Bhagavata Purana

Adhyaya - 26

Description of Hells

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
महर्ष एतद्वैचित्र्यं लोकस्य कथमिति ॥ १ ॥
maharṣa etadvaicitryaṃ lokasya kathamiti || 1 ||

Adhyaya:    26

Shloka :    1

त्रिगुणत्वात्कर्तुः श्रद्धया कर्मगतयः पृथग्विधाः । सर्वा एव सर्वस्य तारतम्येन भवन्ति ॥ २ ॥
triguṇatvātkartuḥ śraddhayā karmagatayaḥ pṛthagvidhāḥ | sarvā eva sarvasya tāratamyena bhavanti || 2 ||

Adhyaya:    26

Shloka :    2

राजोवाच
अथेदानीं प्रतिषिद्धलक्षणस्याधर्मस्य तथैव । कर्तुः श्रद्धाया वैसादृश्यात्कर्मफलं विसदृशं भवति । या ह्यनाद्यविद्यया कृतकामानां तत्परिणामलक्षणाः । सृतयः सहस्रशः प्रवृत्तास्तासां । प्राचुर्येणानुवर्णयिष्यामः ॥ ३ ॥
athedānīṃ pratiṣiddhalakṣaṇasyādharmasya tathaiva | kartuḥ śraddhāyā vaisādṛśyātkarmaphalaṃ visadṛśaṃ bhavati | yā hyanādyavidyayā kṛtakāmānāṃ tatpariṇāmalakṣaṇāḥ | sṛtayaḥ sahasraśaḥ pravṛttāstāsāṃ | prācuryeṇānuvarṇayiṣyāmaḥ || 3 ||

Adhyaya:    26

Shloka :    3

ऋषिरुवाच
नरका नाम भगवन् किं देशविशेषा अथवा । बहिस्त्रिलोक्या आहोस्विदन्तरालइति ॥ ४ ॥
narakā nāma bhagavan kiṃ deśaviśeṣā athavā | bahistrilokyā āhosvidantarāla{}iti || 4 ||

Adhyaya:    26

Shloka :    4

अन्तराल एव त्रिजगत्यास्तु दिशि । दक्षिणस्यामधस्ताद्धमेरुपरिष्टाच्च जलाद्यस्याम् । अग्निष्वात्तादयः पितृगणा दिशि स्वानां गोत्राणां । परमेण समाधिना सत्या एवाशिष आशासाना । निवसन्ति ॥ ५ ॥
antarāla eva trijagatyāstu diśi | dakṣiṇasyāmadhastāddhamerupariṣṭācca jalādyasyām | agniṣvāttādayaḥ pitṛgaṇā diśi svānāṃ gotrāṇāṃ | parameṇa samādhinā satyā evāśiṣa āśāsānā | nivasanti || 5 ||

Adhyaya:    26

Shloka :    5

राजोवाच
यत्र ह वाव भगवान् पितृराजो वैवस्वतः । स्वविषयं प्रापितेषु स्वपुरुषैर्जन्तुषु सम्परेतेषु । यथाकर्मावद्यं दोषमेवानुल्लङ्घितभगवच्छासनः । सगणो दमं धारयति ॥ ६ ॥
yatra ha vāva bhagavān pitṛrājo vaivasvataḥ | svaviṣayaṃ prāpiteṣu svapuruṣairjantuṣu sampareteṣu | yathākarmāvadyaṃ doṣamevānullaṅghitabhagavacchāsanaḥ | sagaṇo damaṃ dhārayati || 6 ||

