Bhagavata Purana

Adhyaya - 7

The Life of Bharata

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
भरतस्तु महाभागवतो यदा भगवतावनितलपरिपालनाय सञ्चिन्तितस्तदनुशासनपरः पञ्चजनीं विश्वरूपदुहितरमुपयेमे १।
bharatastu mahābhāgavato yadā bhagavatāvanitalaparipālanāya sañcintitastadanuśāsanaparaḥ pañcajanīṃ viśvarūpaduhitaramupayeme 1|

Adhyaya:    7

Shloka :    1

तस्यामु ह वा आत्मजान्कार्त्स्न्येनानुरूपानात्मनः पञ्च जनयामास भूतादिरिव भूतसूक्ष्माणि सुमतिं राष्ट्रभृतं सुदर्शनमावरणं धूम्रकेतुमिति २।
tasyāmu ha vā ātmajānkārtsnyenānurūpānātmanaḥ pañca janayāmāsa bhūtādiriva bhūtasūkṣmāṇi sumatiṃ rāṣṭrabhṛtaṃ sudarśanamāvaraṇaṃ dhūmraketumiti 2|

Adhyaya:    7

Shloka :    2

श्रीशुक उवाच
अजनाभं नामैतद्वर्षं भारतमिति यत आरभ्य व्यपदिशन्ति ३।
ajanābhaṃ nāmaitadvarṣaṃ bhāratamiti yata ārabhya vyapadiśanti 3|

Adhyaya:    7

Shloka :    3

स बहुविन्महीपतिः पितृपितामहवदुरुवत्सलतया स्वे स्वे कर्मणि वर्तमानाः प्रजाः स्वधर्ममनुवर्तमानः पर्यपालयत् ४।
sa bahuvinmahīpatiḥ pitṛpitāmahavaduruvatsalatayā sve sve karmaṇi vartamānāḥ prajāḥ svadharmamanuvartamānaḥ paryapālayat 4|

Adhyaya:    7

Shloka :    4

ईजे च भगवन्तं यज्ञक्रतुरूपं क्रतुभिरुच्चावचैः श्रद्धयाहृताग्निहोत्रदर्शपूर्णमासचातुर्मास्यपशुसोमानां प्रकृतिविकृतिभिरनुसवनं चा-तुर्होत्रविधिना ५।
īje ca bhagavantaṃ yajñakraturūpaṃ kratubhiruccāvacaiḥ śraddhayāhṛtāgnihotradarśapūrṇamāsacāturmāsyapaśusomānāṃ prakṛtivikṛtibhiranusavanaṃ cā-turhotravidhinā 5|

Adhyaya:    7

Shloka :    5

सम्प्रचरत्सु नानायागेषु विरचिताङ्गक्रियेष्वपूर्वं यत्तत्क्रियाफलं धर्माख्यं परे ब्रह्मणि यज्ञपुरुषे सर्वदेवतालिङ्गानां मन्त्राणामर्थनिया-मकतया साक्षात्कर्तरि परदेवतायां भगवति वासुदेव एव भावयमान आत्मनैपुण्यमृदितकषायो हविःष्वध्वर्युभिर्गृह्यमाणेषु स यजमानो यज्ञभाजो देवांस्तान्पुरुषावयवेष्वभ्यध्यायत् ६।
sampracaratsu nānāyāgeṣu viracitāṅgakriyeṣvapūrvaṃ yattatkriyāphalaṃ dharmākhyaṃ pare brahmaṇi yajñapuruṣe sarvadevatāliṅgānāṃ mantrāṇāmarthaniyā-makatayā sākṣātkartari paradevatāyāṃ bhagavati vāsudeva eva bhāvayamāna ātmanaipuṇyamṛditakaṣāyo haviḥṣvadhvaryubhirgṛhyamāṇeṣu sa yajamāno yajñabhājo devāṃstānpuruṣāvayaveṣvabhyadhyāyat 6|

Adhyaya:    7

Shloka :    6

एवं कर्मविशुद्ध्या विशुद्धसत्त्वस्यान्तर्हृदयाकाशशरीरे ब्रह्मणि भगवति वासुदेवे महापुरुषरूपोपलक्षणे श्रीवत्सकौस्तुभवनमाला-रिदरगदादिभिरुपलक्षिते निजपुरुषहृल्लिखितेनात्मनि पुरुषरूपेण विरोचमान उच्चैस्तरां भक्तिरनुदिनमेधमानरयाजायत ७।
evaṃ karmaviśuddhyā viśuddhasattvasyāntarhṛdayākāśaśarīre brahmaṇi bhagavati vāsudeve mahāpuruṣarūpopalakṣaṇe śrīvatsakaustubhavanamālā-ridaragadādibhirupalakṣite nijapuruṣahṛllikhitenātmani puruṣarūpeṇa virocamāna uccaistarāṃ bhaktiranudinamedhamānarayājāyata 7|

