हत्वा स्वरिक्थस्पृध आततायिनो युधिष्ठिरो धर्मभृतां वरिष्ठः । सहानुजैः प्रत्यवरुद्धभोजनः कथं प्रवृत्तः किमकारषीत्ततः ॥ १ ॥
hatvā svarikthaspṛdha ātatāyino yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ | sahānujaiḥ pratyavaruddhabhojanaḥ kathaṃ pravṛttaḥ kimakāraṣīttataḥ || 1 ||
शौनक उवाच । - (वंशस्थ)
वंशं कुरोर्वंशदवाग्निनिर्हृतं संरोहयित्वा भवभावनो हरिः । निवेशयित्वा निजराज्य ईश्वरो युधिष्ठिरं प्रीतमना बभूव ह ॥ २ ॥
vaṃśaṃ kurorvaṃśadavāgninirhṛtaṃ saṃrohayitvā bhavabhāvano hariḥ | niveśayitvā nijarājya īśvaro yudhiṣṭhiraṃ prītamanā babhūva ha || 2 ||
सूत उवाच ।
निशम्य भीष्मोक्तमथाच्युतोक्तं प्रवृत्त विज्ञान विधूत विभ्रमः । शशास गामिन्द्र इवाजिताश्रयः परिध्युपान्तां अनुजानुवर्तितः ॥ ३ ॥
niśamya bhīṣmoktamathācyutoktaṃ pravṛtta vijñāna vidhūta vibhramaḥ | śaśāsa gāmindra ivājitāśrayaḥ paridhyupāntāṃ anujānuvartitaḥ || 3 ||
कामं ववर्ष पर्जन्यः सर्वकामदुघा मही । सिषिचुः स्म व्रजान् गावः पयसोधस्वतीर्मुदा ॥ ४ ॥
kāmaṃ vavarṣa parjanyaḥ sarvakāmadughā mahī | siṣicuḥ sma vrajān gāvaḥ payasodhasvatīrmudā || 4 ||
(अनुष्टुप्)
नद्यः समुद्रा गिरयः सवनस्पतिवीरुधः । फलन्त्योषधयः सर्वाः कामं अन्वृतु तस्य वै ॥ ५ ॥
nadyaḥ samudrā girayaḥ savanaspativīrudhaḥ | phalantyoṣadhayaḥ sarvāḥ kāmaṃ anvṛtu tasya vai || 5 ||
नाधयो व्याधयः क्लेशा दैवभूतात्महेतवः । अजातशत्रौ अवभवन् जन्तूनां राज्ञि कर्हिचित् ॥ ६ ॥
nādhayo vyādhayaḥ kleśā daivabhūtātmahetavaḥ | ajātaśatrau avabhavan jantūnāṃ rājñi karhicit || 6 ||
उषित्वा हास्तिनपुरे मासान् कतिपयान् हरिः । सुहृदां च विशोकाय स्वसुश्च प्रियकाम्यया ॥ ७ ॥
uṣitvā hāstinapure māsān katipayān hariḥ | suhṛdāṃ ca viśokāya svasuśca priyakāmyayā || 7 ||
आमंत्र्य चाभ्यनुज्ञातः परिष्वज्याभिवाद्य तम् । आरुरोह रथं कैश्चित् परिष्वक्तोऽभिवादितः ॥ ८ ॥
āmaṃtrya cābhyanujñātaḥ pariṣvajyābhivādya tam | āruroha rathaṃ kaiścit pariṣvakto'bhivāditaḥ || 8 ||
सुभद्रा द्रौपदी कुन्ती विराटतनया तथा । गान्धारी धृतराष्ट्रश्च युयुत्सुः गौतमो यमौ ॥ ९ ॥
subhadrā draupadī kuntī virāṭatanayā tathā | gāndhārī dhṛtarāṣṭraśca yuyutsuḥ gautamo yamau || 9 ||
वृकोदरश्च धौम्यश्च स्त्रियो मत्स्यसुतादयः । न सेहिरे विमुह्यन्तो विरहं शार्ङ्गधन्वनः ॥ १० ॥