Adhyaya:    26

Shloka :    6

ऋषिरुवाच
तत्र हैके नरकानेकविंशतिं गणयन्ति अथ । तांस्ते राजन्नामरूपलक्षणतोऽनुक्रमिष्याम- । स्तामिस्रोऽन्धतामिस्रो रौरवो महारौरवः कुम्भीपाकः । कालसूत्रमसिपत्रवनं सूकरमुखयधकूपः कृमि- । भोजनः सन्दंशस्तप्तसूर्मिर्वज्रकण्टकशाल्मली । वैतरणी पूयोदः प्राणरोधो विशसनं लालाभक्षः । सारमेयादनमवीचिरयःपानमिति । किञ्च क्षारकर्दमो । रक्षोगणभोजनः शूलप्रोतो दन्दशूकोऽवटनिरोधनः । पर्यावर्तनः सूचीमुखमित्यष्टाविंशतिर्नरका । विविधयातनाभूमयः ॥ ७ ॥
tatra haike narakānekaviṃśatiṃ gaṇayanti atha | tāṃste rājannāmarūpalakṣaṇato'nukramiṣyāma- | stāmisro'ndhatāmisro rauravo mahārauravaḥ kumbhīpākaḥ | kālasūtramasipatravanaṃ sūkaramukhayadhakūpaḥ kṛmi- | bhojanaḥ sandaṃśastaptasūrmirvajrakaṇṭakaśālmalī | vaitaraṇī pūyodaḥ prāṇarodho viśasanaṃ lālābhakṣaḥ | sārameyādanamavīcirayaḥpānamiti | kiñca kṣārakardamo | rakṣogaṇabhojanaḥ śūlaproto dandaśūko'vaṭanirodhanaḥ | paryāvartanaḥ sūcīmukhamityaṣṭāviṃśatirnarakā | vividhayātanābhūmayaḥ || 7 ||

Adhyaya:    26

Shloka :    7

तत्र यस्तु परवित्तापत्यकलत्राण्यपहरति स हि । कालपाशबद्धो यमपुरुषैरतिभयानकैस्तामिस्रे नरके । बलान्निपात्यते अनशनानुदपानदण्डताडन- । संतर्जनादिभिर्यातनाभिर्यात्यमानो जन्तुर्यत्र । कश्मलमासादित एकदैव मूर्च्छामुपयाति । तामिस्रप्राये ॥ ८ ॥
tatra yastu paravittāpatyakalatrāṇyapaharati sa hi | kālapāśabaddho yamapuruṣairatibhayānakaistāmisre narake | balānnipātyate anaśanānudapānadaṇḍatāḍana- | saṃtarjanādibhiryātanābhiryātyamāno janturyatra | kaśmalamāsādita ekadaiva mūrcchāmupayāti | tāmisraprāye || 8 ||

Adhyaya:    26

Shloka :    8

एवमेवमन्धतामिस्रे यस्तु वञ्चयित्वा पुरुषं । दारादीनुपयुङ्क्ते यत्र शरीरी निपात्यमानो । यातनास्थो वेदनया नष्टमतिर्नष्टदृष्टिश्च भवति । यथा वनस्पतिर्वृश्च्यमानमूलस्तस्मादन्धतामिस्रं । तमुपदिशन्ति ॥ ९ ॥
evamevamandhatāmisre yastu vañcayitvā puruṣaṃ | dārādīnupayuṅkte yatra śarīrī nipātyamāno | yātanāstho vedanayā naṣṭamatirnaṣṭadṛṣṭiśca bhavati | yathā vanaspatirvṛścyamānamūlastasmādandhatāmisraṃ | tamupadiśanti || 9 ||

Adhyaya:    26

Shloka :    9

यस्त्विह वा एतदहमिति ममेदमिति भूतद्रोहेण । केवलं स्वकुटुम्बमेवानुदिनं प्रपुष्णाति स तदिह । विहाय स्वयमेव तदशुभेन रौरवे निपतति ॥ १० ॥
yastviha vā etadahamiti mamedamiti bhūtadroheṇa | kevalaṃ svakuṭumbamevānudinaṃ prapuṣṇāti sa tadiha | vihāya svayameva tadaśubhena raurave nipatati || 10 ||

Adhyaya:    26

Shloka :    10

ये त्विह यथैवामुना विहिंसिता जन्तवः परत्र । यमयातनामुपगतं त एव रुरवो भूत्वा तथा तमेव । विहिंसन्ति तस्माद्रौरवमित्याहू रुरुरिति । सर्पादतिक्रूरसत्त्वस्यापदेशः ॥ ११ ॥
ye tviha yathaivāmunā vihiṃsitā jantavaḥ paratra | yamayātanāmupagataṃ ta eva ruravo bhūtvā tathā tameva | vihiṃsanti tasmādrauravamityāhū rururiti | sarpādatikrūrasattvasyāpadeśaḥ || 11 ||

