श्रीशुक उवाच ।
अंशुमांश्च तपस्तेपे गंगानयनकाम्यया । कालं महान्तं नाशक्नोत् ततः कालेन संस्थितः ॥ १ ॥
aṃśumāṃśca tapastepe gaṃgānayanakāmyayā | kālaṃ mahāntaṃ nāśaknot tataḥ kālena saṃsthitaḥ || 1 ||
दिलीपस्तत्सुतस्तद्वद् अशक्तः कालमेयिवान् । भगीरथस्तस्य पुत्रः तेपे स सुमहत् तपः ॥ २ ॥
dilīpastatsutastadvad aśaktaḥ kālameyivān | bhagīrathastasya putraḥ tepe sa sumahat tapaḥ || 2 ||
दर्शयामास तं देवी प्रसन्ना वरदास्मि ते । इत्युक्तः स्वं अभिप्रायं शशंसावनतो नृपः ॥ ३ ॥
darśayāmāsa taṃ devī prasannā varadāsmi te | ityuktaḥ svaṃ abhiprāyaṃ śaśaṃsāvanato nṛpaḥ || 3 ||
कोऽपि धारयिता वेगं पतन्त्या मे महीतले । अन्यथा भूतलं भित्त्वा नृप यास्ये रसातलम् ॥ ४ ॥
ko'pi dhārayitā vegaṃ patantyā me mahītale | anyathā bhūtalaṃ bhittvā nṛpa yāsye rasātalam || 4 ||
किं चाहं न भुवं यास्ये नरा मय्यामृजन्त्यघम् । मृजामि तदघं क्वाहं राजन् तत्र विचिन्त्यताम् ॥ ५ ॥
kiṃ cāhaṃ na bhuvaṃ yāsye narā mayyāmṛjantyagham | mṛjāmi tadaghaṃ kvāhaṃ rājan tatra vicintyatām || 5 ||
श्रीभगीरथ उवाच ।
साधवो न्यासिनः शान्ता ब्रह्मिष्ठा लोकपावनाः । हरन्ति अघं ते अंगसंगात् तेष्वास्ते ह्यघभित् हरिः ॥ ६ ॥
sādhavo nyāsinaḥ śāntā brahmiṣṭhā lokapāvanāḥ | haranti aghaṃ te aṃgasaṃgāt teṣvāste hyaghabhit hariḥ || 6 ||
धारयिष्यति ते वेगं रुद्रस्त्वात्मा शरीरिणाम् । यस्मिन् ओतं इदं प्रोतं विश्वं शाटीव तन्तुषु ॥ ७ ॥
dhārayiṣyati te vegaṃ rudrastvātmā śarīriṇām | yasmin otaṃ idaṃ protaṃ viśvaṃ śāṭīva tantuṣu || 7 ||
इत्युक्त्वा स नृपो देवं तपसा तोषयच्छिवम् । कालेनाल्पीयसा राजन् तस्येशः समतुष्यत ॥ ८ ॥
ityuktvā sa nṛpo devaṃ tapasā toṣayacchivam | kālenālpīyasā rājan tasyeśaḥ samatuṣyata || 8 ||
तथेति राज्ञाभिहितं सर्वलोकहितः शिवः । दधारावहितो गंगां पादपूतजलां हरेः ॥ ९ ॥
tatheti rājñābhihitaṃ sarvalokahitaḥ śivaḥ | dadhārāvahito gaṃgāṃ pādapūtajalāṃ hareḥ || 9 ||
भगीरथः स राजर्षिः निन्ये भुवनपावनीम् । यत्र स्वपितॄणां देहा भस्मीभूताः स्म शेरते ॥ १० ॥
bhagīrathaḥ sa rājarṣiḥ ninye bhuvanapāvanīm | yatra svapitṝṇāṃ dehā bhasmībhūtāḥ sma śerate || 10 ||
रथेन वायुवेगेन प्रयान्तं अनुधावती । देशान् पुनन्ती निर्दग्धान् आसिञ्चत् सगरात्मजान् ॥ ११ ॥