vṛkodaraśca dhaumyaśca striyo matsyasutādayaḥ | na sehire vimuhyanto virahaṃ śārṅgadhanvanaḥ || 10 ||
सत्सङ्गात् मुक्तदुःसङ्गो हातुं नोत्सहते बुधः । कीर्त्यमानं यशो यस्य सकृत् आकर्ण्य रोचनम् ॥ ११ ॥
satsaṅgāt muktaduḥsaṅgo hātuṃ notsahate budhaḥ | kīrtyamānaṃ yaśo yasya sakṛt ākarṇya rocanam || 11 ||
तस्मिन् न्यस्तधियः पार्थाः सहेरन् विरहं कथम् । दर्शनस्पर्शसंलाप शयनासन भोजनैः ॥ १२ ॥
tasmin nyastadhiyaḥ pārthāḥ saheran virahaṃ katham | darśanasparśasaṃlāpa śayanāsana bhojanaiḥ || 12 ||
सर्वे तेऽनिमिषैः अक्षैः तं अनु द्रुतचेतसः । वीक्षन्तः स्नेहसम्बद्धा विचेलुस्तत्र तत्र ह ॥ १३ ॥
sarve te'nimiṣaiḥ akṣaiḥ taṃ anu drutacetasaḥ | vīkṣantaḥ snehasambaddhā vicelustatra tatra ha || 13 ||
न्यरुन्धन् उद्गलत् बाष्पं औत्कण्ठ्यात् देवकीसुते । निर्यात्यगारात् नोऽभद्रं इति स्यात् बान्धवस्त्रियः ॥ १४ ॥
nyarundhan udgalat bāṣpaṃ autkaṇṭhyāt devakīsute | niryātyagārāt no'bhadraṃ iti syāt bāndhavastriyaḥ || 14 ||
मृदङ्गशङ्खभेर्यश्च वीणापणव गोमुखाः । धुन्धुर्यानक घण्टाद्या नेदुः दुन्दुभयस्तथा ॥ १५ ॥
mṛdaṅgaśaṅkhabheryaśca vīṇāpaṇava gomukhāḥ | dhundhuryānaka ghaṇṭādyā neduḥ dundubhayastathā || 15 ||
प्रासादशिखरारूढाः कुरुनार्यो दिदृक्षया । ववृषुः कुसुमैः कृष्णं प्रेमव्रीडास्मितेक्षणाः ॥ १६ ॥
prāsādaśikharārūḍhāḥ kurunāryo didṛkṣayā | vavṛṣuḥ kusumaiḥ kṛṣṇaṃ premavrīḍāsmitekṣaṇāḥ || 16 ||
सितातपत्रं जग्राह मुक्तादामविभूषितम् । रत्नदण्डं गुडाकेशः प्रियः प्रियतमस्य ह ॥ १७ ॥
sitātapatraṃ jagrāha muktādāmavibhūṣitam | ratnadaṇḍaṃ guḍākeśaḥ priyaḥ priyatamasya ha || 17 ||
उद्धवः सात्यकिश्चैव व्यजने परमाद्भुते । विकीर्यमाणः कुसुमै रेजे मधुपतिः पथि ॥ १८ ॥
uddhavaḥ sātyakiścaiva vyajane paramādbhute | vikīryamāṇaḥ kusumai reje madhupatiḥ pathi || 18 ||
अश्रूयन्ताशिषः सत्याः तत्र तत्र द्विजेरिताः । नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मनः ॥ १९ ॥
aśrūyantāśiṣaḥ satyāḥ tatra tatra dvijeritāḥ | nānurūpānurūpāśca nirguṇasya guṇātmanaḥ || 19 ||
अन्योन्यमासीत् संजल्प उत्तमश्लोकचेतसाम् । कौरवेन्द्रपुरस्त्रीणां सर्वश्रुतिमनोहरः ॥ २० ॥
anyonyamāsīt saṃjalpa uttamaślokacetasām | kauravendrapurastrīṇāṃ sarvaśrutimanoharaḥ || 20 ||