Adhyaya:    26

Shloka :    11

एवमेव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा नाम । रुरवस्तं क्रव्येण घातयन्ति यः केवलं देहम्भरः ॥ १२ ॥
evameva mahārauravo yatra nipatitaṃ puruṣaṃ kravyādā nāma | ruravastaṃ kravyeṇa ghātayanti yaḥ kevalaṃ dehambharaḥ || 12 ||

Adhyaya:    26

Shloka :    12

यस्त्विह वा उग्रः पशून् पक्षिणो वा प्राणत । उपरन्धयति तमपकरुणं पुरुषादैरपि विगर्हितममुत्र । यमानुचराः कुम्भीपाकेतप्ततैले उपरन्धयन्ति ॥ १३ ॥
yastviha vā ugraḥ paśūn pakṣiṇo vā prāṇata | uparandhayati tamapakaruṇaṃ puruṣādairapi vigarhitamamutra | yamānucarāḥ kumbhīpāketaptataile uparandhayanti || 13 ||

Adhyaya:    26

Shloka :    13

यस्त्विह पितृविप्रब्रह्मध्रुक् स कालसूत्रसंज्ञके । नरके अयुतयोजनपरिमण्डले ताम्रमये तप्तखले । उपर्यधस्तादग्न्यर्काभ्यामतितप्यमानेऽभिनिवेशितः । क्षुत्पिपासाभ्यां च दह्यमानान्तर्बहिः शरीर आस्ते । शेते चेष्टते ऽवतिष्ठति परि धावति च यावन्ति । पशुरोमाणि तावद्वर्षसहस्राणि ॥ १४ ॥
yastviha pitṛviprabrahmadhruk sa kālasūtrasaṃjñake | narake ayutayojanaparimaṇḍale tāmramaye taptakhale | uparyadhastādagnyarkābhyāmatitapyamāne'bhiniveśitaḥ | kṣutpipāsābhyāṃ ca dahyamānāntarbahiḥ śarīra āste | śete ceṣṭate 'vatiṣṭhati pari dhāvati ca yāvanti | paśuromāṇi tāvadvarṣasahasrāṇi || 14 ||

Adhyaya:    26

Shloka :    14

यस्त्विह वै निजवेदपथादनापद्यपगतः । पाखण्डं चोपगतस्तमसिपत्रवनं प्रवेश्य कशया । प्रहरन्ति तत्र हासावितस्ततो धावमान उभयतोधारै- । स्तालवनासिपत्रैश्छिद्यमानसर्वाङ्गो हा हतोऽस्मीति । परमया वेदनया मूर्च्छितः पदे पदे निपतति स्वधर्महा । पाखण्डानुगतं फलं भुङ्क्ते ॥ १५ ॥
yastviha vai nijavedapathādanāpadyapagataḥ | pākhaṇḍaṃ copagatastamasipatravanaṃ praveśya kaśayā | praharanti tatra hāsāvitastato dhāvamāna ubhayatodhārai- | stālavanāsipatraiśchidyamānasarvāṅgo hā hato'smīti | paramayā vedanayā mūrcchitaḥ pade pade nipatati svadharmahā | pākhaṇḍānugataṃ phalaṃ bhuṅkte || 15 ||

Adhyaya:    26

Shloka :    15

यस्त्विह वै राजा राजपुरुषोवा अदण्ड्ये दण्डं । प्रणयति ब्राह्मणे वाशरीरदण्डं स पापीयान्नरकेऽमुत्र । सूकरमुखे निपतति तत्रातिबलैर्विनिष्पिष्यमाणा - । वयवो यथै वे हे क्षुखण्ड आर्तस्वरेण स्वनयन् । क्वचिन्मूर्च्छितः कश्मलमुपगतो यथैवेहादृष्टदोषा । उपरुद्धाः ॥ १६ ॥
yastviha vai rājā rājapuruṣovā adaṇḍye daṇḍaṃ | praṇayati brāhmaṇe vāśarīradaṇḍaṃ sa pāpīyānnarake'mutra | sūkaramukhe nipatati tatrātibalairviniṣpiṣyamāṇā - | vayavo yathai ve he kṣukhaṇḍa ārtasvareṇa svanayan | kvacinmūrcchitaḥ kaśmalamupagato yathaivehādṛṣṭadoṣā | uparuddhāḥ || 16 ||