rathena vāyuvegena prayāntaṃ anudhāvatī | deśān punantī nirdagdhān āsiñcat sagarātmajān || 11 ||
यज्जलस्पर्शमात्रेण ब्रह्मदण्डहता अपि । सगरात्मजा दिवं जग्मुः केवलं देहभस्मभिः ॥ १२ ॥
yajjalasparśamātreṇa brahmadaṇḍahatā api | sagarātmajā divaṃ jagmuḥ kevalaṃ dehabhasmabhiḥ || 12 ||
भस्मीभूतांगसंगेन स्वर्याताः सगरात्मजाः । किं पुनः श्रद्धया देवीं सेवन्ते ये धृतव्रताः ॥ १३ ॥
bhasmībhūtāṃgasaṃgena svaryātāḥ sagarātmajāḥ | kiṃ punaḥ śraddhayā devīṃ sevante ye dhṛtavratāḥ || 13 ||
न ह्येतत् परमाश्चर्यं स्वर्धुन्या यदिहोदितम् । अनन्तचरणाम्भोज प्रसूताया भवच्छिदः ॥ १४ ॥
na hyetat paramāścaryaṃ svardhunyā yadihoditam | anantacaraṇāmbhoja prasūtāyā bhavacchidaḥ || 14 ||
सन्निवेश्य मनो यस्मिन् श्रद्धया मुनयोऽमलाः । त्रैगुण्यं दुस्त्यजं हित्वा सद्यो यातास्तदात्मताम् ॥ १५ ॥
sanniveśya mano yasmin śraddhayā munayo'malāḥ | traiguṇyaṃ dustyajaṃ hitvā sadyo yātāstadātmatām || 15 ||
श्रुतो भगीरथाज्जज्ञे तस्य नाभोऽपरोऽभवत् । सिन्धुद्वीपः ततस्तस्मात् अयुतायुः ततोऽभवत् ॥ १६ ॥
śruto bhagīrathājjajñe tasya nābho'paro'bhavat | sindhudvīpaḥ tatastasmāt ayutāyuḥ tato'bhavat || 16 ||
ऋतूपर्णो नलसखो योऽश्वविद्यामयान्नलात् । दत्त्वाक्षहृदयं चास्मै सर्वकामस्तु तत्सुतम् ॥ १७ ॥
ṛtūparṇo nalasakho yo'śvavidyāmayānnalāt | dattvākṣahṛdayaṃ cāsmai sarvakāmastu tatsutam || 17 ||
ततः सुदासः तत्पुत्रो मदयन्तीपतिर्नृपः । आहुर्मित्रसहं यं वै कल्माषाङ्घ्रिमुत क्वचित् । वसिष्ठशापाद्रक्षोऽभूत् अनपत्यः स्वकर्मणा ॥ १८ ॥
tataḥ sudāsaḥ tatputro madayantīpatirnṛpaḥ | āhurmitrasahaṃ yaṃ vai kalmāṣāṅghrimuta kvacit | vasiṣṭhaśāpādrakṣo'bhūt anapatyaḥ svakarmaṇā || 18 ||
श्रीराजोवाच ।
किं निमित्तो गुरोः शापः सौदासस्य महात्मनः । एतद् वेदितुमिच्छामः कथ्यतां न रहो यदि ॥ १९ ॥
kiṃ nimitto guroḥ śāpaḥ saudāsasya mahātmanaḥ | etad veditumicchāmaḥ kathyatāṃ na raho yadi || 19 ||
श्रीशुक उवाच ।
सौदासो मृगयां किञ्चित् चरन् रक्षो जघान ह । मुमोच भ्रातरं सोऽथ गतः प्रतिचिकीर्षया ॥ २० ॥
saudāso mṛgayāṃ kiñcit caran rakṣo jaghāna ha | mumoca bhrātaraṃ so'tha gataḥ praticikīrṣayā || 20 ||