Adhyaya:    7

Shloka :    7

एवं वर्षायुतसहस्रपर्यन्तावसितकर्मनिर्वाणावसरोऽधिभुज्यमानं स्वतनयेभ्यो रिक्थं पितृपैतामहं यथादायं विभज्य स्वयं सकल-सम्पन्निकेतात्स्वनिकेतात्पुलहाश्रमं प्रवव्राज ८।
evaṃ varṣāyutasahasraparyantāvasitakarmanirvāṇāvasaro'dhibhujyamānaṃ svatanayebhyo rikthaṃ pitṛpaitāmahaṃ yathādāyaṃ vibhajya svayaṃ sakala-sampanniketātsvaniketātpulahāśramaṃ pravavrāja 8|

Adhyaya:    7

Shloka :    8

यत्र ह वाव भगवान्हरिरद्यापि तत्रत्यानां निजजनानां वात्सल्येन सन्निधाप्यत इच्छारूपेण ९।
yatra ha vāva bhagavānhariradyāpi tatratyānāṃ nijajanānāṃ vātsalyena sannidhāpyata icchārūpeṇa 9|

Adhyaya:    7

Shloka :    9

यत्राश्रमपदान्युभयतो नाभिभिर्दृषच्चक्रैश्चक्रनदी नाम सरित्प्रवरा सर्वतः पवित्री करोति १०।
yatrāśramapadānyubhayato nābhibhirdṛṣaccakraiścakranadī nāma saritpravarā sarvataḥ pavitrī karoti 10|

Adhyaya:    7

Shloka :    10

तस्मिन्वाव किल स एकलः पुलहाश्रमोपवने विविधकुसुमकिसलयतुलसिकाम्बुभिः कन्दमूलफलोपहारैश्च समीहमानो भगवत आराधनं विविक्त उपरतविषयाभिलाष उपभृतोपशमः परां निर्वृतिमवाप ११।
tasminvāva kila sa ekalaḥ pulahāśramopavane vividhakusumakisalayatulasikāmbubhiḥ kandamūlaphalopahāraiśca samīhamāno bhagavata ārādhanaṃ vivikta uparataviṣayābhilāṣa upabhṛtopaśamaḥ parāṃ nirvṛtimavāpa 11|

Adhyaya:    7

Shloka :    11

तयेत्थमविरतपुरुषपरिचर्यया भगवति प्रवर्धमानानुरागभरद्रुतहृदयशैथिल्यः प्रहर्षवेगेनात्मन्युद्भिद्यमानरोमपुलककुलक औत्कण्ठ्यप्रवृत्तप्रणयबाष्पनिरुद्धावलोकनयन एवं निजरमणारुणचरणारविन्दानुध्यानपरिचितभक्तियोगेन परिप्लुतपरमाह्लादगम्भीरहृदयह्रदावगाढधिषणस्तामपि क्रियमाणां भगवत्सपर्यां न सस्मार १२।
tayetthamaviratapuruṣaparicaryayā bhagavati pravardhamānānurāgabharadrutahṛdayaśaithilyaḥ praharṣavegenātmanyudbhidyamānaromapulakakulaka autkaṇṭhyapravṛttapraṇayabāṣpaniruddhāvalokanayana evaṃ nijaramaṇāruṇacaraṇāravindānudhyānaparicitabhaktiyogena pariplutaparamāhlādagambhīrahṛdayahradāvagāḍhadhiṣaṇastāmapi kriyamāṇāṃ bhagavatsaparyāṃ na sasmāra 12|

Adhyaya:    7

Shloka :    12

इत्थं धृतभगवद्व्रत ऐणेयाजिनवाससानुसवनाभिषेकार्द्र कपिश-कुटिलजटाकलापेन च विरोचमानः सूर्यर्चा भगवन्तं हिरण्मयं पुरुषमुज्जिहाने सूर्यमण्डलेऽभ्युपतिष्ठन्नेत होवाच १३।
itthaṃ dhṛtabhagavadvrata aiṇeyājinavāsasānusavanābhiṣekārdra kapiśa-kuṭilajaṭākalāpena ca virocamānaḥ sūryarcā bhagavantaṃ hiraṇmayaṃ puruṣamujjihāne sūryamaṇḍale'bhyupatiṣṭhanneta hovāca 13|

Adhyaya:    7

Shloka :    13

परोरजः सवितुर्जातवेदो देवस्य भर्गो मनसेदं जजान। सुरेतसादः पुनराविश्य चष्टे हंसं गृध्राणं नृषद्रिङ्गिरामिमः १४।
parorajaḥ saviturjātavedo devasya bhargo manasedaṃ jajāna| suretasādaḥ punarāviśya caṣṭe haṃsaṃ gṛdhrāṇaṃ nṛṣadriṅgirāmimaḥ 14|

Adhyaya:    7

Shloka :    14

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भरतचरिते भगवत्परिचर्यायां सप्तमोऽध्यायः।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ pañcamaskandhe bharatacarite bhagavatparicaryāyāṃ saptamo'dhyāyaḥ|

Adhyaya:    7

Shloka :    15

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In