Adhyaya:    26

Shloka :    16

यस्त्विह वै भूतानामीश्वरोपकल्पितवृत्तीना - । मविविक्तपरव्यथानां स्वयं पुरुषोपकल्पितवृत्ति- । र्विविक्तपरव्यथो व्यथामाचरति स परत्रान्धकूपे । तदभिद्रोहेणनिपतति हासौ तैर्जन्तुभिःपशुमृग- । पक्षिसरीसृपैर्मशकयूकामत्कुणमक्षिकादिभिर्ये के । चाभिद्रुग्धास्तैः सर्वतोऽभिद्रुह्यमाणस्तमसि । विहतनिद्रानिर्वृतिरब्धावस्थानः परिक्रामति । यथा कुशरीरे जीवः ॥ १७ ॥
yastviha vai bhūtānāmīśvaropakalpitavṛttīnā - | maviviktaparavyathānāṃ svayaṃ puruṣopakalpitavṛtti- | rviviktaparavyatho vyathāmācarati sa paratrāndhakūpe | tadabhidroheṇanipatati hāsau tairjantubhiḥpaśumṛga- | pakṣisarīsṛpairmaśakayūkāmatkuṇamakṣikādibhirye ke | cābhidrugdhāstaiḥ sarvato'bhidruhyamāṇastamasi | vihatanidrānirvṛtirabdhāvasthānaḥ parikrāmati | yathā kuśarīre jīvaḥ || 17 ||

Adhyaya:    26

Shloka :    17

यस्त्विह वा असंविभज्याश्नाति यत्किञ्चनो- । पनतमनिर्मितपश्चयज्ञो वायससंस्तुतः स परत्र । कृमिभोजने नरकाधमे निपतति तत्र शतसहस्रयोजने । कृमिकुण्डे कृमिभूतः स्वयं कृमिभिरेव भक्ष्यमाणः । कृमिभोजनो यावत्तदप्रत्ताप्रहुतादोऽनिर्वेशमात्मानं । यातयते ॥ १८ ॥
yastviha vā asaṃvibhajyāśnāti yatkiñcano- | panatamanirmitapaścayajño vāyasasaṃstutaḥ sa paratra | kṛmibhojane narakādhame nipatati tatra śatasahasrayojane | kṛmikuṇḍe kṛmibhūtaḥ svayaṃ kṛmibhireva bhakṣyamāṇaḥ | kṛmibhojano yāvattadaprattāprahutādo'nirveśamātmānaṃ | yātayate || 18 ||

Adhyaya:    26

Shloka :    18

यस्त्विह वै स्तेयेन बलाद्वा हिरण्यरत्‍नादीनि । ब्राह्मणस्य वापहरत्यन्यस्य वानापदि पुरुषस्तममुत्र । राजन् यमपुरुषा अयस्मयैरग्निपिण्डैः सन्दंशैस्त्वचि । निष्कृषन्ति ॥ १९ ॥
yastviha vai steyena balādvā hiraṇyarat‍nādīni | brāhmaṇasya vāpaharatyanyasya vānāpadi puruṣastamamutra | rājan yamapuruṣā ayasmayairagnipiṇḍaiḥ sandaṃśaistvaci | niṣkṛṣanti || 19 ||

Adhyaya:    26

Shloka :    19

यस्त्विह वा अगम्यां स्त्रियमगम्यं वा पुरुषं । योषिदभिगच्छति तावमुत्र कशया ताडयन्त- । स्तिग्मया सूर्म्या लोहमय्या पुरुषमालिङ्गयन्ति स्त्रियं । च पुरुषरूपया सूर्म्या ॥ २० ॥
yastviha vā agamyāṃ striyamagamyaṃ vā puruṣaṃ | yoṣidabhigacchati tāvamutra kaśayā tāḍayanta- | stigmayā sūrmyā lohamayyā puruṣamāliṅgayanti striyaṃ | ca puruṣarūpayā sūrmyā || 20 ||