सञ्चिन्तयन् अघं राज्ञः सूदरूपधरो गृहे । गुरवे भोक्तुकामाय पक्त्वा निन्ये नरामिषम् ॥ २१ ॥
sañcintayan aghaṃ rājñaḥ sūdarūpadharo gṛhe | gurave bhoktukāmāya paktvā ninye narāmiṣam || 21 ||
परिवेक्ष्यमाणं भगवान् विलोक्य अभक्ष्यमञ्जसा । राजानं अशपत् क्रुद्धो रक्षो ह्येवं भविष्यसि ॥ २२ ॥
parivekṣyamāṇaṃ bhagavān vilokya abhakṣyamañjasā | rājānaṃ aśapat kruddho rakṣo hyevaṃ bhaviṣyasi || 22 ||
रक्षःकृतं तद्विदित्वा चक्रे द्वादशवार्षिकम् । सोऽपि अपोऽञ्जलिनादाय गुरुं शप्तुं समुद्यतः ॥ २३ ॥
rakṣaḥkṛtaṃ tadviditvā cakre dvādaśavārṣikam | so'pi apo'ñjalinādāya guruṃ śaptuṃ samudyataḥ || 23 ||
वारितो मदयन्त्यापो रुशतीः पादयोर्जहौ । दिशः खमवनीं सर्वं पश्यन् जीवमयं नृपः ॥ २४ ॥
vārito madayantyāpo ruśatīḥ pādayorjahau | diśaḥ khamavanīṃ sarvaṃ paśyan jīvamayaṃ nṛpaḥ || 24 ||
राक्षसं भावमापन्नः पादे कल्माषतां गतः । व्यवायकाले ददृशे वनौकोदम्पती द्विजौ ॥ २५ ॥
rākṣasaṃ bhāvamāpannaḥ pāde kalmāṣatāṃ gataḥ | vyavāyakāle dadṛśe vanaukodampatī dvijau || 25 ||
क्षुधार्तो जगृहे विप्रं तत्पत्न्याहाकृतार्थवत् । न भवान् राक्षसः साक्षात् इक्ष्वाकूणां महारथः ॥ २६ ॥
kṣudhārto jagṛhe vipraṃ tatpatnyāhākṛtārthavat | na bhavān rākṣasaḥ sākṣāt ikṣvākūṇāṃ mahārathaḥ || 26 ||
मदयन्त्याः पतिर्वीर नाधर्मं कर्तुमर्हसि । देहि मेऽपत्यकामाया अकृतार्थं पतिं द्विजम् ॥ २७ ॥
madayantyāḥ patirvīra nādharmaṃ kartumarhasi | dehi me'patyakāmāyā akṛtārthaṃ patiṃ dvijam || 27 ||
देहोऽयं मानुषो राजन् पुरुषस्याखिलार्थदः । तस्मादस्य वधो वीर सर्वार्थवध उच्यते ॥ २८ ॥
deho'yaṃ mānuṣo rājan puruṣasyākhilārthadaḥ | tasmādasya vadho vīra sarvārthavadha ucyate || 28 ||
एष हि ब्राह्मणो विद्वान् तपःशीलगुणान्वितः । आरिराधयिषुर्ब्रह्म महापुरुषसंज्ञितम् । सर्वभूतात्मभावेन भूतेष्वन्तर्हितं गुणैः ॥ २९ ॥
eṣa hi brāhmaṇo vidvān tapaḥśīlaguṇānvitaḥ | ārirādhayiṣurbrahma mahāpuruṣasaṃjñitam | sarvabhūtātmabhāvena bhūteṣvantarhitaṃ guṇaiḥ || 29 ||
सोऽयं ब्रह्मर्षिवर्यस्ते राजर्षिप्रवराद् विभो । कथमर्हति धर्मज्ञ वधं पितुरिवात्मजः ॥ ३० ॥
so'yaṃ brahmarṣivaryaste rājarṣipravarād vibho | kathamarhati dharmajña vadhaṃ piturivātmajaḥ || 30 ||
