    27

अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः । मरुतः परिवेष्टारो विश्वेदेवाः सभासदः ॥ २८ ॥
amādyadindraḥ somena dakṣiṇābhirdvijātayaḥ | marutaḥ pariveṣṭāro viśvedevāḥ sabhāsadaḥ || 28 ||

Adhyaya:    2

Shloka :    28

मरुत्तस्य दमः पुत्रः तस्यासीद् राज्यवर्धनः । सुधृतिस्तत्सुतो जज्ञे सौधृतेयो नरः सुतः ॥ २९ ॥
maruttasya damaḥ putraḥ tasyāsīd rājyavardhanaḥ | sudhṛtistatsuto jajñe saudhṛteyo naraḥ sutaḥ || 29 ||

Adhyaya:    2

Shloka :    29

तत्सुतः केवलः तस्माद् बन्धुमान् वेगवान् ततः । बुधस्तस्याभवद् यस्य तृणबिन्दुर्महीपतिः ॥ ३० ॥
tatsutaḥ kevalaḥ tasmād bandhumān vegavān tataḥ | budhastasyābhavad yasya tṛṇabindurmahīpatiḥ || 30 ||

Adhyaya:    2

Shloka :    30

तं भेजेऽलम्बुषा देवी भजनीयगुणालयम् । वराप्सरा यतः पुत्राः कन्या च इडविडाभवत् ॥ ३१ ॥
taṃ bheje'lambuṣā devī bhajanīyaguṇālayam | varāpsarā yataḥ putrāḥ kanyā ca iḍaviḍābhavat || 31 ||

Adhyaya:    2

Shloka :    31

यस्यां उत्पादयामास विश्रवा धनदं सुतम् । प्रादाय विद्यां परमां ऋषिर्योगेश्वरः पितुः ॥ ३२ ॥
yasyāṃ utpādayāmāsa viśravā dhanadaṃ sutam | prādāya vidyāṃ paramāṃ ṛṣiryogeśvaraḥ pituḥ || 32 ||

Adhyaya:    2

Shloka :    32

विशालः शून्यबन्धुश्च धूम्रकेतुश्च तत्सुताः । विशालो वंशकृद् राजा वैशालीं निर्ममे पुरीम् ॥ ३३ ॥
viśālaḥ śūnyabandhuśca dhūmraketuśca tatsutāḥ | viśālo vaṃśakṛd rājā vaiśālīṃ nirmame purīm || 33 ||

Adhyaya:    2

Shloka :    33

हेमचन्द्रः सुतस्तस्य धूम्राक्षः तस्य चात्मजः । तत्पुत्रात् संयमादासीत् कृशाश्वः सहदेवजः ॥ ३४ ॥
hemacandraḥ sutastasya dhūmrākṣaḥ tasya cātmajaḥ | tatputrāt saṃyamādāsīt kṛśāśvaḥ sahadevajaḥ || 34 ||

Adhyaya:    2

Shloka :    34

कृशाश्वात् सोमदत्तोऽभूद् योऽश्वमेधैः इडस्पतिम् । इष्ट्वा पुरुषमापाग्र्यां गतिं योगेश्वराश्रिताम् ॥ ३५ ॥
kṛśāśvāt somadatto'bhūd yo'śvamedhaiḥ iḍaspatim | iṣṭvā puruṣamāpāgryāṃ gatiṃ yogeśvarāśritām || 35 ||

Adhyaya:    2

Shloka :    35

सौमदत्तिस्तु सुमतिः तत्सुतो जनमेजयः । एते वैशालभूपालाः तृणबिन्दोर्यशोधराः ॥ ३६ ॥
saumadattistu sumatiḥ tatsuto janamejayaḥ | ete vaiśālabhūpālāḥ tṛṇabindoryaśodharāḥ || 36 ||

Adhyaya:    2

Shloka :    36

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे द्वितीयोऽध्यायः ॥ २ ॥
iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe dvitīyo'dhyāyaḥ || 2 ||

Adhyaya:    2

Shloka :    37

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    2

Shloka :    38

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In