Adhyaya:    26

Shloka :    20

यस्त्विह वै सर्वाभिगमस्तममुत्र निरये वर्तमानं । वज्रकण्टकशाल्मलीमारोप्य निष्कर्षन्ति ॥ २१ ॥
yastviha vai sarvābhigamastamamutra niraye vartamānaṃ | vajrakaṇṭakaśālmalīmāropya niṣkarṣanti || 21 ||

Adhyaya:    26

Shloka :    21

ये त्विह वै राजन्या राजपुरुषा वा अपाखण्डा । धर्मसेतून् भिन्दन्ति ते सम्परेत्य वैतरण्यां निपतन्ति । भिन्नमर्यादास्तस्यां निरयपरिखाभूतायां नद्यां । यादोगणैरितस्ततो भक्ष्यमाणा आत्मना न । वियुज्यमानाश्चासुभिरुह्यमानाः स्वाघेन । कर्मपाकमनुस्मरन्तो विण्मूत्रपूयशोणितकेश- । नखास्थिमेदोमांसवसावाहिन्यामुपतप्यन्ते ॥ २२ ॥
ye tviha vai rājanyā rājapuruṣā vā apākhaṇḍā | dharmasetūn bhindanti te samparetya vaitaraṇyāṃ nipatanti | bhinnamaryādāstasyāṃ nirayaparikhābhūtāyāṃ nadyāṃ | yādogaṇairitastato bhakṣyamāṇā ātmanā na | viyujyamānāścāsubhiruhyamānāḥ svāghena | karmapākamanusmaranto viṇmūtrapūyaśoṇitakeśa- | nakhāsthimedomāṃsavasāvāhinyāmupatapyante || 22 ||

Adhyaya:    26

Shloka :    22

ये त्विह वै वृषलीपतयो नष्टशौचाचारनियमा- । स्त्यक्तलज्जाः पशुचर्यां चरन्ति ते चापि प्रेत्य । पूयविण्मूत्रश्लेष्ममलापूर्णार्णवे निपतन्तित देवाति- । बीभत्सितमश्नन्ति ॥ २३ ॥
ye tviha vai vṛṣalīpatayo naṣṭaśaucācāraniyamā- | styaktalajjāḥ paśucaryāṃ caranti te cāpi pretya | pūyaviṇmūtraśleṣmamalāpūrṇārṇave nipatantita devāti- | bībhatsitamaśnanti || 23 ||

Adhyaya:    26

Shloka :    23

ये त्विह वै श्वगर्दभपतयो ब्राह्मणादयो मृगया- । विहारा अतीर्थे च मृगान्निघ्नन्ति तानपि सम्परेताँ- । ल्लक्ष्यभूतान् यमपुरुषा इषुभिर्विध्यन्ति ॥ २४ ॥
ye tviha vai śvagardabhapatayo brāhmaṇādayo mṛgayā- | vihārā atīrthe ca mṛgānnighnanti tānapi samparetāँ- | llakṣyabhūtān yamapuruṣā iṣubhirvidhyanti || 24 ||

Adhyaya:    26

Shloka :    24

ये त्विह वै दाम्भिका दम्भयज्ञेषु पशून् । विशसन्ति तानमुष्मिँल्लोके वैशसे नरके । पतितान्निरयपतयो यातयित्वा विशसन्ति ॥ २५ ॥
ye tviha vai dāmbhikā dambhayajñeṣu paśūn | viśasanti tānamuṣmiँlloke vaiśase narake | patitānnirayapatayo yātayitvā viśasanti || 25 ||

Adhyaya:    26

Shloka :    25

य स्त्विह वै सवर्णां भार्यां द्विजो रेतः पाययति । काममोहितस्तं पापकृतममुत्र रेतःकुल्यायां । पातयित्वा रेतः सम्पाययन्ति ॥ २६ ॥
ya stviha vai savarṇāṃ bhāryāṃ dvijo retaḥ pāyayati | kāmamohitastaṃ pāpakṛtamamutra retaḥkulyāyāṃ | pātayitvā retaḥ sampāyayanti || 26 ||