तस्य साधोरपापस्य भ्रूणस्य ब्रह्मवादिनः । कथं वधं यथा बभ्रोः मन्यते सन्मतो भवान् ॥ ३१ ॥
tasya sādhorapāpasya bhrūṇasya brahmavādinaḥ | kathaṃ vadhaṃ yathā babhroḥ manyate sanmato bhavān || 31 ||
यइ अयं क्रियते भक्षः तर्हि मां खाद पूर्वतः । न जीविष्ये विना येन क्षणं च मृतकं यथा ॥ ३२ ॥
ya{}i ayaṃ kriyate bhakṣaḥ tarhi māṃ khāda pūrvataḥ | na jīviṣye vinā yena kṣaṇaṃ ca mṛtakaṃ yathā || 32 ||
एवं करुणभाषिण्या विलपन्त्या अनाथवत् । व्याघ्रः पशुमिवाखादत् सौदासः शापमोहितः ॥ ३३ ॥
evaṃ karuṇabhāṣiṇyā vilapantyā anāthavat | vyāghraḥ paśumivākhādat saudāsaḥ śāpamohitaḥ || 33 ||
ब्राह्मणी वीक्ष्य दिधिषुं पुरुषादेन भक्षितम् । शोचन्ति आत्मानमुर्वीशं अशपत् कुपिता सती ॥ ३४ ॥
brāhmaṇī vīkṣya didhiṣuṃ puruṣādena bhakṣitam | śocanti ātmānamurvīśaṃ aśapat kupitā satī || 34 ||
यस्मान्मे भक्षितः पाप कामार्तायाः पतिस्त्वया । तवापि मृत्युः आधानाद् अकृतप्रज्ञ दर्शितः ॥ ३५ ॥
yasmānme bhakṣitaḥ pāpa kāmārtāyāḥ patistvayā | tavāpi mṛtyuḥ ādhānād akṛtaprajña darśitaḥ || 35 ||
एवं मित्रसहं शप्त्वा पतिलोकपरायणा । तदस्थीनि समिद्धेऽग्नौ प्रास्य भर्तुर्गतिं गता ॥ ३६ ॥
evaṃ mitrasahaṃ śaptvā patilokaparāyaṇā | tadasthīni samiddhe'gnau prāsya bharturgatiṃ gatā || 36 ||
विशापो द्वादशाब्दान्ते मैथुनाय समुद्यतः । विज्ञाय ब्राह्मणीशापं महिष्या स निवारितः ॥ ३७ ॥
viśāpo dvādaśābdānte maithunāya samudyataḥ | vijñāya brāhmaṇīśāpaṃ mahiṣyā sa nivāritaḥ || 37 ||
अत ऊर्ध्वं स तत्याज स्त्रीसुखं कर्मणाप्रजाः । वसिष्ठस्तदनुज्ञातो मदयन्त्यां प्रजामधात् ॥ ३८ ॥
ata ūrdhvaṃ sa tatyāja strīsukhaṃ karmaṇāprajāḥ | vasiṣṭhastadanujñāto madayantyāṃ prajāmadhāt || 38 ||
सा वै सप्त समा गर्भं अबिभ्रन्न व्यजायत । जघ्नेऽश्मनोदरं तस्याः सोऽश्मकस्तेन कथ्यते ॥ ३९ ॥
sā vai sapta samā garbhaṃ abibhranna vyajāyata | jaghne'śmanodaraṃ tasyāḥ so'śmakastena kathyate || 39 ||
अश्मकान् मूलको जज्ञे यः स्त्रीभिः परिरक्षितः । नारीकवच इत्युक्तो निःक्षत्रे मूलकोऽभवत् ॥ ४० ॥
aśmakān mūlako jajñe yaḥ strībhiḥ parirakṣitaḥ | nārīkavaca ityukto niḥkṣatre mūlako'bhavat || 40 ||
ततो दशरथस्तस्मात् पुत्र ऐडविडिस्ततः । राजा विश्वसहो यस्य खट्वांगश्चक्रवर्त्यभूत् ॥ ४१ ॥