स वै किलायं पुरुषः पुरातनो य एक आसीदविशेष आत्मनि । अग्रे गुणेभ्यो जगदात्मनीश्वरे निमीलितात्मन्निशि सुप्तशक्तिषु ॥ २१ ॥
sa vai kilāyaṃ puruṣaḥ purātano ya eka āsīdaviśeṣa ātmani | agre guṇebhyo jagadātmanīśvare nimīlitātmanniśi suptaśaktiṣu || 21 ||
स एव भूयो निजवीर्यचोदितां स्वजीवमायां प्रकृतिं सिसृक्षतीम् । अनामरूपात्मनि रूपनामनी विधित्समानोऽनुससार शास्त्रकृत् ॥ २२ ॥
sa eva bhūyo nijavīryacoditāṃ svajīvamāyāṃ prakṛtiṃ sisṛkṣatīm | anāmarūpātmani rūpanāmanī vidhitsamāno'nusasāra śāstrakṛt || 22 ||
स वा अयं यत्पदमत्र सूरयो जितेन्द्रिया निर्जितमातरिश्वनः । पश्यन्ति भक्ति उत्कलितामलात्मना नन्वेष सत्त्वं परिमार्ष्टुमर्हति ॥ २३ ॥
sa vā ayaṃ yatpadamatra sūrayo jitendriyā nirjitamātariśvanaḥ | paśyanti bhakti utkalitāmalātmanā nanveṣa sattvaṃ parimārṣṭumarhati || 23 ||
स वा अयं सख्यनुगीत सत्कथो वेदेषु गुह्येषु च गुह्यवादिभिः । य एक ईशो जगदात्मलीलया सृजत्यवत्यत्ति न तत्र सज्जते ॥ २४ ॥
sa vā ayaṃ sakhyanugīta satkatho vedeṣu guhyeṣu ca guhyavādibhiḥ | ya eka īśo jagadātmalīlayā sṛjatyavatyatti na tatra sajjate || 24 ||
यदा ह्यधर्मेण तमोधियो नृपा जीवन्ति तत्रैष हि सत्त्वतः किल । धत्ते भगं सत्यमृतं दयां यशो भवाय रूपाणि दधत् युगे युगे ॥ २५ ॥
yadā hyadharmeṇa tamodhiyo nṛpā jīvanti tatraiṣa hi sattvataḥ kila | dhatte bhagaṃ satyamṛtaṃ dayāṃ yaśo bhavāya rūpāṇi dadhat yuge yuge || 25 ||
अहो अलं श्लाघ्यतमं यदोः कुलं अहो अलं पुण्यतमं मधोर्वनम् । यदेष पुंसां ऋषभः श्रियः पतिः स्वजन्मना चङ्क्रमणेन चाञ्चति ॥ २६ ॥
aho alaṃ ślāghyatamaṃ yadoḥ kulaṃ aho alaṃ puṇyatamaṃ madhorvanam | yadeṣa puṃsāṃ ṛṣabhaḥ śriyaḥ patiḥ svajanmanā caṅkramaṇena cāñcati || 26 ||
अहो बत स्वर्यशसः तिरस्करी कुशस्थली पुण्ययशस्करी भुवः । पश्यन्ति नित्यं यदनुग्रहेषितं स्मितावलोकं स्वपतिं स्म यत्प्रजाः ॥ २७ ॥
aho bata svaryaśasaḥ tiraskarī kuśasthalī puṇyayaśaskarī bhuvaḥ | paśyanti nityaṃ yadanugraheṣitaṃ smitāvalokaṃ svapatiṃ sma yatprajāḥ || 27 ||
नूनं व्रतस्नानहुतादिनेश्वरः समर्चितो ह्यस्य गृहीतपाणिभिः । पिबंति याः सख्यधरामृतं मुहुः व्रजस्त्रियः सम्मुमुहुः यदाशयाः ॥ २८ ॥
nūnaṃ vratasnānahutādineśvaraḥ samarcito hyasya gṛhītapāṇibhiḥ | pibaṃti yāḥ sakhyadharāmṛtaṃ muhuḥ vrajastriyaḥ sammumuhuḥ yadāśayāḥ || 28 ||