Adhyaya:    26

Shloka :    26

ये त्विह वै दस्यवोऽग्निदा गरदा ग्रामान् सार्थान् । वा विलुम्पन्ति राजानो राजभटा वा तांश्चापि हि । परेत्य यमदूता वज्रदंष्ट्राः श्वानः सप्तशतानि । विंशतिश्च सरभसं खादन्ति ॥ २७ ॥
ye tviha vai dasyavo'gnidā garadā grāmān sārthān | vā vilumpanti rājāno rājabhaṭā vā tāṃścāpi hi | paretya yamadūtā vajradaṃṣṭrāḥ śvānaḥ saptaśatāni | viṃśatiśca sarabhasaṃ khādanti || 27 ||

Adhyaya:    26

Shloka :    27

यस्त्विह वाअनृतं वदति साक्ष्ये द्रव्यविनिमये । दाने वा कथञ्चित्स वै प्रेत्य नरकेऽवीचिमत्यधःशिरा । निरवकाशे योजनशतोच्छ्रायाद् गिरिमूर्ध्रः । सम्पात्यते यत्र जलमिव स्थलमश्मपृष्ठमवभासते । तदवीचिमत्तिलशो विशीर्यमाणशरीरो न । म्रियमाणः पुनरारोपितो निपतति ॥ २८ ॥
yastviha vāanṛtaṃ vadati sākṣye dravyavinimaye | dāne vā kathañcitsa vai pretya narake'vīcimatyadhaḥśirā | niravakāśe yojanaśatocchrāyād girimūrdhraḥ | sampātyate yatra jalamiva sthalamaśmapṛṣṭhamavabhāsate | tadavīcimattilaśo viśīryamāṇaśarīro na | mriyamāṇaḥ punarāropito nipatati || 28 ||

Adhyaya:    26

Shloka :    28

यस्त्विह वै विप्रो राजन्यो वैश्यो वा सोमपीथ- । स्तत्कलत्र वा सुरां व्रतस्थोऽपि वा पिबति प्रमाद- । तस्तेषां निरयं नीतानामुरसि पदाऽऽक्रम्यास्ये वह्निना । द्रवमाणं कार्ष्णायसं निषिश्चन्ति ॥ २९ ॥
yastviha vai vipro rājanyo vaiśyo vā somapītha- | statkalatra vā surāṃ vratastho'pi vā pibati pramāda- | tasteṣāṃ nirayaṃ nītānāmurasi padā''kramyāsye vahninā | dravamāṇaṃ kārṣṇāyasaṃ niṣiścanti || 29 ||

Adhyaya:    26

Shloka :    29

अथ च यस्त्विह वा आत्मसम्भावनेन । स्वयमधमो जन्मतपोविद्याचारवर्णाश्रमवतो । वरीयसो न बहु मन्येत स मृतक एव मृत्वा क्षारकर्दमे । निरयेऽवाक् शिरा निपातितो दुरन्ता यातना । ह्यश्रुते ॥ ३० ॥
atha ca yastviha vā ātmasambhāvanena | svayamadhamo janmatapovidyācāravarṇāśramavato | varīyaso na bahu manyeta sa mṛtaka eva mṛtvā kṣārakardame | niraye'vāk śirā nipātito durantā yātanā | hyaśrute || 30 ||

Adhyaya:    26

Shloka :    30

ये त्विह वै पुरुषाः पुरुषमेधेन यजन्ते याश्च । स्त्रियो नृपशन् खादन्ति तांश्च ते पशव इव निहता । यमसदने यातयन्तो रक्षोगणाः सौनिका इव । स्वधितिनाऽवदायासृक् पिबन्ति नृत्यन्ति च । गायन्ति च हृष्यमाणा यथेह पुरुषादाः ॥ ३१ ॥
ye tviha vai puruṣāḥ puruṣamedhena yajante yāśca | striyo nṛpaśan khādanti tāṃśca te paśava iva nihatā | yamasadane yātayanto rakṣogaṇāḥ saunikā iva | svadhitinā'vadāyāsṛk pibanti nṛtyanti ca | gāyanti ca hṛṣyamāṇā yatheha puruṣādāḥ || 31 ||