tato daśarathastasmāt putra aiḍaviḍistataḥ | rājā viśvasaho yasya khaṭvāṃgaścakravartyabhūt || 41 ||
यो देवैरर्थितो दैत्यान् अवधीद् युधि दुर्जयः । मुहूर्तं आयुः ज्ञात्वैत्य स्वपुरं सन्दधे मनः ॥ ४२ ॥
yo devairarthito daityān avadhīd yudhi durjayaḥ | muhūrtaṃ āyuḥ jñātvaitya svapuraṃ sandadhe manaḥ || 42 ||
न मे ब्रह्मकुलात् प्राणाः कुलदैवान्न चात्मजाः । न श्रियो न मही राज्यं न दाराश्चातिवल्लभाः ॥ ४३ ॥
na me brahmakulāt prāṇāḥ kuladaivānna cātmajāḥ | na śriyo na mahī rājyaṃ na dārāścātivallabhāḥ || 43 ||
न बाल्येऽपि मतिर्मह्यं अधर्मे रमते क्वचित् । नापश्यं उत्तमश्लोकात् अन्यत् किञ्चन वस्त्वहम् ॥ ४४ ॥
na bālye'pi matirmahyaṃ adharme ramate kvacit | nāpaśyaṃ uttamaślokāt anyat kiñcana vastvaham || 44 ||
देवैः कामवरो दत्तो मह्यं त्रिभुवनेश्वरैः । न वृणे तमहं कामं भूतभावनभावनः ॥ ४५ ॥
devaiḥ kāmavaro datto mahyaṃ tribhuvaneśvaraiḥ | na vṛṇe tamahaṃ kāmaṃ bhūtabhāvanabhāvanaḥ || 45 ||
ये विक्षिप्तेन्द्रियधियो देवास्ते स्वहृदि स्थितम् । न विन्दन्ति प्रियं शश्वद् आत्मानं किमुतापरे ॥ ४६ ॥
ye vikṣiptendriyadhiyo devāste svahṛdi sthitam | na vindanti priyaṃ śaśvad ātmānaṃ kimutāpare || 46 ||
अथेशमायारचितेषु संगं गुणेषु गन्धर्वपुरोपमेषु । रूढं प्रकृत्यात्मनि विश्वकर्तुः भावेन हित्वा तमहं प्रपद्ये ॥ ४७ ॥
atheśamāyāraciteṣu saṃgaṃ guṇeṣu gandharvapuropameṣu | rūḍhaṃ prakṛtyātmani viśvakartuḥ bhāvena hitvā tamahaṃ prapadye || 47 ||
इति व्यवसितो बुद्ध्या नारायणगृहीतया । हित्वान्यभावमज्ञानं ततः स्वं भावमास्थितः ॥ ४८ ॥
iti vyavasito buddhyā nārāyaṇagṛhītayā | hitvānyabhāvamajñānaṃ tataḥ svaṃ bhāvamāsthitaḥ || 48 ||
यत्तद्ब्रह्म परं सूक्ष्मं अशून्यं शून्यकल्पितम् । भगवान् वासुदेवेति यं गृणन्ति हि सात्वताः ॥ ४९ ॥
yattadbrahma paraṃ sūkṣmaṃ aśūnyaṃ śūnyakalpitam | bhagavān vāsudeveti yaṃ gṛṇanti hi sātvatāḥ || 49 ||
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे नवमोऽध्यायः ॥ ९ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe navamo'dhyāyaḥ || 9 ||
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||
ॐ श्री परमात्मने नमः