या वीर्यशुल्केन हृताः स्वयंवरे प्रमथ्य चैद्यः प्रमुखान्हि शुष्मिणः । प्रद्युम्न साम्बाम्ब सुतादयोऽपरा याः चाहृता भौमवधे सहस्रशः ॥ २९ ॥
yā vīryaśulkena hṛtāḥ svayaṃvare pramathya caidyaḥ pramukhānhi śuṣmiṇaḥ | pradyumna sāmbāmba sutādayo'parā yāḥ cāhṛtā bhaumavadhe sahasraśaḥ || 29 ||
एताः परं स्त्रीत्वमपास्तपेशलं निरस्तशौचं बत साधु कुर्वते । यासां गृहात् पुष्करलोचनः पतिः न जातु अपैत्याहृतिभिः हृदि स्पृशन् ॥ ३० ॥
etāḥ paraṃ strītvamapāstapeśalaṃ nirastaśaucaṃ bata sādhu kurvate | yāsāṃ gṛhāt puṣkaralocanaḥ patiḥ na jātu apaityāhṛtibhiḥ hṛdi spṛśan || 30 ||
एवंविधा गदन्तीनां स गिरः पुरयोषिताम् । निरीक्षणेन अभिनन्दन् सस्मितेन ययौ हरिः ॥ ३१ ॥
evaṃvidhā gadantīnāṃ sa giraḥ purayoṣitām | nirīkṣaṇena abhinandan sasmitena yayau hariḥ || 31 ||
(अनुष्टुप्)
अजातशत्रुः पृतनां गोपीथाय मधुद्विषः । परेभ्यः शङ्कितः स्नेहात् प्रायुङ्क्त चतुरङ्गिणीम् ॥ ३२ ॥
ajātaśatruḥ pṛtanāṃ gopīthāya madhudviṣaḥ | parebhyaḥ śaṅkitaḥ snehāt prāyuṅkta caturaṅgiṇīm || 32 ||
अथ दूरागतान् शौरिः कौरवान् विरहातुरान् । सन्निवर्त्य दृढं स्निग्धान् प्रायात्स्वनगरीं प्रियैः ॥ ३३ ॥
atha dūrāgatān śauriḥ kauravān virahāturān | sannivartya dṛḍhaṃ snigdhān prāyātsvanagarīṃ priyaiḥ || 33 ||
कुरुजाङ्गलपाञ्चालान् शूरसेनान् सयामुनान् । ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान् सारस्वतानथ ॥ ३४ ॥
kurujāṅgalapāñcālān śūrasenān sayāmunān | brahmāvartaṃ kurukṣetraṃ matsyān sārasvatānatha || 34 ||
मरुधन्वमतिक्रम्य सौवीराभीरयोः परान् । आनर्तान् भार्गवोपागात् श्रान्तवाहो मनाग्विभुः ॥ ३५ ॥
marudhanvamatikramya sauvīrābhīrayoḥ parān | ānartān bhārgavopāgāt śrāntavāho manāgvibhuḥ || 35 ||
तत्र तत्र ह तत्रत्यैः हरिः प्रत्युद्यतार्हणः । सायं भेजे दिशं पश्चात् गविष्ठो गां गतस्तदा ॥ ३६ ॥
tatra tatra ha tatratyaiḥ hariḥ pratyudyatārhaṇaḥ | sāyaṃ bheje diśaṃ paścāt gaviṣṭho gāṃ gatastadā || 36 ||
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे श्रीकृष्णद्वारकागमनं नाम दशमोऽध्यायः ॥ १० ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ prathamaskandhe śrīkṛṣṇadvārakāgamanaṃ nāma daśamo'dhyāyaḥ || 10 ||
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||
ॐ श्री परमात्मने नमः