Adhyaya:    26

Shloka :    31

ये त्विह वा अनागसोऽरण्ये ग्रामे वा । वैश्रम्भकैरुपसृतानुपविश्रम्भय्य जिजीविषून् । शूलसूत्रादिषूपप्रोतान् क्रीडनकतया यातयन्ति । तेऽपि च प्रेत्य यमयातनासु शूलादिषु प्रोतात्मानः । क्षुतृड्भ्यां चाभिहताः कङ्कवटादिभिश्चेतस्तत- । स्तिग्मतुण्डैराहन्यमाना आत्मशमलं स्मरन्ति ॥ ३२ ॥
ye tviha vā anāgaso'raṇye grāme vā | vaiśrambhakairupasṛtānupaviśrambhayya jijīviṣūn | śūlasūtrādiṣūpaprotān krīḍanakatayā yātayanti | te'pi ca pretya yamayātanāsu śūlādiṣu protātmānaḥ | kṣutṛḍbhyāṃ cābhihatāḥ kaṅkavaṭādibhiścetastata- | stigmatuṇḍairāhanyamānā ātmaśamalaṃ smaranti || 32 ||

Adhyaya:    26

Shloka :    32

ये त्विह वै भूतान्युद्वेजयन्ति नरा उल्बणस्वभावा । यथा दन्दशूकास्तेऽपि प्रेत्य नरके दन्दशूकाख्ये । निपतन्ति यत्र नृप दन्दशूकाः पञ्चमुखाः । सप्तमुखा उपसृत्य ग्रसन्ति यथा बिलेशयान् ॥ ३३ ॥
ye tviha vai bhūtānyudvejayanti narā ulbaṇasvabhāvā | yathā dandaśūkāste'pi pretya narake dandaśūkākhye | nipatanti yatra nṛpa dandaśūkāḥ pañcamukhāḥ | saptamukhā upasṛtya grasanti yathā bileśayān || 33 ||

Adhyaya:    26

Shloka :    33

ये त्विह वा अन्धावटकुसूलगुहादिषु भूतानि । निरुन्धन्ति तथामुत्र तेष्वेवोपवेश्य सगरेण वह्निना । धूमेन निरुध्यधन्ति ॥ ३४ ॥
ye tviha vā andhāvaṭakusūlaguhādiṣu bhūtāni | nirundhanti tathāmutra teṣvevopaveśya sagareṇa vahninā | dhūmena nirudhyadhanti || 34 ||

Adhyaya:    26

Shloka :    34

यस्त्विह वा अतिथीनभ्यागतान् वा । गृहपतिरसकृदुपगतमन्युर्दिधक्षुरिव पापेन चक्षुषा । निरीक्षते तस्य चापि निरये पापदृष्टेरक्षिणी वज्रतुण्डा । गृध्राः कङ्ककाकवटादयः प्रसह्योरुबलादुत्पाटयन्ति ॥ ३५ ॥
yastviha vā atithīnabhyāgatān vā | gṛhapatirasakṛdupagatamanyurdidhakṣuriva pāpena cakṣuṣā | nirīkṣate tasya cāpi niraye pāpadṛṣṭerakṣiṇī vajratuṇḍā | gṛdhrāḥ kaṅkakākavaṭādayaḥ prasahyorubalādutpāṭayanti || 35 ||

Adhyaya:    26

Shloka :    35

यस्त्विह वा आढ्याभिमतिरहङ्कृतिस्तिर्यक्- । प्रेक्षणः सर्वतोऽभिविशङ्की अर्थव्ययनाशचिन्तया । परिशुष्यमाणहृदयवदनो निर्वृतिमनवगतो ग्रह । इवार्थमभिरक्षति स चापि प्रेत्य तदुत्पादनोत्कर्षण- । संरक्षणशमलग्रहः सूचीमुखे नरके निपतति यत्र ह । वित्तग्रहं पापपुरुषं धर्मराजपुरुषा वायका इव । सर्वतोऽङ्गेषु सूत्रैः परिवयन्ति ॥ ३६ ॥
yastviha vā āḍhyābhimatirahaṅkṛtistiryak- | prekṣaṇaḥ sarvato'bhiviśaṅkī arthavyayanāśacintayā | pariśuṣyamāṇahṛdayavadano nirvṛtimanavagato graha | ivārthamabhirakṣati sa cāpi pretya tadutpādanotkarṣaṇa- | saṃrakṣaṇaśamalagrahaḥ sūcīmukhe narake nipatati yatra ha | vittagrahaṃ pāpapuruṣaṃ dharmarājapuruṣā vāyakā iva | sarvato'ṅgeṣu sūtraiḥ parivayanti || 36 ||

Adhyaya:    26

Shloka :    36

एवंविधा नरका यमालये सन्ति शतशः । सहस्रशस्तेषु सर्वेषु च सर्व एवाधर्मवर्तिनो ये । केचिदिहोदिता अनुदिताश्चावनिपते पर्यायेण । विशन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्भवे । त उभयशेषाभ्यां निविशन्ति ॥ ३७ ॥
evaṃvidhā narakā yamālaye santi śataśaḥ | sahasraśasteṣu sarveṣu ca sarva evādharmavartino ye | kecidihoditā anuditāścāvanipate paryāyeṇa | viśanti tathaiva dharmānuvartina itaratra iha tu punarbhave | ta ubhayaśeṣābhyāṃ niviśanti || 37 ||

Adhyaya:    26

Shloka :    37

निवृत्तिलक्षणमार्ग आदावेव व्याख्यातः । । एतावानेवाण्डकोशो यश्चतुर्दशधा पुराणेषु । विकल्पित उपगीयते यत्तद्‌भगवतो नारायणस्य । साक्षान्महापुरुषस्य स्थविष्ठं रूपमात्ममाया- । गुणमयमनुवर्णितमादृतः पठति शृणोति श्रावयति । स उपगेयं भगवतः परमात्मनोऽग्राह्यमपि । श्रद्धाभक्तिविशुद्धबुद्धिर्वेद ॥ ३८ ॥
nivṛttilakṣaṇamārga ādāveva vyākhyātaḥ | | etāvānevāṇḍakośo yaścaturdaśadhā purāṇeṣu | vikalpita upagīyate yattad‌bhagavato nārāyaṇasya | sākṣānmahāpuruṣasya sthaviṣṭhaṃ rūpamātmamāyā- | guṇamayamanuvarṇitamādṛtaḥ paṭhati śṛṇoti śrāvayati | sa upageyaṃ bhagavataḥ paramātmano'grāhyamapi | śraddhābhaktiviśuddhabuddhirveda || 38 ||

Adhyaya:    26

Shloka :    38

श्रुत्वा स्थूलं तथा सूक्ष्मं रूपं भगवतो यतिः । । स्थूले निर्जितमात्मानं शनैःसूक्ष्मं धिया नयेदिति ॥ ३९
śrutvā sthūlaṃ tathā sūkṣmaṃ rūpaṃ bhagavato yatiḥ | | sthūle nirjitamātmānaṃ śanaiḥsūkṣmaṃ dhiyā nayediti || 39

Adhyaya:    26

Shloka :    39

भूद्वीपवर्षसरिदद्रिनभःसमुद्र- । पातालदिङ्नरकभागणलोकसंस्था । । गीता मया तव नृपाद्‌भुतमीश्वरस्य । स्थूलं वपुः सकलजीवनिकायधाम ॥ ४० ॥
bhūdvīpavarṣasaridadrinabhaḥsamudra- | pātāladiṅnarakabhāgaṇalokasaṃsthā | | gītā mayā tava nṛpād‌bhutamīśvarasya | sthūlaṃ vapuḥ sakalajīvanikāyadhāma || 40 ||

Adhyaya:    26

Shloka :    40

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां । पञ्चमस्कन्धे नरकानुवर्णनं नाम षड्विशोऽध्यायः ॥ २६ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ | pañcamaskandhe narakānuvarṇanaṃ nāma ṣaḍviśo'dhyāyaḥ || 26 ||

Adhyaya:    26

Shloka :    41

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    26

Shloka :    42

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In